समाचारं

२०२४ तमे वर्षे देशस्य २,२७० महाविद्यालयाः विश्वविद्यालयाः च सिचुआन्-नगरे ७११,९०० नवीनशिक्षकाणां नामाङ्कनं करिष्यन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : देशे सर्वत्र २,२७० महाविद्यालयाः विश्वविद्यालयाः च २०२४ तमे वर्षे सिचुआन्-नगरे ७११,९०० नवीनशिक्षकाणां नामाङ्कनं करिष्यन्ति

Sichuan News Network - प्रथम पृष्ठ समाचार संवाददाता Chen Lin

२० अगस्त दिनाङ्के सिचुआन्-प्रान्तस्य २०२४ सामान्यमहाविद्यालयप्रवेशप्रक्रिया सफलतया समाप्तवती, यत्र देशे सर्वत्र २,२७० महाविद्यालयाः विश्वविद्यालयाः च सिचुआन्-नगरे ७११,९०० नूतनानां छात्राणां नामाङ्कनं कृतवन्तः प्रान्तीयदलसमितिः प्रान्तीयसर्वकारश्च सिचुआन-छात्राणां महाविद्यालयं गत्वा उत्तमविश्वविद्यालयेषु गन्तुं, नामाङ्कनयोजनानां कृते प्रयत्नार्थं च सर्वप्रयत्नाः महत्त्वं ददति प्रवेशकाले वयं "एक-एकस्य" माध्यमेन महाविद्यालयैः विश्वविद्यालयैः सह संचारं सुदृढं करिष्यामः, महाविद्यालयैः विश्वविद्यालयैः च सिचुआन्-नगरे नूतनानि स्नातक-नामाङ्कन-योजनानि योजयितुं प्रयत्नशीलाः करिष्यामः, तथा च सिचुआन-अभ्यर्थीनां प्रियविश्वविद्यालयानाम् स्वप्नानां साकारीकरणे सहायतां करिष्यामः |.

प्रवेशप्रक्रियायां अस्माकं प्रान्तः शिक्षामन्त्रालयस्य नामाङ्कन-आवश्यकतान् यथा “दश कठोरनिषेधाः” “३० न कर्तव्याः” इत्यादीन् विवेकपूर्वकं कार्यान्वयति, नीतयः, योजनाः, प्रस्तुतिः, प्रवेशसमीक्षा च सख्यं नियन्त्रयति, येन “कदापि प्रवेशं न कर्तव्यम् नियमानाम् उल्लङ्घनेन अभ्यर्थी अभ्यर्थिनः प्रवेशार्थं कदापि मानकानि न न्यूनीकरोतु।" नीतेः व्यापकरूपेण प्रचारः व्याख्या च कृता, तथा च प्रान्तीयशिक्षापरीक्षाप्राधिकरणस्य आधिकारिकवेचैट् खातेन ३०० तः अधिकाः विविधप्रवेशसूचनाः प्रकाशिताः आधिकारिकवेचैट् खातेः २१ मिलियनतः अधिकवारं पठितः, तथा च प्रासंगिकसूचनाः पुनः मुद्रिताः सीसीटीवी, पीपुल्स डेली इत्यादीनि माध्यमानि। सामाजिकपरिवेक्षणं सचेतनतया स्वीकुर्वन्तु, ४ मीडिया खुलादिनानि सामूहिकमुक्तदिनानि च व्यवस्थापयन्तु, ३० अधिकानि मीडिया, २३ "वृद्धाः युवानः" क्षेत्रीयनागरिकप्रतिनिधिः भ्रमणार्थं प्राप्नुवन्तु, प्रथमवारं लाइवप्रसारणस्य माध्यमेन प्रवेशकार्यस्य परिचयं जनसामान्यं कुर्वन्तु, अस्तु "sunshine admissions" "इदं जनानां हृदयेषु गभीरं निहितम् अस्ति।

अभ्यर्थीनां अभिभावकानां च चिन्तानां सक्रियरूपेण प्रतिक्रियां दत्तवती, १२ प्रवेशजाँचमार्गाः स्थापिताः, महाविद्यालयप्रवेशपरीक्षाप्रवेशानां कृते २४ घण्टानां बुद्धिमान् आवाजसेवाहॉटलाइनाः ४८ उद्घाटिताः, अभ्यर्थीनां मातापितृणां ७१,२०० कालस्य उत्तरं दत्तवन्तः, अभ्यर्थीनां मातापितृभ्यः ३,९०५ भ्रमणं प्राप्तवन्तः, सञ्चितवन्तः च ३७.९ बुद्धिमान् ध्वनिसेवा हॉटलाइनं प्रति दशसहस्राणि वाराः आह्वानं करोति, अभ्यर्थीनां अभिभावकानां च प्रश्नानाम् उत्तरं समये एव ददाति। वयं विशेषाभ्यर्थीनां समूहस्य चिन्तां कुर्मः, विकलाङ्गानाम् ८४९ अभ्यर्थीनां प्रवेशस्य अवसरान् प्राप्तुं प्रयत्नशीलाः स्मः, अभ्यर्थीनां वैधाधिकाराः हिताः च प्रभावीरूपेण रक्षिताः सन्ति।

प्रतिवेदन/प्रतिक्रिया