समाचारं

पुटिन् १३ वर्षाणां अनन्तरं पुनः चेचन्यादेशं गत्वा युद्धस्य सज्जतां कुर्वतां सैनिकानाम् निरीक्षणं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के स्थानीयसमये रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् चेचन्यादेशं प्रति उड्डीय चेचन्यादेशं प्रति उड्डीय चेचेनदेशस्य नेता कदिरोव् इत्यनेन सह मिलित्वा युद्धस्य सज्जतां कुर्वतां स्थानीयसैनिकानाम् अवलोकनं कृतवान् २०११ तमे वर्षात् परं पुटिन् इत्यस्य चेचन्यादेशस्य प्रथमा यात्रा अस्ति ।

फ्रांसदेशस्य मीडियाद्वारा पुटिन् विशेषविमानेन ग्रोज्नीविमानस्थानकं प्राप्तस्य दृश्यं दृश्यते यत् हेलिकॉप्टरात् अवतरित्वा पुटिन् कादिरोव् इत्यादिभिः अधिकारिभिः सह हस्तं पातुं शक्नोति। ततः पुटिन् कदीरोवस्य स्कन्धेषु बाहुं स्थापयित्वा तं आलिंगितवान्, ततः तौ मिलित्वा एकस्मिन् याने आरुह्य ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के रूसदेशस्य राष्ट्रपतिः पुटिन् चेचन्यादेशस्य ग्रोज्नी-विमानस्थानके चेचनगणराज्यस्य राष्ट्रपतिना कादिरोव् इत्यनेन सह मिलितवान् ।

पुटिन् प्रथमं चेचन्यादेशस्य प्रथमराष्ट्रपतिस्य कदीरोवस्य पितुः अखमत कदिरोवस्य समाधिस्थलं गत्वा पुष्पाणि अर्पितवान् । २००४ तमे वर्षे अहमद कदीरोवस्य हत्या एकस्मिन् क्रीडाङ्गणे बम्बेन कृता, तस्य पुत्रः रमजान कदीरोवः केवलं ३० वर्षीयः आसीत् तदा पुटिन् इत्यनेन चेचन्यादेशस्य नेता नियुक्तः

तदनन्तरं पुटिन्, कदीरोवः च पूर्वीयचेचन्यादेशस्य गुडेर्मेस्-नगरस्य रूसीविशेषसेनाविश्वविद्यालये आगतवन्तौ, ये स्वयम्सेवकानां प्रशिक्षणं अवलोकितवन्तौ ये युक्रेनदेशे विशेषसैन्यकार्यक्रमेषु नियोजिताः भविष्यन्ति, तथा च आधारस्य विशेषबलसेनापतिना सह मिलितवन्तौ, The instructors and स्वयंसेवकानां संक्षिप्तं आदानप्रदानं जातम्।