समाचारं

दृढतया युद्धं कुरुत, स्वप्नान् वीरतया अनुसृत्य च

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटनसमारोहे पेरिस् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य सदस्याः। सिन्हुआ समाचार एजेन्सी

आर्क डी ट्रायम्फ् इत्यत्र रक्तनीलहरिद्राभिः निर्मितः पैरालिम्पिकक्रीडायाः लोगो दृष्टिगोचरः अस्ति । २८ अगस्ततः ८ सितम्बर् पर्यन्तं विश्वस्य ४४०० पैरालिम्पिकक्रीडकाः पेरिस्-नगरे एकत्रिताः भूत्वा २२ प्रमुखेषु स्पर्धासु ५४९ लघुस्पर्धासु च कौशलक्षेत्रे स्पर्धां कर्तुं स्वशैलीं च प्रदर्शयिष्यन्ति

मम देशेन ग्रीष्मकालीन-पैरालिम्पिक-क्रीडायां भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषितम् इति एतत् एकादशवारं कृतम् अस्ति, ते धनुर्विद्या, ट्रैक-एण्ड्-फील्ड्, बैडमिण्टन-सहिताः १९ प्रमुखक्रीडासु ३०२ लघुक्रीडासु च स्पर्धां करिष्यन्ति |. प्रशिक्षणं कृत्वा प्रतियोगितायाः सज्जतां कृत्वा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं अगस्तमासस्य २१ दिनाङ्के पेरिस्-नगरं प्रति प्रस्थितवान् ।

वयं तेषां कृते अस्मिन् पैरालिम्पिकक्रीडायां साहसेन अतिक्रम्य महत्फलं प्राप्तुं प्रतीक्षामहे, क्रीडाप्रदर्शने आध्यात्मिकसभ्यतायां च द्विगुणं फलानि प्राप्तुं, मम मध्ये विकलाङ्गजनानाम् आत्मसम्मानं, आत्मविश्वासं, आत्मनिर्भरतां, आत्मनिर्भरतां च पूर्णतया प्रदर्शयितुं प्रतीक्षामहे देशः।

प्रतियोगितायाः सज्जता

चक्रचालकः आयताकारधातुवेष्टनमञ्चे निहितः अस्ति, चक्रचालकवेष्टनकर्ता झोङ्ग सैचुन् च स्वसहयोगिभिः सह स्पर्धां करोति । वर्षत्रयपूर्वं लघुबिन्दुअन्तरस्य कारणेन झोङ्ग सैचुन् टोक्यो पैरालिम्पिकक्रीडायां न अभवत् । अस्मिन् समये सः पेरिस्-पैरालिम्पिकक्रीडायां यथा इच्छति तथा भागं ग्रहीतुं समर्थः अभवत्, तस्य स्पर्धायाः कृते सः अतीव आकांक्षी आसीत् ।

चीनीयक्रीडाप्रतिनिधिमण्डले अस्मिन् समये प्रसिद्धाः क्रीडकाः अपि सन्ति ये अनेकेषु पैरालिम्पिकक्रीडासु भागं गृहीतवन्तः, तथैव प्रथमवारं पैरालिम्पिकक्रीडायां स्पर्धां कुर्वन्तः नवयुवकाः अपि सन्ति ते आव्हानानां भयं न कुर्वन्ति तथा च उच्च-भावना-स्थितौ पेरिस्-पैरालिम्पिक-क्रीडायाः सज्जतायै अनुकरण-प्रशिक्षणं अनुकूल-प्रशिक्षणं च गहनतया कुर्वन्ति

अस्मिन् वर्षे पेरिस्-पैरालिम्पिक-क्रीडायां चक्रचालक-फेन्सिंग्-क्रीडायां १६ स्वर्णपदकानि भविष्यन्ति । "वयं सम्प्रति तकनीकीप्रशिक्षणे एव ध्यानं दद्मः। नूतनानां खिलाडयः प्रोत्साहयन्तः अपि वयं पुरातनक्रीडकानां मानसिकतां समायोजयितुं चोटं च परिहरितुं च सहायं कुर्मः।" .

पैरालिम्पिकक्रीडायां मम देशस्य प्रमुखः स्पर्धा ट्रैक एण्ड् फील्ड् अस्ति, दलस्य सदस्याः च उच्चैः उत्साहेन परिश्रमेण च प्रशिक्षणं कुर्वन्ति । एथलीट् याओ जुआन् स्वस्य सप्तमस्य पैरालिम्पिकक्रीडायाः प्रतीक्षां कुर्वन् अस्ति "अहं शॉट् पुट्, डिस्कस् इवेण्ट् इत्यत्र यथाशक्ति प्रयत्नः करिष्यामि, वर्षेषु सञ्चितं स्पर्धायाः अनुभवं च युवाभिः सह साझां करिष्यामि यत् तेषां उत्तमं परिणामं प्राप्तुं साहाय्यं करिष्यति। याओ जुआन् अवदत्। व्हीलचेयर-दौड-क्रीडकः झोउ झाओकियनः टोक्यो-पैरालिम्पिक-क्रीडायां २ स्वर्ण-पदकं १ कांस्यपदकं च प्राप्तवान् यदा पेरिस्-पैरालिम्पिक-क्रीडायाः विषयः आगच्छति तदा सा नूतनं विश्व-अभिलेखं स्थापयितुं आशास्ति ।

संघर्षं निरन्तरं कुर्वन्तु

१९८४ तमे वर्षे सप्तमे ग्रीष्मकालीनपैरालिम्पिकक्रीडायां चीनीयदलस्य खिलाडी पिंग याली कठिनतया कूर्दित्वा महिलानां अन्धदीर्घकूदस्य स्वर्णपदकं प्राप्तवान्, चीनीयदलस्य कृते "शून्य" पैरालिम्पिकस्वर्णपदकस्य सफलतां प्राप्तवान् "पुरस्कारसमारोहे यदा राष्ट्रगीतं वाद्यते स्म तदा अहं तस्मिन् वर्षे दृश्यं स्मरणं कर्तुं सर्वथा न शक्तवान्।"

यथा यथा समयः गच्छति तथा तथा मम देशस्य विकलाङ्गाः क्रीडकाः निरन्तरं संघर्षं कुर्वन्ति, नित्यं आत्मसुधारस्य मार्मिकं अध्यायं च लिखन्ति, अग्रे गच्छन्ति च। २००४ तमे वर्षे एथेन्स्-पैरालिम्पिकक्रीडायां चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन ६३ स्वर्णपदकानि, ४६ रजतपदकानि, ३२ कांस्यपदकानि च प्राप्तानि, प्रथमवारं स्वर्णपदकपदकसङ्ख्यायां प्रथमस्थानं प्राप्तम् तदनन्तरं पैरालिम्पिकक्रीडासु चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं प्रथमस्थानस्य प्रयासं कुर्वन् आसीत्, स्वर्णपदकसूचौ पदकसूचौ च सर्वदा प्रथमस्थानं प्राप्तवान्

न केवलं ग्रीष्मकालीनपैरालिम्पिकक्रीडायां, चीनदेशस्य विकलाङ्गाः क्रीडकाः अपि शीतकालीनपैरालिम्पिकक्रीडायां सफलतां प्राप्नुवन्ति । २०१८ तमे वर्षे प्योङ्गचाङ्ग-शीतकालीन-पैरालिम्पिक-क्रीडायां चीन-देशस्य चक्रचालक-कर्लिंग्-दलेन चीनीय-दलस्य कृते शीतकालीन-पैरालिम्पिक-क्रीडायाः इतिहासे प्रथमं स्वर्णपदकं प्राप्तम् २०२२ तमे वर्षे बीजिंग-शीतकालीन-पैरालिम्पिक-क्रीडायां चीनीय-क्रीडा-प्रतिनिधिमण्डलेन १८ स्वर्णपदकैः, २० रजतपदकैः, २३ कांस्यपदकैः च उत्तमं परिणामं प्राप्तम्, प्रथमवारं शीतकालीनपैरालिम्पिकक्रीडायाः स्वर्णपदकपदकसूचौ प्रथमस्थानं प्राप्तम् विकलाङ्गानाम् प्रतिस्पर्धात्मकक्रीडास्तरस्य निरन्तरं सुधारः विकलाङ्गक्रीडकानां अविरामप्रयत्नात् पृथक् कर्तुं न शक्यते। तेषां दृढाकृतिः अधिकान् जनान् वीरतया स्वप्नानां अनुसरणं कर्तुं, तेजस्वी जीवनं प्राप्तुं च प्रेरयति ।

टोक्यो पैरालिम्पिकक्रीडायां चीनदेशस्य महिलानां चक्रचालकबास्केटबॉलदलेन बहुमूल्यं रजतपदकेन आयोजनस्य इतिहासे उत्तमं परिणामं निर्मितम् "पदकानां वर्णं परिवर्तयितुं" दलं पङ्क्तिं समायोजयति स्म, तान्त्रिक-रणनीतिक-दोषान् च सुदृढं करोति स्म । अस्मिन् वर्षे मेमासे पैरालिम्पिकक्रीडायाः सज्जतायै मनोबलं वर्धयितुं विदेशीयचक्रचालकमहिलाबास्केटबॉलदलैः सह अपि अस्य दलस्य वार्मअप-क्रीडाः आयोजिताः चीनीयमहिलानां चक्रचालकबास्केटबॉलदलस्य मुख्यप्रशिक्षिका चेन् क्यूई अवदत् यत्, “वयं सज्जाः स्मः, आशास्महे यत् बालिकाः पैरालिम्पिकक्रीडायां विना किमपि पश्चातापं महत्फलं प्राप्तुं शक्नुवन्ति।

सम्यक् रक्षणम्

चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य पैरालिम्पिक-शीतकालीन-पैरालिम्पिकयोः उपलब्धयः दर्पणवत् सन्ति, येन चीनदेशः विकलाङ्गानाम् कार्ये महत् महत्त्वं ददाति |. यथा यथा दिव्याङ्गजनानाम् अधिकाराः हिताः च अधिकतया रक्षिताः भवन्ति तथा तथा चीनदेशे विकलाङ्गजनानाम् कृते "समानता, सहभागिता, साझेदारी च" इति विकासस्य अवधारणा अधिकतया साक्षात्कृता भवति विकलाङ्गजनानाम् लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं सुधरति, तथा च... विकलाङ्गानाम् कृते क्रीडा-उद्योगः नूतनानि ऊर्ध्वतानि निरन्तरं प्राप्नोति।

शारीरिक-मानसिक-स्वास्थ्यं प्रवर्धयितुं विकलाङ्गानाम् समाजे एकीकरणे च क्रीडायाः महत्त्वपूर्णा भूमिका भवति । भारउत्थापनकर्त्री गुओ लिङ्गलिंग् बाल्ये एव रोगकारणात् विकलाङ्गः आसीत् यदा सा भ्रमितः आसीत् तदा भारउत्थापनेन तस्याः जीवनस्य उत्तमं सम्मुखीकरणे साहाय्यं कृतम् । "भार-उत्थापनस्य कारणात् अहं अधिकान् मित्राणि प्राप्तवान्, भिन्नानि दृश्यानि दृष्टवान्, जीवनस्य अर्थं च प्राप्तवान्।"

अधुना एव विकलाङ्गजनानाम् कृते १४ तमे फिटनेस-सप्ताहस्य आरम्भः अतीव उत्साहेन कृतः, तथा च विभिन्नेषु क्षेत्रेषु स्थानीय-स्थित्यानुसारं विविधाः क्रीडा-सांस्कृतिक-क्रियाकलापाः कृताः |. नानजिंग, जियाङ्गसु इत्यत्र ट्रैक एण्ड् फील्ड इवेण्ट् प्रचारक्रियाकलापाः अतीव लोकप्रियाः सन्ति, विकलाङ्गानाम् प्रदर्शनार्थं, संवादं कर्तुं, अन्तरक्रियां कर्तुं च मञ्चं स्थापयति; अधिकविकलाङ्गजनानाम् मार्गदर्शनं कृत्वा गृहात् बहिः गत्वा क्रीडायाः आनन्दं लभन्ते, आनन्दं प्राप्तुं।

"विकलाङ्गानाम् संरक्षणविषये चीनगणराज्यस्य कानूनम्" इत्यस्मात् आरभ्य "बाधारहितपर्यावरणनिर्माणविषये चीनगणराज्यस्य कानूनम्" यावत्, विकलाङ्गानाम् क्रीडाअधिकारस्य हितस्य च रक्षणं कृतम् अस्ति अधिकाधिकं पूर्णाः भवन्ति। विकलाङ्गजनानाम् कृते क्रीडाः राष्ट्रिय-सुष्ठुता, स्वस्थ-चीन, तथा च क्रीडाशक्तिः इत्यादिषु राष्ट्रिय-रणनीतिषु समाविष्टाः सन्ति वयं सामुदायिक-पुनर्वासस्य तथा फिटनेस-क्रीडा-परियोजनानां प्रवर्धनस्य माध्यमेन तथा च सर्वकारस्य क्रीडायाः क्रयणस्य माध्यमेन विकलाङ्गानाम् कृते क्रीडा-सुष्ठुता-प्रतियोगित-क्रियाकलापानाम् प्रचारं कुर्मः फिटनेस सेवाएँ।

वर्षेषु चीनदेशः विश्वस्य विकलाङ्गक्रीडायाः विकासे स्वस्य सामर्थ्यं योगदानं निरन्तरं कुर्वन् अस्ति । बीजिंग पैरालिम्पिकक्रीडा, शीतकालीन पैरालिम्पिकक्रीडा, हाङ्गझौ एशियाई पैरालिम्पिकक्रीडा इत्यादीनां आयोजनानां सफलतया नगरीयबाधारहितवातावरणानां मानकीकरणं, प्रयोज्यता, महत्त्वं च वर्धितम् अस्ति The team of social sports instructors for persons with विकलाङ्गतायाः वृद्धिः निरन्तरं भवति, येन विकलाङ्गानाम् सहायतायाः, विकलाङ्गानाम् एकीकरणस्य च उत्तमं वातावरणं निर्मितम् अस्ति ।

यथा यथा मम देशः विकलाङ्गानाम् कृते क्रीडासु अधिकाधिकं ध्यानं ददाति तथा तथा अधिकाधिकाः विकलाङ्गाः क्रीडासु ध्यानं ददति, क्रीडासु च भागं गृह्णन्ति विकलाङ्गजनानाम् क्रीडायाः विकासस्य आधारः अपि निरन्तरं समेकितः भवति, येन चीनीयविकलाङ्गक्रीडकान् ददाति अन्तर्राष्ट्रीयप्रतियोगितासु भागं ग्रहीतुं अधिकं आत्मविश्वासः।

(साक्षात्कारे लेखने च Xue Xiaotian भागं गृहीतवान्)

(जनस्य दैनिकविदेशसंस्करणम्)

प्रतिवेदन/प्रतिक्रिया