समाचारं

चीनस्य वाहननिर्मातृसङ्घः : चीनीयविद्युत्वाहनेषु यूरोपीयआयोगेन उच्चशुल्कं आरोपयितुं दृढविरोधः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के यूरोपीयआयोगेन चीनस्य विद्युत्वाहनानां अनुदानविरोधी अन्वेषणस्य अन्तिमसूचनाः प्रकटिताः, चीननिर्मितविद्युत्वाहनानां उपरि उच्चशुल्कं च आरोपयिष्यति। अस्मिन् विषये अद्य (२१ तमे) चीन-आटोमोबाइल-निर्मातृसङ्घः उक्तवान् यत्,यूरोपीय-आयोगस्य मध्यस्थता-सूचना चीनस्य विद्युत्-वाहन-उद्योगस्य तथ्यं गम्भीररूपेण विकृतं करोति चीनीय-वाहन-उद्योगस्य पक्षतः चीन-देशस्य वाहन-निर्मातृसङ्घः प्रबलं असन्तुष्टिं, दृढविरोधं च प्रकटितवान्

यूरोपीयआयोगेन प्रकटितसूचनानुसारं चीनदेशस्य विद्युत्वाहनकम्पनीनां नमूनानि त्रयःBYDशुभम्, SAIC इत्यस्य प्रतिकारकरदराणि क्रमशः १७.०%, १९.३%, ३६.३% च सन्ति ।टेस्लाप्रतिकारकरदरः ९%, सहकारिणां कम्पनीनां औसतकरदरः २१.३%, असहकारकम्पनीनां करदरः ३६.३% च अस्ति ।

चीनदेशस्य वाहननिर्मातृसङ्घस्य कथनमस्ति यत् यूरोपीयआयोगेन चीनीयविद्युत्वाहनानां उपरि उच्चप्रतिकारशुल्कं आरोपितम्।यूरोपे कार्यं कुर्वतां निवेशं च कुर्वतीनां चीनीयकम्पनीनां कृते महत् जोखिमं अनिश्चिततां च आनयति, यूरोपे कार्यं कुर्वतां निवेशं च कुर्वतां चीनीयकम्पनीनां विश्वासं क्षतिं करोति चयूरोपीयसङ्घस्य वाहन-उद्योगस्य विकासं प्रवर्धयितुं, यूरोपीयसङ्घस्य स्थानीय-रोजगार-अवकाशान् वर्धयितुं, हरित-स्थायि-विकासस्य प्राप्तौ च गम्भीराः प्रतिकूलप्रभावाः भविष्यन्ति

चीन-सङ्घस्य वाहननिर्मातृसङ्घः आशास्ति यत् यूरोपीयसङ्घः चीन-यूरोपीयसङ्घस्य औद्योगिकसहकार्यस्य समग्रहितात् अग्रे गमिष्यति, संवादस्य सहकार्यस्य च पालनं करिष्यति, संयुक्तरूपेण चीनस्य, यूरोपस्य अपि च विकासाय निष्पक्षं, अभेदभावपूर्णं, पूर्वानुमानीयं च विपण्यवातावरणं निर्वाहयिष्यति वैश्विकवाहनउद्योगः, तथा च वैश्विकवाहनउद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च सुरक्षां संयुक्तरूपेण निर्वाहयति ।

(सीसीटीवी संवाददाता लुओ होङ्गजिन्)

समाचार लिङ्क्

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयः प्रकटितः अस्ति : दृढतया विरोधः

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।