समाचारं

हाङ्गकाङ्ग-देशं प्रति प्रत्यागच्छन्तः हाङ्गकाङ्ग-ओलम्पिक-प्रतिनिधिमण्डलस्य स्वागत-समारोहः हाङ्गकाङ्ग-नगरे भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हाङ्गकाङ्ग, २१ अगस्त (रिपोर्टर् काओ जियाङ्ग तथा वाङ्ग ज़िजियाङ्ग) हाङ्गकाङ्ग एसएआर सर्वकारेण तथा हाङ्गकाङ्ग क्रीडासङ्घस्य ओलम्पिकसमित्या च पेरिस ओलम्पिकक्रीडायाः हाङ्गकाङ्गप्रतिनिधिमण्डलस्य स्वागतसमारोहः कृतः यः हाङ्गकाङ्गं प्रति प्रत्यागच्छति the SAR Government Headquarters on the 21st on congratute Hong Kong athletes on their success in the competition, तथा च प्रशिक्षकाणां सावधानीपूर्वकं प्रशिक्षणं चिकित्सादलस्य योगदानं च धन्यवादं दातुम् इच्छति।

२१ अगस्त दिनाङ्के हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी जॉन् ली (अग्रपङ्क्तौ दक्षिणतः षष्ठः), हाङ्गकाङ्गक्रीडासङ्घस्य अध्यक्षः, ओलम्पिकसमितिः च फोक् चुन्-टिङ्ग् (अग्रपङ्क्तौ दक्षिणतः पञ्चमः) इत्यादयः अतिथयः अन्ये च अतिथयः क्रीडकैः सह छायाचित्रं गृहीतवन्तः। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु बिंघुई

हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी श्री ली का-चिउ स्वभाषणे अवदत् यत् चीनदेशस्य हाङ्गकाङ्गतः क्रीडकाः अस्मिन् ओलम्पिकक्रीडायां स्वस्य पूर्णशक्तिं दर्शितवन्तः, तेषां परिणामाः च रोमाञ्चकारीः सन्ति तदतिरिक्तं स्वर्णपदकद्वयं प्राप्तवन्तः तथा फेन्सिङ्ग-तैरणयोः कांस्यपदकद्वयं, ते टेबलटेनिस्-मिश्रित-युगल-क्रीडायां स्वर्णपदकद्वयं, कांस्यपदकद्वयं च प्राप्तवन्तः चीनदेशे शीर्षचतुर्णां मध्ये स्थापिताः, बैडमिण्टन-ताइक्वाण्डो-क्रीडायां च शीर्ष-अष्टसु क्रीडकाः अपि सन्ति

तस्मिन् एव काले सः चीनदेशस्य हाङ्गकाङ्ग-दलस्य प्रशंसाम् अकरोत् यत् तेषां रोइंग्, जूडो, जिम्नास्टिक्स्, सेलिंग् तथा विन्ड्सर्फिंग्, ट्रायथ्लोन्, ट्रैक एण्ड् फील्ड् तथा सायकल स्पर्धासु उत्कृष्टं प्रदर्शनं कृतम् अस्ति ओलम्पिक-क्रीडायां चीन-प्रतिनिधिमण्डलम्, येषु बहवः एशिया-क्रीडकानां मध्ये शीर्षस्थाने सन्ति ।

२१ अगस्तदिनाङ्के हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी श्री ली का-चिउ (दक्षिणतः तृतीयः) हाङ्गकाङ्ग, चीन, चेङ्ग चिङ्ग्-यिन् (दक्षिणतः द्वितीयः), मा च इत्येतयोः नौकायानक्रीडकानां प्रशंसापत्रं निर्गतवान् क्वान्-चिङ्ग (वामतः तृतीयः) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु बिंघुई

ली का-चाओ इत्यनेन उक्तं यत् एसएआर-सर्वकारः स्थानीयक्रीडाप्रतिभानां प्रशिक्षणाय, हाङ्गकाङ्गक्रीडायाः विकासाय च कोऽपि प्रयासं न त्यक्ष्यति, यत्र क्रीडासुविधानां योजनासु सुधारः, विकासः, अनुकूलनं च भवति। तेषु हाङ्गकाङ्ग-क्रीडासंस्थायाः नूतनभवनं सम्पन्नं भवितुम् अर्हति, आगामिवर्षे काई ताक्-क्रीडा-उद्यानस्य उद्घाटनं भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं एसएआर-सर्वकारः प्रमुखक्रीडाकार्यक्रमेषु पूर्णतया समर्थनं करिष्यति । आगामिसप्ताहे पेरिस-पैरालिम्पिक-क्रीडायाः आरम्भः भविष्यति, आगामिवर्षे च १५ तमे राष्ट्रियक्रीडायाः १२ तमे च विकलाङ्गजनानाम् कृते राष्ट्रियक्रीडायाः ९ तमे विशेष-ओलम्पिकस्य च आयोजनं भविष्यति राष्ट्रियक्रीडायाः आयोजकानाम् एकः इति नाम्ना एसएआर-सर्वकारः सक्रियरूपेण राष्ट्रियक्रीडायाः सफलतया आतिथ्यं कर्तुं गुआङ्गडोङ्ग-मकाओ-देशयोः सह सज्जतां कुर्वन् कार्यं कुर्वन् अस्ति

हाङ्गकाङ्गक्रीडासङ्घस्य ओलम्पिकसमितेः च अध्यक्षः फोक् चुन-टिङ्ग् इत्यनेन उक्तं यत् एथलीट्-क्रीडकानां कृते जनसमर्थनम् एव सर्वाधिकं प्रेरणा भवति हाङ्गकाङ्ग-क्रीडासङ्घः ओलम्पिकसमितिः च एथलीट्-क्रीडकानां कृते समाजस्य समर्थनं निरन्तरं कर्तुं भिन्न-भिन्न-क्रियाकलापानाम् आयोजनं सक्रियरूपेण कुर्वन्ति | , तथा च आशास्ति यत् क्रीडकानां कथाः अधिकान् जनान् प्रेरयितुं शक्नुवन्ति , समाजे सकारात्मकशक्तिं प्रविशन्ति।

अगस्तमासस्य २१ दिनाङ्के हाङ्गकाङ्गक्रीडासङ्घस्य ओलम्पिकसमितेः च अध्यक्षः फोक् चेन्-टिङ्ग् इत्यनेन स्वागतसमारोहे भाषणं कृतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु बिंघुई

प्रातःकाले एसएआर-सर्वकारेण हाङ्गकाङ्ग-सङ्घस्य ओलम्पिकसमित्या च प्रतिनिधिमण्डलस्य कृते बस-परेडः कृतः । एथलीट्, प्रशिक्षकाः अन्ये च प्रतिनिधिमण्डलस्य सदस्याः द्वौ ओपन-टॉप् बसौ गृहीतवन्तः, ये प्रातःकाले हाङ्गकाङ्ग-क्रीडासंस्थायाः प्रस्थानम् अकरोत्, ते एमटीआर ताई वाई-स्थानकं, त्सिम शा त्सुई-घटिकागोपुरं गत्वा, ततः स्टार-फेरी-घाटं प्रति स्थानान्तरितवन्तः तामारपार्क् इत्यत्र अन्तिमगन्तव्यस्थानं प्राप्तुं पूर्वं क्रॉस् हार्बर सुरङ्गद्वारा केन्द्रीयः अल्पसंख्याकाः नागरिकाः तस्य स्वागतार्थं वीथिषु पङ्क्तिं कृतवन्तः । पश्चात् एथलीट्-जनाः तामार-उद्याने छात्रैः सह संवादं कृत्वा ओलम्पिक-क्रीडायां भागं गृहीत्वा स्वस्य अनुभवान् अनुभवान् च साझां कृतवन्तः ।

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया