समाचारं

एकमासपर्यन्तं शुद्धरक्तस्य होङ्गमेङ्गस्य अनुभवं कृत्वा अहं तस्य क्षौमवत् स्निग्धतायाः रहस्यं आविष्कृतवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एकमासपूर्वं Huawei Hongmeng NEXT प्रणाल्याः धक्कां प्राप्तस्य अनन्तरं वयं तत्क्षणमेव हस्तगतम् अनुभवं कृतवन्तः।

ऐफनेर् इत्यस्य सम्पादकीयविभागे भागिनः अपि क्रमेण तस्य अनुभवं कृतवन्तः । यद्यपि सर्वेषां दैनिकमुख्यफोनानां विविधाः ब्राण्ड् सन्ति तथापि शुद्धरक्तस्य होङ्गमेङ्गस्य मूल्याङ्कनं सामान्यतया समानम् अस्ति:

अत्यन्तं रेशमी।

तथा च प्रायः प्रत्येकस्मिन् सामाजिकमञ्चे "#红梦NEXT smooth and silky" इति विषयं द्रष्टुं शक्नुवन्ति। मम अपि एतादृशी भावना अस्ति, परन्तु अद्यापि मम कतिचन प्रश्नाः सन्ति-

  • क्षौमवत् स्निग्धता परिणामः, कीदृशी प्रक्रिया तस्य कारणं भवति ?
  • Hongmeng NEXT इत्यस्य पूर्वजन्मव्यवस्थायाः च मध्ये बहु अन्तरं नास्ति अतः विवरणेषु के भेदाः सन्ति?


एकमासस्य गहन-अनुभवस्य अनन्तरं मया हुवावे-इत्यस्य नूतन-प्रणाल्याः केचन कोणाः, कुण्डाः च आविष्कृताः । कदाचित् एते अनुकूलनानि ये एतावन्तः सूक्ष्माः सन्ति यत् ते कदापि न लक्ष्यन्ते, ते क्षौमवत् स्निग्धतायाः मूलं भवन्ति ।

अतः अद्य वयं प्रत्येकस्य डिजाइनस्य "स्पर्श आवृत्तिः" अनुसारं, लघुतः बृहत्पर्यन्तं, बिन्दुतः पृष्ठपर्यन्तं, स्थिरतः गतिशीलपर्यन्तं Hongmeng NEXT इति स्थलं अवलोकयिष्यामः।

चिह्नानि एतावत् महत्त्वपूर्णानि सन्ति

पटलः अन्तर्जालस्य विण्डो अस्ति ।

अहं मन्ये यत् एतत् कथनं पर्याप्तं समीचीनं नास्ति यत् वास्तवतः मोबाईल-फोने "विण्डो/चैनल" इति वक्तुं शक्यते तत् एप्लिकेशनं भवेत्।

WeChat, Weibo, Xiaohongshu तथा TikTok... तेषु एकं वा अधिकं वा प्रायः प्रतिघण्टां क्लिक् भवति प्रणाल्याः अन्येषां भागानां तुलने App चिह्नं सर्वाधिकं क्लिक् भवति।

App चिह्नानां डिजाइनः विकासस्य अनेकचरणं गतः अस्ति: skeuomorphism - flatness - skeuomorphism तथा flatness इत्यस्य मुक्तसमायोजनम्।


तत् स्पष्टतया वक्तुं शक्यते यत् अनुकरणस्य संक्षिप्तशैल्याः च मध्ये अग्रे पश्चात् कूर्दति, परन्तु इदं द्वयोः डिजाइनकोरयोः अपेक्षया अधिकं किमपि नास्ति: सूचनां समीचीनतया प्रसारयितुं + एकीकृतशैली।

हुवावे इत्यनेन क्रमेण EMUI-HarmonyOS-HarmonyOS NEXT इत्यस्य तृतीयपीढीप्रणाल्याः माध्यमेन स्वस्य चिह्नशैली अन्तिमरूपेण निर्धारिता अस्ति ।


नूतनस्य चिह्नशैल्याः नाम "Light Simulation" इति अस्ति, तस्याः ४ अतीव स्पष्टलक्षणाः सन्ति:

1चिह्नरूपरेखा संक्षिप्तं सुलभं च भवति, तथा च भवन्तः एकदृष्ट्या किं करोति इति ज्ञातुं शक्नुवन्ति;


2 स्तरीकरणस्य भावः प्रस्तुतुं स्तम्भनार्थं अर्धपारदर्शक-अधूरा-तत्त्वानां उपयोगं कुर्वन्तु, यत् शुद्ध-अर्ध-भौतिकीकरणात् दृश्य-भारेन हल्कं भवति तथा च शुद्ध-सपाट-शैल्याः अपेक्षया अधिकं त्रि-आयामी भवति


3 समग्रबनावटं वर्धयितुं ग्राफिक्सस्य किनारेषु हाइलाइट् प्रोसेसिंग् सुदृढं कुर्वन्तु तथा च ग्राफिक्स् इत्यस्य मूलतत्त्वान् हाइलाइट् कुर्वन्तु येन नेत्रः मुख्यबिन्दून् अधिकशीघ्रं ज्ञातुं शक्नोति


4चिह्नपृष्ठपटलस्य वर्णस्य किञ्चित् ढालः भवति, तथा च उपरि-अधः प्रकाशेन चित्रिताः वस्तूनि मानवनेत्रे अधिकं स्वाभाविकं दृश्यन्ते, येन प्रबलवर्णप्रवणतायाः प्रभावः आकस्मिकता च परिहरति


उपर्युक्तचतुर्णां बिन्दुनाम् अनुप्रयोगस्य डिजाइनेन डेस्कटॉप् मध्ये चिह्नचिह्नानि अधिकं एकीकृतानि दृश्यन्ते इति सर्वाधिकं सहजं भावः अस्ति यत् एतत् किमपि दलेन डिजाइनं कृतम् अस्ति, न तु समूहचर्चायां परिणामः

अवश्यं, "लघु अर्ध-वस्तु" केवलं सामान्यप्रवृत्तिः एव सन्ति ये वास्तविकवस्तूनाम् समीपस्थं त्रिविमीयं च शैलीं रोचन्ते, अतः भवान् अन्यस्य - धारछायासु अपि स्वहस्तेन समायोजितुं शक्नोति गुरुतराः, विवरणानि अधिकविशिष्टानि, स्तराः च अधिकविस्तृताः, उज्ज्वलतरवर्णाः च भवन्ति ।


▲ वामभागः लघुः स्केउमोर्फिकशैली, दक्षिणः च स्केउओमोर्फिकशैली ।

न कठिनं ज्ञातुं यत् स्केउमोर्फिक-चिह्नानि अपि अद्यापि उपर्युक्तानि डिजाइन-सिद्धान्तानि अनुसरन्ति । एकीकृतस्वरः प्रणालीचिह्नेषु अपि उपयुज्यते ।


नियन्त्रणकेन्द्रं, सेटिंग्स् अन्तरफलकं, सिस्टम् एप्लिकेशन नेविगेशन बार च सर्वेषु सिस्टम् चिह्नानि सन्ति, परन्तु ते सहजतया उपेक्षिताः भवन्ति यतः ते प्रायः पाठेन सह दृश्यन्ते ।


प्रणालीचिह्नानां परिकल्पने अपि एषा प्रथमा कठिनता अस्ति यत् पाठविन्यासेन सह कथं सङ्गताः भवितव्याः? हुवावे इत्यस्य समाधानं चित्राणां लक्षणं करणीयम् येन ते सिस्टम् फॉन्ट् इत्यनेन सह निर्विघ्नतया सम्बद्धाः भवितुम् अर्हन्ति ।

पाठमोटापे परिवर्तनानुसारं बुद्धिपूर्वकं अनुकूलतां कर्तुं शक्नोति, येन सुनिश्चितं भवति यत् चिह्नानि भिन्नपाठमोटापे लचीलेन अनुकूलतां प्राप्तुं शक्नुवन्ति तथा च दृश्यसङ्गतिं निर्वाहयितुं शक्नुवन्ति


अनुभवस्य समये अस्माभिः अन्यः विवरणः अपि आविष्कृतः ।


नवीनप्रणाली चिह्नानां कृते ७ गतिशीलप्रभावाः सेट् करोति, प्रकटितस्य, अन्तर्धानस्य, उच्छ्वासस्य, स्केलिंगस्य, प्रतिस्थापनस्य, स्पन्दनस्य, चरवर्णानां च संयोजनस्य माध्यमेन


भवान् चिन्तयति स्यात्, चिह्ननिर्माणस्य प्रणालीप्रवाहस्य च मध्ये कः सम्बन्धः अस्ति?

लघुदृष्ट्या चिह्न-सजीवीकरणं अपि प्रणाल्याः भागः अस्ति, तथा च गतिषु सुसंगतिः, स्थिरता च प्रणाल्याः सुचारुतायाः विषये उपयोक्तुः धारणाम् प्रभावितं करिष्यति, चिह्नानि प्रणाल्यां बहुवारं दृश्यन्ते, तथा च उपयोक्तारः तान् स्पृशन्ति इति संख्या अपि अतीव अधिका अस्ति।

एकीकृतः सामञ्जस्यपूर्णः च डिजाइनः भवन्तं "अव्यवस्था" परिहरन् पृष्ठेषु भवन्तः आगत्य आगत्य परिवर्तयन्ति तेषु प्रणाल्याः छायां द्रष्टुं शक्नुवन्ति ।

अतः सुसंगतं स्थिरतत्त्वनिर्माणं प्रणाल्याः सुस्पष्टतायाः आधारः भवति ।

जलवत्

एप्लिकेशन तथा सिस्टम् चिह्नानि विन्यस्तं कृत्वा विशिष्टानि उपयोगपरिदृश्यानि पश्यामः ।

पूर्ण-पर्दे मोबाईल-फोनस्य अनुप्रयोगस्य प्रणाली-UI-अनुकूलनस्य च सदैव आलोचना भवति यत् ते अत्यन्तं "हिंसक" इति द्विगुणं क्षेत्रं , यथा प्रारम्भिकवर्षेषु गोलीषु आलस्यपूर्णा रणनीतिः।

आरामदायकं अन्तरफलकं जलवत् भवेत्, यत् पात्रं यथापि दृश्यते चेदपि सर्वदा सम्यक् पूरयति ।

एतत् "जलसदृशं" अनुकूलनसमाधानं हुवावे इत्यनेन "प्रतिसादात्मकविन्यासः" इति कथ्यते ।

यदा विण्डो-पात्रस्य आकारः परिवर्तते तदा पात्र-आकारस्य परिवर्तनस्य अनुकूलतायै अन्तरफलक-तत्त्वानि स्वयमेव परिवर्तयितुं शक्नुवन्ति ।


हुवावे पृष्ठपृष्ठभूमिं, पाठं, चिह्नं, घटकं अन्यतत्त्वं च एकत्रैव तानयित्वा सुचारुसंक्रमणं, अन्तरफलकअनुकूलनं च प्राप्नोति

भिन्न-भिन्न-पृष्ठेषु नियत-अनुपात-अनुसारं भिन्न-भिन्न-घटकानाम् स्केल-करणं कर्तुं शक्यते ।


यदा पृष्ठं परिवर्तते तदा तदनुसारं UI इत्यस्य विन्यासः अपि परिवर्तते ।


लैण्डस्केप् मोड् इत्यस्मिन् अन्तरफलकं द्विधा विभक्तं भवति, वामे निर्देशिकापट्टिका, दक्षिणभागे द्वितीयकमेनू च भवति । एतेन न केवलं एकस्मिन् निर्देशिकाप्रदर्शने अतिव्याप्तिः, अत्यधिकं श्वेतस्थानं च परिहृतं भवति, अपितु क्षैतिजपर्देस्थानस्य पूर्णः उपयोगः अपि भवति ।

अधिकविशिष्टलघुघटकानाम् अनुकूलनं प्रति आगत्य, Hongmeng NEXT स्वस्य आकारं सूचनाघनत्वं च परिवर्त्य भिन्न-आकारस्य अनुकूलनं करोति ।


इदं डेस्कटॉप् विजेट् इत्यस्य डिजाइनविचारेन सह बहु सदृशम् अस्ति : फोल्डर् इत्यस्य आकारं परिवर्तयन्तु तथा च डेस्कटॉप् इत्यत्र रिक्तस्थानं स्थापयितुं भिन्नप्रमाणानां सेवाकार्ड् इत्यस्य उपयोगं कुर्वन्तु


तत्र बहवः प्रतिक्रियाशीलविन्याससमाधानाः सन्ति, परन्तु अन्तर्निहितं तर्कं सम्यक् समानम् अस्ति:

  • निश्चलजलवत् अनुकूलतां कुरुत
  • प्रवाहितजल इव संक्रमणम्

कोणेषु निगूढाः एते अनुकूलनसमाधानाः सॉफ्टवेयर-हार्डवेयरयोः एकीकरणमपि सुलभं कुर्वन्ति ।

Hongmeng NEXT इत्यस्य विभक्तपर्दे अतीव उत्तमम् अस्ति । पारम्परिकसमाधानं यावत् द्वौ पटलौ पृथक् कर्तुं शक्यते तावत् कार्यं सम्पन्नं भवति ।

परन्तु एतस्य आधारेण नूतना प्रणाली लघुजालकस्य कोणान् अपि पटलस्य R कोणस्य समानवक्रतां यावत् छटायति ।


सत्यं वक्तुं शक्यते यत् विण्डोज-स्क्रीन्-इत्येतयोः डिजाइनः एतादृशः भवितुम् अर्हति, परन्तु यतः एण्ड्रॉयड्-प्रणाल्याः अनुकूलतां प्राप्तुं आवश्यकाः बहवः ब्राण्ड्-माडलाः च सन्ति, अतः सम्यक् अनुकूलनं महती समस्या अभवत्

तथा च एषः अपि शुद्धरक्तस्य होङ्गमेङ्ग-प्रणाल्याः आनितः अतिरिक्तः लाभः अस्ति : देशी-व्यवस्था अस्य ब्राण्ड्-माडलस्य सेवायै निर्मितवती अस्ति, अन्येषां विचारस्य आवश्यकता नास्ति

2D पर्दायां 3D कलां क्रीडन्तु

मासपूर्वं यदि भवान् मां पृष्टवान् "Hongmeng NEXT इत्यस्य UI इत्यस्य किं उन्नयनं जातम्?"

अहं केवलं वदामि यत् "फ्रोस्टेड् ग्लास" इत्यस्य विशेषप्रभावस्तरः बहुषु स्थानेषु योजितः अस्ति, परन्तु एकस्य तत्त्वस्य योजनेन प्रणाल्याः स्निग्धतायाः स्तरेन सुधारः कठिनः भवति

यदि भवान् तत् साधयितुम् इच्छति तथा च उपयोक्तृभिः "रेशमी" इति गृह्यते तर्हि वस्तुतः एषा व्यवस्थिता परियोजना अस्ति, भवता सर्वं विचारणीयम् । एकमासस्य अनुभवस्य अनन्तरं मया शुद्धरक्तस्य होङ्गमेङ्गस्य सुचारुसञ्चालनं द्वयोः भागयोः वर्गीकरणं कृतम्-

  • स्तरीकरणस्य भावः
  • बलेन क्रीडन्तु

प्रथमं लेयरिंग् पश्यामः फ्रॉस्टेड् ग्लास (blurred) इफेक्ट् तस्य भागः अस्ति रेखाः ।


पूर्वप्रणाल्याः तुलने खलु बहवः अधिकाः धुन्धलाः प्रभावाः सन्ति, परन्तु तत्सह, गतिशीलप्रभावाः, डेस्कटॉप-चिह्नानां स्केलिंग् च एकत्र, ते मानवनेत्रस्य केन्द्रीकरणस्य, विकेन्द्रीकरणस्य च प्रक्रियायाः अनुकरणं कर्तुं शक्नुवन्ति call reality during interaction भावः द्वयोः संयुक्तप्रभावस्य परिणामः अस्ति।


डेस्कटॉपस्य उत्थापनप्रभावः स्केलिंग् इत्यस्य माध्यमेन अनुकरणं भवति, यत् प्रणाल्यां श्रेणीबद्धसम्बन्धं अपि सहजतया प्रतिबिम्बयति ।


एप्स् उद्घाटयितुं, नूतनानि कार्याणि निर्मातुं, स्क्रीनस्य अनलॉक् करणं इत्यादीनि सर्वाणि उपरितनस्तरस्य सन्ति Hongmeng NEXT इत्यनेन अस्य प्रकारस्य स्विचिंग् कृते अनेकाः एनिमेशन इफेक्ट्स् सेट् कृताः सन्ति:


तदतिरिक्तं क्रॉस्-लेवल्स् तथा समानस्तरयोः मध्ये स्विच् अपि भवति, तदनुरूपं एनिमेशनं च भवति ।

श्रेणीबद्धसम्बन्धस्य उपविभाजनं कृत्वा भिन्नविशेषप्रभावानाम् प्रयोगेन एकः स्तरद्वारा प्रणाल्याः त्रिविमबोधं वर्धयितुं संक्रमणं न्यूनकठोरं कर्तुं च अन्यः प्रत्येकस्मिन् संक्रमणे अरैखिकसजीवीकरणं एकीकृत्य कार्यं सुलभं भविष्यति .Smoother, अथवा तथा प्रतीयते।

आधिकारिकजालस्थले प्रदर्शनस्य भिडियो प्रवाहतायाः उपरि अरैखिक-एनिमेशनस्य प्रभावं सम्यक् दर्शयति ।


हुवावे इत्यस्य श्रेणीबद्धसम्बन्धानां अनुकूलनं केवलं बृहत्पृष्ठसंक्रमणेषु एव सीमितं नास्ति, अपितु लघुचिह्नेषु अपि केन्द्रितम् अस्ति ।

नूतनप्रणाल्यां सर्वत्र निम्नलिखित-एक-शॉट्-एनिमेशनं द्रष्टुं शक्नुमः ।


अन्वेषणपेटिकां प्रकाशयति वा, एप् चिह्नं जूम् करोति वा, अथवा फंक्शन् कीलानि चालू-निष्क्रान्तं करणं वा, अस्मिन् प्रणाल्यां बलात् संक्रमणं द्रष्टुं कठिनं भवति, एतत् सदैव आकारः, वर्णः, विस्थापनं, स्केलिंग् इत्यादीनां पद्धतीनां श्रृङ्खलां उपयोक्तुं शक्नोति संक्रमणं अधिकं रोचकं कुर्वन्तु प्रक्रिया अधिका स्वाभाविकी भवति।


आधिकारिकसांख्यिकीयानाम् अनुसारं संक्रमणाः गतिशीलप्रभावप्रकारः भवति यस्य अनुपातः प्रणाल्यां सर्वाधिकं भवति, यः ६०% अधिकं प्राप्नोति । एतत् अपि एकं मौलिकं कारणं यत् Hongmeng NEXT इत्यस्य आरम्भं कृत्वा बहवः जनाः सुचारुतरं अनुभविष्यन्ति - सर्वत्र द्रष्टुं शक्नुवन्ति।

सर्वव्यापी "शून्यवसन्त"।

अहं स्मरामि यत् एकः सहकर्मी मया सह उदाहरणं साझां कृतवान्।

अद्यतनस्य बालकानां प्रथमा प्रतिक्रिया भवति यदा पटलं दृष्ट्वा दूरनियन्त्रणं न अन्वेष्टुम्, अपितु अङ्गुलिभिः क्लिक् कर्तुं वा स्लाइड् कर्तुं वा भवति।

पूर्ण-पर्दे युगे नूतन-पीढीयाः डिजिटल-उत्पादैः सह अन्तरक्रियायाः मार्गः पूर्णतया पुनरावृत्तिः अभवत् - स्लाइडिंग्, टैपिंग् च अधिकांशस्य उपभोक्तृ-इलेक्ट्रॉनिक्सस्य निवेश-विधयः अभवन् - तथा च Z-अक्ष-प्रेस् म्रियते

बहवः जनाः फीचर-फोनेषु बटनं त्यक्ष्यन्ति यतोहि ते हस्ते उत्तमं अनुभवन्ति तथा च स्पष्टं शारीरिक-स्पर्श-पुष्टिः भवति ।

एतदपि कारणं यत् स्पर्शपटलानां आलोचना भवति : अपर्याप्तप्रतिक्रिया । प्रमुखनिर्मातारः अपि समतलपर्दे आश्वासनप्रदशारीरिकगतिम् पुनः स्थापयितुं मोटरकम्पनं (स्पर्श) तथा ध्वनिप्रभाव (श्रवण) इत्यादीनां विविधपद्धतीनां उपयोगं कुर्वन्ति

सिस्टम् चिह्ने एनिमेशनं दृश्यपुष्टिवर्धनम् अस्ति ।


Hongmeng NEXT इत्यस्य "गुरुत्वाकर्षणगतिशीलप्रभावप्रणाली" विभिन्नगतिशीलप्रभावद्वारा गतिकाले वस्तुनां "बलस्य" अनुकरणं कृत्वा अन्तरक्रियाशीलसञ्चालनं जीवन्तं करोति


हुवावे इत्यनेन अस्तित्वहीनेषु वसन्तेषु बलं मूर्तरूपं दत्तम्, येन होङ्गमेङ्ग् नेक्स्ट् इत्यस्य प्रत्येकं कोणं पूरितम् अस्ति ।

यथा, पृष्ठं स्खलन् उपरि, अधः, वाम-दक्षिण-सीमासु "स्प्रिंग्स्" भविष्यन्ति, सीमां प्राप्तस्य अनन्तरं, अत्यन्तं स्वाभाविकः रिबाउण्ड् इफेक्ट् भविष्यति, यः भवन्तं अन्तं प्राप्तवान् इति ज्ञापयति


निश्चितमात्रायां लोचदारस्थानं त्यक्त्वा आकस्मिकस्पर्शः अपि निवारयितुं शक्यते तथा च तन्त्रस्य अत्यधिकसंवेदनशीलत्वं निवारयितुं शक्यते, येन अस्माभिः मिलीमीटरस्तरस्य कार्येषु बलस्य उपयोगः करणीयः, सावधानता च आवश्यकी भवति


अपि च, सर्वत्र आभासीवसन्ताः अपि किञ्चित्पर्यन्तं सुचारुसञ्चालनस्य विस्तृतपरिधिं प्रवर्धयितुं शक्नुवन्ति: सम्पूर्णं शरीरं एकेन चालनेन सह सम्बद्धं भविष्यति, यत् वास्तविकपुनरावृत्तिप्रभावस्य समीपे अस्ति


भौतिकजगतः गतिप्रभावानाम् पुनर्स्थापनेन उपयोक्तृणां शिक्षणव्ययः न्यूनीकर्तुं शक्यते, जीवने "एवं भवति" इति आदत्यानुसारं कार्यं कृत्वा ते शीघ्रमेव नूतनानां उपकरणानां प्रणालीनां च आरम्भं कर्तुं शक्नुवन्ति

ये पूर्वमेव इशारा-सञ्चालनेन वा होङ्गमेङ्ग-प्रणाल्याः वा परिचिताः सन्ति, तेषां कृते हस्तैः सह अन्तरक्रिया सर्वाधिकं महत्त्वपूर्णा भवति ।

आधिकारिक Huawei विकासकस्य जालपुटे एतत् वाक्यम् अस्ति :

एनिमेशन-प्रभावाः सर्वदा कार्येषु केन्द्रीभूताः भवेयुः, उपयोक्तृणां मनोवैज्ञानिक-अपेक्षाणां अनुरूपाः च भवेयुः, वस्तुगतिः च वास्तविकजगत् अनुरूपाः भवेयुः ।

उत्पाद-इञ्जिनीयराः त्रि-आयामी-जगति सर्वं द्वि-आयामी-पर्दे संपीडयितुं यथाशक्ति प्रयतन्ते, उत्पाद-प्रबन्धकाः तु द्वि-आयामी-प्रदर्शने वास्तविक-जगत् अनुकरणं कर्तुं स्व-मस्तिष्कं रेक् कुर्वन्ति


▲ चित्रं: rauno.com इत्यस्मात्

अन्तिमविश्लेषणे अन्तरक्रिया-निर्माणस्य गहन-अध्ययनं वस्तुतः अस्माकं गहनतर-अवगमनम् अस्ति : केषु परिदृश्येषु स्लाइडिंग्-प्रयोजनम् अस्ति ? संक्रमणकाले विशेषप्रभावानाम् व्यवस्था कथं करणीयम् ? एकया अङ्गुल्या ९९% शल्यक्रियाः कथं आच्छादितव्याः ?

यदि भवान् मम सदृशः अस्ति तथा च बटनयन्त्रात् पदे पदे पूर्णपर्दे परिवर्तितः अस्ति तर्हि एतत् ज्ञातुं न कठिनं यत् मोबाईलफोनेषु अन्तरक्रियाशीलप्रणाली वस्तुतः अस्माकं कृते अधिकं उपयुक्ता अस्ति - अस्य कृते प्रायः कोऽपि चिन्तनस्य शिक्षणस्य च आवश्यकता नास्ति, तथा च भवान् केवलं कर्तुं शक्नोति तस्य प्रयोगः ।

यदा भवन्तः तन्त्रान्तरक्रियायाः अस्तित्वं न जानन्ति तदा तत् प्रणाल्याः महती प्रशंसा भवति, यतः विस्तरेण उपर्युक्तैः सर्वैः विचारैः उत्पादः अस्माकं शरीरस्य स्वाभाविकः विस्तारः कृतः