समाचारं

वैश्विकरोबोट् "स्मार्ट" भविष्यस्य अनुभवाय बीजिंगनगरे "स्वकौशलं दर्शयन्ति"

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २१ अगस्त (रिपोर्टरः चेन् हाङ्गः लू शाओवेई च) २१ तमे दिनाङ्के बीजिंगनगरे २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनं उद्घाटितम् १६९ घरेलुविदेशीयरोबोट्कम्पनयः ६०० तः अधिकाः नवीनाः उत्पादाः प्रस्तुतवन्तः, येषु अस्य निरन्तरस्य "गहनकृषिः" प्रदर्शिता सहस्रेषु उद्योगेषु रोबोट् ".
अगस्तमासस्य २१ दिनाङ्के बीजिंगनगरे २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य आरम्भः अभवत् सम्मेलनस्य विषयः "नवीनउत्पादकतायां संवर्धनं बुद्धिमान् नूतनभविष्यस्य साझेदारी च" इति । चित्रे प्रदर्शन्यां बायोनिकः मानवरूपः रोबोट् दृश्यते । चीन समाचारसेवायाः संवाददाता झाङ्ग क्षियाङ्गी इत्यस्य चित्रम्
सम्मेलनस्य प्रदर्शनीभवने विविधमानवव्यञ्जनानां सजीवरूपेण अनुकरणं कुर्वन्तः बायोनिकमानवरूपाः रोबोट् विशेषतया दृष्टिगोचराः सन्ति । कर्मचारिणां मते, रोबोट् सङ्गणकदृष्टिः, गहनशिक्षणं, संवेदकानां च एकीकरणं करोति, पर्यावरणस्य गतिशीलपरिवर्तनानां पहिचानं अवगन्तुं च शक्नोति, तथा च बोधस्य अन्तरक्रियायाः च समये मनुष्याणां समीपे एव व्यवहारं करोति, प्रदर्शनीप्रदर्शनेषु, बालशिक्षणे, बायोनिकमानवरूपी रोबोट्-प्रयोगं प्रवर्धयति,... अन्यक्षेत्रेषु अनुप्रयोगः।
कॉफीं निर्माय, प्यानकेक्सं प्रसारयन्, रसं निपीडयन्, धूपपात्रं तन्तुं...रोबोट् जीवने अधिकाधिकं "सर्वपक्षीयाः" भवन्ति, नित्यसहचराः च उत्तमाः भवन्ति। स्टारडस्ट् इंटेलिजेण्ट् कम्पनी इत्यस्य प्रदर्शनक्षेत्रे एकः मानवरूपः रोबोट् हस्ते ब्रशं गृहीत्वा सुलेखप्रदर्शनं कुर्वन् आसीत्, सः शीघ्रमेव "बीजिंग्", "मेड इन चाइना इंटेलिजेण्ट्ली" इत्यादीनि चीनीयवर्णानि लिखति स्म, यत् अत्यन्तं आकर्षकम् आसीत्
अगस्तमासस्य २१ दिनाङ्के बीजिंगनगरे २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य आरम्भः अभवत् सम्मेलनस्य विषयः "नवीनउत्पादकतायां संवर्धनं बुद्धिमान् नूतनभविष्यस्य साझेदारी च" इति । चित्रे रोबोट् सुलेखप्रदर्शनं कुर्वन् दृश्यते, अनेके प्रेक्षकाः आकर्षयति । चीन समाचारसेवायाः संवाददाता झाङ्ग क्षियाङ्गी इत्यस्य चित्रम्
प्रदर्शनीक्षेत्रस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् विकासदलेन मुख्यतया कृत्रिमबुद्धिमूर्तितमाडल इत्यादिभिः तकनीकीप्रशिक्षणद्वारा सुलेखनिर्माणस्य रोबोटस्य अनुकरणं सम्पन्नम्। एल्गोरिदम्-समूहस्य सम्पूर्णसमूहस्य, अत्यन्तं मानवसदृशस्य रोबोट्-इत्यस्य च संयोजनेन रोबोट् मनुष्याणां सदृशानि लेखन-गति-कार्यं कर्तुं शक्नोति तदतिरिक्तं रोबोट् "व्यक्तित्वेन" अपि परिपूर्णः भवति, सः सुलेखकस्य व्यक्तिगत-अभ्यासानां अनुकरणं कर्तुं शक्नोति, यथा शरीरस्य गुरुत्वाकर्षणकेन्द्रस्य अग्रे झुकावः, वामहस्तेन कागदस्य निपीडनस्य गतिः इत्यादयः
केवलं मोडं चयनं कर्तुं स्क्रीनम् ट्याप् कुर्वन्तु, ततः शयने शयितानां प्रेक्षकाणां कृते पारम्परिकं चीनीयचिकित्सास्वास्थ्यमालिशं शारीरिकचिकित्सासेवाश्च प्रदातुं रोबोट् आरभेत। कर्मचारिणः अवदन् यत् अस्मिन् ए.आइ.-भौतिक-चिकित्सा-रोबोट्-मध्ये यांत्रिक-बाहुः, संवेदक-एकीकरणं, मालिश-उपकरणम् इत्यादयः सन्ति, तथा च यांत्रिक-माध्यमेन कृत्रिम-बुद्धि-प्रौद्योगिक्याः दृश्य-प्रौद्योगिक्याः च संयोजनेन मानवशरीरस्य मेरिडियन-एक्यूपंक्चर-बिन्दून् शीघ्रं पहिचानं कर्तुं शक्नोति arm integrating force sensing technology and a variety of मालिशशिरः अधिकसटीकानि प्राकृतिकानि च मालिशगतिविधयः प्राप्तुं व्यावसायिकवैद्यानां तकनीकानां तकनीकानां च अनुकरणं करोति केन्द्राणि ।
कृत्रिमबुद्धेः रोबोट्-इत्यस्य च गहन-एकीकरणस्य कारणात् मानवरूपिणः रोबोट्-आदयः मूलतः सरल-अङ्गैः नियन्त्रिताः आसन्, परन्तु अधुना बुद्धिमान् "मस्तिष्काः", चपलाः "मस्तिष्कक्षिकाः", लचीलाः "अङ्गाः" च सन्ति तस्मिन् एव काले औद्योगिकरोबोट्-इत्यस्य तान्त्रिकस्तरस्य औद्योगिकीकरणक्षमतायाः च महती उन्नतिः अभवत् ।
सम्मेलनस्य उद्घाटनसमारोहे बीजिंग एम्बोडिड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर् इत्यनेन विकसितः "तिआङ्गोङ्ग् १.२ मैक्स" इति रोबोट् प्रथमवारं सार्वजनिकरूपेण पदार्पणं कृतवान् यत् सः सम्मेलनस्य बिल्लां हस्तद्वयेन उद्धृत्य, मञ्चस्य केन्द्रं प्रति गतवान् स्वायत्तरूपेण, तथा च प्रारम्भिकमञ्चे बिल्लां सम्यक् स्थापितवान्। पश्चात् रोबोट् अतिथयः च संयुक्तरूपेण प्रक्षेपणस्थाने सम्मेलनस्य उद्घाटनस्य घोषणां कृतवन्तः ।
कर्मचारिणां मते अस्य रोबोट् १७३ सेन्टिमीटर् ऊर्ध्वं ६० किलोग्रामं च अस्ति तृणं, रेतः, पर्वताः, ग्रेवलः, भविष्ये औद्योगिकसहकारिनिर्माणे, लचीलानिर्माणे, आपदानिवारणे इत्यादिषु उद्योगेषु सीढी इत्यादीनां जटिलवातावरणानां उपयोगः अपेक्षितः अस्ति।
अगस्तमासस्य २१ दिनाङ्के बीजिंगनगरे २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य आरम्भः अभवत् सम्मेलनस्य विषयः "नवीनउत्पादकतायां संवर्धनं बुद्धिमान् नूतनभविष्यस्य साझेदारी च" इति । चित्रे बालकाः मार्गदर्शकरोबोट् इत्यनेन सह अन्तरक्रियां कुर्वन्तः दृश्यन्ते । चीन न्यूज सर्विस इत्यस्य संवाददाता झाङ्ग यू इत्यस्य चित्रम्
अस्मिन् विश्वरोबोट् सम्मेलने बहवः "नवमुखाः" सन्ति, तेषु स्विस-कम्पनी ROLLVIS इति अपि अन्यतमम् अस्ति । कम्पनीयाः बूथे विविधाः ग्रहरोलरस्क्रूः बहवः आगन्तुकाः आकर्षितवन्तः ।
"ग्रहस्य रोलरस्क्रू इत्यादयः संचरणघटकाः रोबोट्-निर्माणे प्रमुखा भूमिकां निर्वहन्ति, विशेषतः मानवरूपी रोबोट्-सन्धि-चालने ।" control, the इदं रोबोटस्य गतिप्रदर्शनं भारक्षमतां च सुधारयति, तथा च तस्य लघुआकारस्य, न्यूनकोलाहलस्य, उच्चसटीकतायाः च कारणेन सन्धिआकारं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति
फैन् जुन्फेङ्ग् इत्यनेन उक्तं यत् विश्वरोबोट् सम्मेलनं व्यावसायिकं व्यापकं च मञ्चम् अस्ति, सर्वैः च स्वस्य "विशेषकौशलं" दर्शितम् अस्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया