समाचारं

धनं नष्टं कृतवन्तः सर्वे त्रिवर्षीयाः होल्डिङ्ग् अवधिः निधिः एकत्र समाप्तः अस्ति वा मोचनस्य नूतनः दौरः आगच्छति वा?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे स्थापितानां त्रिवर्षीयसक्रिय-इक्विटी-निधि-उत्पादानाम् एकस्य बैचस्य आसन्न-समाप्ति-प्रभावस्य विषये मार्केट्-द्वारा अद्यतने निकटतया ध्यानं दत्तम् अस्ति कारणं यत् २०२१ तमे वर्षे सार्वजनिकप्रस्तावस्य शिखरकालस्य कालखण्डे ३ वर्षीयधारणकालस्य उत्पादानाम् एकः समूहः स्थापितः, यस्य अस्मिन् वर्षे अगस्तमासात् सितम्बरमासपर्यन्तं एकाग्रसमाप्तिः भविष्यति, येन नागरिकेषु संस्थागतं मोचनं न्यूनीकर्तुं च दबावः प्रवर्धितः भवितुम् अर्हति धारणाम् ।

अतः २०२१ तमे वर्षे स्थापितस्य त्रिवर्षीयस्य धारणाकालस्य सक्रिय-इक्विटी-निधि-उत्पादानाम् अस्य भागस्य परिमाणं कियत् विशालम् अस्ति? यदि मोचनस्य नूतनः दौरः भवति तर्हि तस्य किं प्रभावः विपण्यां निधिकम्पनीषु च भविष्यति?

पवनदत्तांशैः ज्ञायते यत् २० सक्रिय-इक्विटी-कोष-उत्पादाः सन्ति, येषां धारण-कालः त्रिवर्षीयः अस्ति, यः अस्मिन् वर्षे उत्तरार्धे समाप्तः भविष्यति, तेषां स्थापनायाः परं प्रतिफलं सर्वं अपवादं विना हरितं जातम्, सामान्यहानि-दरः च ३० मध्ये अस्ति %-६०% परिधिः । तेषु, गुआंगफा उद्योगः सख्तीपूर्वकं चयनितः त्रिवर्षीयः होल्डिंग् ए तथा च गुआंगफा उद्योगः सख्तीपूर्वकं चयनितः त्रिवर्षीयः होल्डिंग् सी च सुप्रसिद्धैः दशकैः अरबौ निधिप्रबन्धकैः प्रबन्धितः गुआंगफा निधिः प्रदर्शने अन्तिमस्थाने आसीत् % तथा -५७.४९% क्रमशः समानोत्पादानाम् मध्ये सर्वाधिकं न्यूनता ।

एतादृशेन अशोभने प्रदर्शनेन सह, मूलभूतनागरिकाः वर्षस्य प्रथमार्धे ५०० अरब युआन् सक्रिय-इक्विटी-निधि-उत्पादानाम् मोचनं निरन्तरं कृतवन्तः इति आधारेण, वास्तवमेव सम्भवति यत् मूलभूत-नागरिकाः त्रिवर्षीय-निधिं गहनतया मोचयिष्यन्ति |.

केन्द्रीकृतमोचनस्य अधिकतमः परिमाणः कः भविष्यति ?

द्वितीयत्रिमासे घोषितस्य निधि-उत्पादानाम् परिमाणात् न्याय्यं चेत्, २० जून-पर्यन्तं एतेषां २० बन्द-अन्त-सक्रिय-इक्विटी-निधिनां कुल-परिमाणं २३.९०४ अरब-युआन् आसीत्

निरपेक्षपरिमाणस्य दृष्ट्या एतत् २३.९ अरब युआन् बैचरूपेण समाप्तं भविष्यति, जुलैमासे ७.३ अरब युआन् इत्यस्य प्रभावः अगस्तमासे पूर्णतया मुक्तः भवितुम् अर्हति स्म