समाचारं

मुक्सी स्केचबुक, प्रत्येकं विवरणं दर्शयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina





मसि स्केच स्क्रॉल

लम्बाई ४७.३ से.मी., विस्तार ८१४.१ से.मी

बीजिंग पैलेस संग्रहालय

"जीवनात् मसिचित्रणं" दक्षिणगीतवंशस्य चित्रकारेन मु शी इत्यनेन निर्मितं कागदपत्रे मसिचित्रम् अस्ति अधुना बीजिंगनगरस्य महलसङ्ग्रहालये संगृहीतम् अस्ति ।

मु शी, यस्य सामान्यं उपनाम ली आसीत्, यस्य बौद्धनाम फा चाङ्गः आसीत्, यस्य उपनाम मु शी आसीत्, सः सम्भवतः सोङ्गवंशस्य उत्तरार्धे युआनवंशस्य आरम्भे च जातः , परन्तु मु शी इत्यस्य मृत्युः १२८१ तमे वर्षे अभवत् इति अभिलेखाः सन्ति । तस्य प्रतिनिधिकृतीनां मध्ये "लाओजी चित्रम्", "सोङ्गयुआन् चित्रम्", "युआन्पु पालं प्रति प्रत्यागमनम्" "जियाओक्सियाङ्गस्य अष्टदृश्यानि" च सन्ति ।

ग्रन्थद्वये फलशाकानि, पुष्पाणि, वृक्षाः, पक्षिणः, मत्स्याः, केकडाः च चित्रिताः सन्ति जलीयपशवः मत्स्याः, झींगाः, केकडाः इत्यादयः सन्ति, सर्वे ग्रन्थे मसिः सन्ति, दक्षिणगीतवंशस्य चित्रमण्डलेषु रञ्जनस्य प्रयोगः अत्यन्तं दुर्लभः अस्ति, तथा च तया मुक्तहस्तपुष्पाणां कृते नूतनः मार्गः निर्मितः अस्ति तथा च पक्षिणः ।


मसिचित्रपुस्तकस्य भागः


मसिचित्रपुस्तकस्य भागः

अयं खण्डः फा चाङ्गस्य स्वतःस्फूर्तः रेखाचित्रः अस्ति, परन्तु अत्यन्तं यथार्थः सजीवः च अस्ति । अस्मिन् खण्डे लेखकस्य मुद्रा नास्ति, शेन् झोउ इत्यनेन "वास्तविकं गीतवंशस्य वस्तु" इति निर्दिष्टम् । जू बाङ्गदामहोदयस्य मतं यत् शेन् झोउ इत्यस्य शिलालेखे उत्तरलिपिषु च "मु" इति शब्दे उत्खननस्य परिवर्तनस्य च लेशाः सन्ति, तथा च एतत् "पशुपालनसदृशं चित्रं किन्तु पशुपालनं न भवति" (फचाङ्ग नम्बर मुक्सी) इति



मसिचित्रपुस्तकस्य भागः


मसिचित्रपुस्तकस्य भागः

मु शी इत्यस्य बहवः चित्राणि जनानां दैनन्दिनजीवने आधारितानि सन्ति, परन्तु ते केवलं साधारणेषु निर्दोषेषु च जीवनचेतनायाः यथार्थं अर्थं प्रकाशयितुं शक्नुवन्ति। "इङ्क स्केचबुक" इत्यत्र पुष्पाणि, फलानि, पक्षिणः, मत्स्याः, झींगाः, फलानि च शाकानि च चित्रितानि सन्ति, ते चित्रे लापरवाहीपूर्वकं एकत्र स्थापिताः सन्ति इति भाति .इदं विचित्रं दृश्यं, परन्तु ग्रन्थस्य सघनमसिः, जटिलव्यवस्था, परिवर्तनस्य जादू च स्पष्टतया जेन् इत्यस्य अर्थं धारयति।


मसिचित्रपुस्तकस्य भागः


मसिचित्रपुस्तकस्य भागः

एतेषां साधारणवस्तूनाम् पृष्ठतः एकः विशालः रिक्तः स्थानः अस्ति यत्र कस्यापि मसिः नास्ति चित्रस्य अर्थः इदं अधिकं पूर्णं तनावपूर्णं च भवति, यत् दर्शकं कल्पनायाः स्थानं ददाति यथा "चित्रणं विना सर्वत्र अद्भुतं दृश्यं भवति" इति। समग्रं कार्यं शान्तिस्य, आत्मनिरीक्षणस्य, उदासीनतायाः च आन्तरिकभावनायाः पूरितं भवति, येन दर्शकाय "सर्वं शान्ततया पश्यन् सर्वं सन्तुष्टं भवति" इति चिन्तनात्मकं विचारणीयं च भावः प्राप्यते मु शी इत्यस्य चित्राणां जीवनस्य रेखाचित्रणस्य गहनः आधारः अस्ति, एतत् चित्रम् अपि एकं कार्यम् अस्ति यत् "रूपस्य सदृशं भवति, तस्य अर्थं च गृह्णाति" रूपे आत्मा च


मसिचित्रपुस्तकस्य भागः


मसिचित्रपुस्तकस्य भागः

चीनदेशे फचाङ्गस्य कृतीनां कलात्मकानि उपलब्धयः क्रमेण जनाः ज्ञायन्ते यथा मिंगवंशस्य क्षियाङ्ग युआन्बियनः अवदत् यत् फचाङ्गस्य "जीवनात् वस्तूनाम् रेखाङ्कनं एतावत् चतुरम् अस्ति यत् सः न केवलं रूपस्य सदृशः भवति, अपितु प्रतिबिम्बं अपि प्राप्नोति" इति ", यत् तस्मै उच्चं रेटिंग् प्राप्तवान् । परन्तु तस्य विपरीतम् फा चाङ्गस्य चित्राणां यथार्थं मूल्यं क्रान्तिकारी महत्त्वं च आविष्कृतवान् प्रथमः व्यक्तिः वुमेन् चित्रकलाविद्यालयस्य नेता शेन् झोउ आसीत्


शेन् झोउ इत्यस्य "इङ्क् स्केचिंग् स्क्रॉल" इत्यस्य उत्तरलेखस्य व्याख्या : अहं परिदृश्येषु कार्यं कर्तुं आरब्धवान्, अपि च मम पुष्पाणि, फलानि, तृणानि, कीटानि च चित्रयितुं रोचन्ते स्म, अतः मया बहवः प्राचीनाः चित्राणि सञ्चितानि सन्ति, तत्र च कतिचन शासकाः एव सन्ति शेषमसियुक्तं च कागदं, तानि सर्वाणि कर्तुं शक्नुवन् कोऽपि नास्ति। अधुना एव मया दगुआन्-नगरस्य वु गोङ्ग-गृहे मुक्सी-नगरे एकं ग्रन्थं दृष्टम्, यदि फलानि दाडिमानि सन्ति, शरद-नाशपाती सन्ति, ईखाः, संतराणि च सन्ति, , तत्र युआन्सु-वेणु-अङ्कुराः सन्ति यदि पक्षिणः कच्छपः, बकः, मेरुदण्डः च सन्ति यदि मत्स्यस्य क्लैमः, साल्मनः च सन्ति तर्हि तस्य कृमिः, घोंघा च भवति; कोऽपि वर्णः न प्रयुक्तः, केवलं मसिः यादृच्छिकरूपेण सिञ्चति, यथा हुआङ्ग क्वान्, शुन् जू इत्यादीनां कृते पश्चात् पश्यन् वायुः प्रवहति। अपि च कागदस्य वर्णः उज्ज्वलः स्वच्छः च अस्ति, एकः खण्डः च त्रिपाददीर्घः अस्ति सः सच्चः गीतवंशस्य वस्तु अस्ति। जनसामान्यस्य उपयुक्तः निधिः अपि अस्ति ।


मसिचित्रपुस्तकस्य भागः


मसिचित्रपुस्तकस्य भागः

पूर्ण मात्रा एवं सम्पूर्ण चित्र