समाचारं

किं ९० दिवसेषु शतशः औषधानि लिखित्वा कार्यसम्बद्धा चोटबीमा "नगदयन्त्रम्" जातम्?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्य: लियू Zhiyong

□दाई ज़ियान्रेन्

कतिपयदिनानि पूर्वं चीन-रेडियो-दूरदर्शन-वाणीं प्रति एकेन अन्तःस्थेन ज्ञापितं यत् बीजिंग-रसायन-उद्योगस्य व्यावसायिक-रोग-निवारण-नियन्त्रण-संस्था कार्य-सम्बद्धस्य चोट-बीमायाः प्रतिपूर्ति-राशिं "ताङ्ग-भिक्षु-मांसम्" इति मन्यते सङ्गणकसूचनायां व्यावसायिकरोगाणां कारणात् चिकित्सालये स्थापिताः, परन्तु वस्तुतः वार्डे कतिपये जनाः एव न निवसन्ति । तथाकथितस्य "अस्पतालीकरणस्य" प्रक्रियायाः समये एते रोगिणः प्राणवायुः निःश्वासयन्ति स्म, आधानं कृतवन्तः, बहु औषधानि च सेवन्ते स्म प्राणवायुः मुक्तः अभवत्, आधानं परमाणुयुक्तानि च औषधानि प्रत्यक्षतया कचरे क्षिप्ताः केचन रोगिणः येषां कार्यसम्बद्धाः चोटाः इति चिह्निताः आसन्, ते तुल्यकालिकरूपेण स्थिराः शारीरिकाः आसन्, परन्तु ते कार्यसम्बद्धस्य चोटबीमाकोषस्य उपयोगं "नगदयन्त्रेण" कृतवन्तः औषधानि प्राप्नुत। (केन्द्रीय प्रसारणसंजाल, २० अगस्त) २.

कार्यसम्बद्धा चोटबीमा श्रमिकाणां कृते सुरक्षाछत्रं भवति यत् तेषां परिवाराः कार्यसम्बद्धा चोटकारणात् स्वपरिवाराः दरिद्राः न भवेयुः अथवा दरिद्रतायां प्रत्यागन्तुं न शक्नुवन्ति। केषुचित् अस्पतालेषु कार्यसम्बद्धा चोटबीमा आकस्मिक-अपव्ययस्य "ताङ्ग-भिक्षु-मांस" तथा "नगद-यन्त्रम्" अभवत्, यत् कार्य-सम्बद्ध-चोट-बीमा-स्थापनस्य मूल-आशयात् पूर्णतया विचलितं भवति

बहुसंख्यकप्रकरणेषु येषां रोगिणां कार्यसम्बद्धा चोटः इति चिह्नितः भवति, तेषां चिकित्सायाः आवश्यकता खलु भवति, तथा च ते "रोगस्य नकली" कृत्वा कार्यसम्बद्धं चोटबीमालाभं न प्राप्नुवन्ति परन्तु समुचितचिकित्सायाः अनन्तरं शारीरिकस्थितिः तुल्यकालिकरूपेण स्थिरतायाः अनन्तरं सामान्यतया चिकित्सालये प्रवेशः अथवा नित्यं चिकित्सायाः आवश्यकता नास्ति तथापि केचन रोगिणः अद्यापि चिकित्सालये "नकली आस्पतेः प्रवेशः" भवन्ति यथा, बीजिंग-रासायनिक-व्यावसायिक-रोग-निवारण-नियन्त्रण-अस्पतालस्य डॉ. ली-इत्यनेन पत्रकारैः उक्तं यत्, क्षियाङ्गशान-परिसरस्य आन्तरिक-रोगी-विभागे, यद्यपि ६० तः अधिकाः शय्याः प्रायः "पूर्णाः" भवन्ति, तथापि वास्तवतः अल्पाः एव चिकित्सालये स्थापिताः सन्ति . केषाञ्चन रोगिणां कृते यथाविधि औषधानि निर्धारितानि आसन्, परन्तु ते "नकलीरोगिणः" अभवन्, येन न केवलं बीमाप्रीमियमस्य वञ्चनं कृतम्, अपितु औषधानां बहूनां अपव्ययः अपि अभवत्