समाचारं

OPPO Honor Vivo इत्यस्य नूतनः फ़ोनः OV64B इत्यस्य समाप्त्यर्थं Sony LYT600 telephoto इत्यस्य उपयोगं करिष्यति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[CNMO Technology News] अगस्त 21 दिनाङ्के ह्विस्लब्लोअर डिजिटल चैट् स्टेशन इत्यनेन प्रकटितं यत् सोनी इत्यस्य LYT-600 सेंसर होवे इत्यस्य OV64B इत्यस्य स्थाने पेरिस्कोप् टेलीफोटो लेन्स इत्यस्य निर्माणार्थं अनेकेषां निर्मातृणां विकल्पः भविष्यति, यत्र vivo, OPPO, Honor Brands इत्यादयः OnePlus तथा Realme इत्यादीनि सन्ति सर्वे व्यवस्थां कुर्वन्ति, यत्र MediaTek Dimensity 9400 चिप् तथा Qualcomm Snapdragon 8 Gen 4 मोबाइल प्लेटफॉर्म इत्यनेन सुसज्जिताः बहवः प्रमुखाः मॉडलाः सन्ति ।

LYT-600 सोनी इत्यस्य LYTIA श्रृङ्खलायाः प्रवेशस्तरीयः उत्पादः अस्ति । स्थितिनिर्धारणस्य दृष्ट्या LYT-600 LYT-900, LYT-800, LYT-700 इत्येतयोः अपेक्षया न्यूनम् अस्ति । Realme Mobile समाचारानुसारं LYT-600 Realme 13 Pro इत्यस्मिन् वैश्विकरूपेण पदार्पणं करिष्यति।

OV64B इति OmniVision इत्यनेन २०२० तमे वर्षे विमोचितः इमेज सेन्सर् अस्ति ।अस्य रिजोल्यूशनं ६४ मिलियन पिक्सेलः अस्ति तथा च सेंसर आकारः १/२ इञ्च् अस्ति . , 2x2 माइक्रोलेन्स चरणपरिचय स्वयम्केन्द्रीकरणं समर्थयति । वर्तमान समये हुवावे, शाओमी इत्यादीनां अनेकेषां निर्मातृणां प्रमुखमाडलयोः पेरिस्कोप् टेलीफोटो लेन्सस्य निर्माणार्थं OV64B संवेदकानां उपयोगः भवति ।

अवगम्यते यत् Huawei, vivo, OPPO, Xiaomi, iQOO, Honor, OnePlus इत्यादीनां नव घरेलुमोबाइलफोनब्राण्ड्-संस्थाः अक्टोबर्-मासात् नवम्बर-मासपर्यन्तं प्रमुख-माडल-प्रसारणं करिष्यन्ति, तावत्पर्यन्तं च बहवः नवीन-विन्यासाः प्रौद्योगिकीश्च विमोचिताः भविष्यन्ति