समाचारं

औद्योगिक-अन्तर्जालं प्रारम्भबिन्दुरूपेण गृहीत्वा औद्योगिक-अन्तर-संयोजनं प्रति गमनम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अङ्कीय अर्थव्यवस्थायाः वास्तविकः नीलसागरः औद्योगिक-अन्तर्जालस्य निर्माणार्थं पारम्परिक-उद्योगानाम् सशक्तीकरणाय, उन्नयनार्थं च डिजिटल-मञ्चानां उत्पादन-परिदृश्यानां च संयोजने निहितः अस्ति औद्योगिक-अन्तर्जालम् प्लस् औद्योगिक-समूहाः नूतन-उत्पादकतायां प्रतीकं औद्योगिक-आपूर्ति-शृङ्खलानां च लचीलतां सुदृढीकरणस्य प्रतिष्ठितं रूपं च सन्ति । तेषु अत्यन्तं महत्त्वपूर्णः, तान्त्रिकदृष्ट्या कठिनः च औद्योगिकपरस्परसम्बन्धः अस्ति । औद्योगिक-अन्तर्जालस्य निर्माणाय चत्वारि पदानि आवश्यकानि सन्ति । प्रथमं अङ्कीकरणस्य साक्षात्कारः, द्वितीयः जालस्य साक्षात्कारः, तृतीयः बुद्धिः साक्षात्कारः, चतुर्थः बुद्धिः साक्षात्कारः औद्योगिक-अन्तर्जाल-जालीकरणं पूर्णतया साकारं कर्तुं तथा च बुद्धिमत्तां स्मार्टनेस् च सहकारेण चालयितुं प्रमुख-केन्द्र-नोड्-स्थाने अस्ति इति वक्तुं शक्यते यत् एकदा औद्योगिक-अन्तर्जालस्य सम्यक् कार्यं जातं चेत् औद्योगिक-अन्तर्जालस्य आर्धाधिकं साकारं भविष्यति
एकः प्रमुखः औद्योगिकप्रान्तः इति नाम्ना शाण्डोङ्गः सम्प्रति औद्योगिक-अन्तर्जालस्य आधारेण औद्योगिकशृङ्खलानां नवीनता-शृङ्खलानां च गहन-एकीकरणस्य प्रचारं कुर्वन् अस्ति, यत् "कार्यरत-शण्डोङ्ग्" इत्यस्य साकारीकरणाय, विनिर्माण-उद्योगस्य डिजिटल-रूपान्तरणाय च महत्त्वपूर्णं समर्थनम् अस्ति सम्प्रति शाण्डोङ्गः औद्योगिक-अन्तर्जालस्य मूलरूपेण सह सर्वस्य अन्तर्जालस्य व्यापक-जालस्य प्रक्रियायां वर्तते, यत्र सहकारिरूपेण बुद्धिमान् स्मार्ट-विकासः च प्रवर्तते शाडोङ्गप्रान्तस्य प्रमुखस्य मृदुविज्ञानपरियोजनायाः "शाडोङ्गप्रान्ते औद्योगिक-अन्तर्जाल-उद्योग-शृङ्खला-नवाचार-शृङ्खलायाः एकीकरणस्य उन्नयनस्य च शोध-दलेन" अद्यैव शाडोङ्ग-प्रान्ते औद्योगिक-अन्तर्जालस्य विकासस्य विषये विस्तृतं शोधं कृतम्
सर्वेक्षणस्य समये ज्ञातं यत् उद्योगानां, उद्यानानां, प्रदेशानां, उद्यमानाम् आवश्यकतानां सम्मुखे शाण्डोङ्गस्य बहुस्तरीयः औद्योगिकः अन्तर्जालमञ्चव्यवस्था स्थापिता अस्ति, मूलतः क्षैतिजविस्तारः आरब्धः अस्ति जालसंरचनायाः निर्माणं निरन्तरं उन्नतं भवति, कम्प्यूटिंगमूलसंरचनायाः परिमाणं निरन्तरं वर्धते, परिचयविश्लेषणप्रणाल्याः निर्माणं निरन्तरं गभीरं भवति, सुरक्षाव्यवस्थायाः निर्माणं क्रमेण सुधरति च "प्रान्तीय-मञ्चः - राष्ट्रिय-स्तरीय-लक्षण-व्यावसायिक-मञ्चः - राष्ट्रिय-स्तरीयः 'डबल-क्रॉस'-मञ्चः" एशेलोन्-वृद्धि-व्यवस्थायाः समेकनं निरन्तरं भवति औद्योगिक-अन्तर्जाल-औद्योगिक-उद्यानानां सङ्ख्या बृहत्-परिमाणस्य सेवा-प्रदातृणां अग्रणी-बलम् वर्षे वर्षे वर्धितः अस्ति "मञ्च +" उन्नतनिर्माण उद्योग औद्योगिकसमूहाः उद्भवन्ति, तथा च प्रौद्योगिकी नवीनतायाः औद्योगिकनवाचारस्य च एकीकरणं गहनं भवति। यथा यथा औद्योगिक-अन्तर्जालं गभीरतरं गभीरं च वास्तविकतां गच्छति तथा तथा तस्य आदर्शरूपं क्रमेण उद्भवति ।
अनेकाः प्रमुखाः मञ्चाः क्रमेण स्वकीयानि सशक्तिकरणप्रतिमानं विशेषज्ञतां च निर्मितवन्तः, औद्योगिकपरस्परसम्बन्धस्य साक्षात्कारप्रक्रियायां च क्रमेण स्वकीयानि लक्षणानि निर्मितवन्तः
यथा, इन्स्पर् युन्झौ औद्योगिक-अन्तर्जाल-अन्तर्निर्मित-निर्मातृत्वेन, विनिर्माण-उद्योगस्य बुद्धिमान् परिवर्तनार्थं व्यापक-सेवा-प्रदातृत्वेन, औद्योगिक-अन्तर्जाल-मञ्च-सञ्चालकत्वेन च स्थिता अस्ति Haier Kaos इत्यस्य सशक्ताः मञ्चएकीकरणक्षमताः सन्ति, येन उपभोक्तृणां निर्माणप्रणालीनां च मध्ये निर्विघ्नसंयोजनं सक्षमं भवति, उत्पादनदक्षतायां अनुकूलनक्षमतायां च सुधारः भवति उदाहरणार्थं, लेमन बीन् तथा ऑरेन्ज क्लाउड् लघुमध्यम-आकारस्य उद्यमानाम् अङ्कीयरूपान्तरणं सशक्तीकरणे केन्द्रीक्रियन्ते, तथा च लघुमध्यम-उद्यमानां विकासं सशक्तं कर्तुं वित्तीयसंसाधनानाम् अभिनवसंसाधनानाञ्च समन्वयस्य दृष्ट्या स्वस्य परिपक्व-कुशल-प्रतिमानानाम् अन्वेषणं क्रमेण कृतवन्तः आकारयुक्ताः उद्यमाः।प्रत्येकं प्रमुखं मञ्चं स्वक्षेत्रे परिश्रमं कुर्वन् अस्ति, अधिकं विवरणं गभीरं च करोति, स्वस्य सामान्यस्तरं च सुधारयति। भविष्ये औद्योगिक-अन्तर्जालस्य निर्माणस्य प्रक्रियायां नूतन-औद्योगिक-पारिस्थितिकी-निर्माणेन सह तेषां लाभाः लक्षणानि च अधिकं जालानि स्पष्टीकृतानि च भविष्यन्ति, ते च पूर्णसहकारेण सहकारि-उन्नतिद्वारा च स्वस्वव्यापारक्षेत्राणि स्थापयिष्यन्ति |.
परन्तु शाण्डोङ्ग-नगरस्य विशालः औद्योगिकः आधारः अस्ति, औद्योगिक-अन्तर्जालस्य निर्माणार्थं च बहुदूरम् अस्ति । वर्तमान समये अद्यापि न्यूनसङ्गठनस्तरः, अपर्याप्तपरिदृश्यसशक्तिकरणं, कठिनं तकनीकीसंशोधनं, अग्रणीशृङ्खलास्वामिनः अपर्याप्तसंख्या, लघुमध्यम-उद्यमानां पिछड़ा-अवधारणाः, अपूर्ण-नवाचार-पारिस्थितिकी, पृथक्-पृथक्-द्वीपानां सह-अस्तित्वं च इत्यादीनि समस्याः सन्ति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयितुं" तथा च "नवीनसंसाधनानाम् समन्वयं सुदृढं कर्तुं तथा च संगठनं बलं कर्तुं, तथा च "प्रौद्योगिकीनवाचारस्य औद्योगिकनवाचारस्य च एकीकृतविकासः" "नवीनपीढीयाः सर्वतोमुखी लोकप्रियीकरणं अनुप्रयोगं च त्वरयितुं" प्रवर्धयितुं सम्पूर्णे श्रृङ्खलायां सूचनाप्रौद्योगिकी, औद्योगिक-अन्तर्जालस्य विकासः, अन्तर्राष्ट्रीय-प्रतिस्पर्धां डिजिटल-उद्योग-समूहस्य निर्माणं च", यस्य अर्थः अस्ति यत् केन्द्रसर्वकारः नवीनता-शृङ्खलानां औद्योगिकशृङ्खलानां च एकीकरणं प्रवर्धयिष्यति। संस्थागतीकरणं प्रति उन्नतिः।
सूचनाप्रौद्योगिक्याः निर्माणस्य च नवीनपीढीयाः गहनस्य एकीकरणस्य उत्पादत्वेन औद्योगिक-अन्तर्जालं प्रौद्योगिकी-नवीनीकरणस्य औद्योगिक-नवीनीकरणस्य च एकीकृत-विकासस्य प्रवर्धनार्थं औद्योगिक-अन्तर्जालस्य निर्माणार्थं च मुख्यक्षेत्रम् अस्ति, तथा च नूतन-उत्पादकता-संवर्धनाय विस्तृतं स्थानं प्रदाति . भविष्ये शाण्डोङ्गः औद्योगिक-अन्तर्जालस्य विकासस्य उपयोगं प्रारम्भबिन्दुरूपेण व्यापकव्यवस्थितसुधारं कर्तुं औद्योगिकशृङ्खलाप्रबन्धनस्य आधुनिकीकरणाय च कर्तव्यः, दीर्घकालं यावत् कार्यं कर्तव्यः, सहकारेण आँकडानां वास्तविकतायाः च एकीकरणं प्रवर्धयितुं, लचीलतां सुधारयितुम् औद्योगिकशृङ्खला तथा आपूर्तिशृङ्खला, गहन औद्योगिकपरस्परसंयोजनं च गच्छन्ति।
(लेखकः झाङ्ग ज़िन्चुन् शाण्डोङ्ग वित्त-अर्थशास्त्रविश्वविद्यालये सहायकप्रोफेसरः अस्ति तथा च कृत्रिमबुद्धि-उच्चगुणवत्ता-विकास-संस्थायाः निदेशकः अस्ति
प्रतिवेदन/प्रतिक्रिया