समाचारं

द्वौ अपि बङ्कौ अवशोषितौ विलीनौ च अभवन्!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१९ अगस्त दिनाङ्के हेबेई-वित्तीय-पर्यवेक्षण-ब्यूरो-संस्थायाः अधिकारक्षेत्रे ग्राम-नगर-बैङ्क-सुधारसम्बद्धेषु विषयेषु अनेकानि अनुमोदनानि जारीकृतानि


विशेषतः : १.





चेङ्गडे काउण्टी हेङ्गशेङ्ग ग्रामीणबैङ्कस्य पिंगक्वान् हेङ्गशेङ्गग्राम्यबैङ्कस्य च विलयेन सह सहमताः सन्ति, तथा Pingquan Hengsheng Rural Bank इत्यस्य सम्पत्तिः, देयताः, व्यवसायः, कर्मचारिणः च गृह्णन्ति;






हेबेई झेङ्गडिंग् ग्रामीण वाणिज्यिकबैङ्कस्य ज़ानहुआङ्ग लॉन्गक्सिङ्ग ग्रामीणबैङ्केन सह विलयस्य अनुमोदनं कृतवान्विलयस्य समाप्तेः अनन्तरं हेबेई झेङ्गडिंग् ग्रामीण वाणिज्यिकबैङ्कः ज़ान्हुआङ्ग लॉन्गक्सिङ्ग ग्रामीणबैङ्कस्य दावानां ऋणानां च उत्तराधिकारं प्राप्स्यति;






लुकुआन हेङ्गशेङ्ग ग्रामीणबैङ्कस्य तथा झेङ्गडिंग हेन्जशेङ्ग ग्रामीणबैङ्कस्य भागधारकाणां भागं स्थानान्तरयितुं झेजियांग वेनझौ ओउहाई ग्रामीण वाणिज्यिकबैङ्केन सह सहमताः. स्थानान्तरणस्य समाप्तेः अनन्तरं उपर्युक्तयोः ग्रामीणबैङ्कयोः झेजियांग वेन्झौ ओउहाई ग्रामीणव्यापारिकबैङ्कस्य भागस्य अनुपातः शतप्रतिशतम् परिवर्तितः भविष्यति।


अन्तिमेषु वर्षेषु .ग्रामस्य, नगरतटस्य च सुधारः निरन्तरं प्रगच्छति स्म


२०२४ तः अधुना यावत्...गुआंगडोंग, सिचुआन, शान्क्सीअन्येषु स्थानेषु बहवः बङ्काः स्वग्रामीणबैङ्कानां अवशोषणाय, विलीनीकरणाय च अनुमोदिताः सन्ति । औपचारिकदृष्ट्या .विलयस्य मुख्य प्रवर्तकमुख्यविधिः, परन्तु बहुधा अपि दृश्यते ।ग्रामीणव्यापारिकबैङ्कानां ग्रामीणबैङ्कानां च मध्ये अवशोषणं विलयनं च


ज्ञातव्यं यत् अवशोषितग्रामतटाः शाखासु परिणमयिष्यन्ति अर्थात्"ग्राम-शाखा-परिवर्तनम्" इति प्रवृत्तिः भवति


१९ अगस्त दिनाङ्के चाङ्गशाबैङ्केन २०२४ तमे वर्षे प्रथमा असाधारणभागधारकसभा आयोजिता यत् चाङ्गशाबैङ्कस्य कियाङ्गग्रामीणबैङ्कस्य अधिग्रहणस्य शाखास्थापनस्य च प्रस्तावस्य समीक्षां अनुमोदनं च कृतम् यदि उपर्युक्तं अधिग्रहणं सम्पन्नं भवति तर्हि कियाङ्ग ग्रामीणबैङ्कः विघटितः भविष्यति तथा औद्योगिकव्यापारिकरद्दीकरणं सम्पन्नं भविष्यति, तस्य नामधेयेन सर्वाणि सम्पत्तिः चाङ्गशाबैङ्केन उत्तराधिकाररूपेण प्राप्तानि भविष्यन्ति।


अस्मिन् वर्षे जुलैमासे बैंक् आफ् डोङ्गगुआन् इत्यस्य सहायककम्पनयः चाङ्ग'आन् ग्रामीणबैङ्कः, डोङ्गगुआन् हौजी हुआये ग्रामीणबैङ्कः च अधिग्रहणं कृत्वा शाखाः स्थापयितुं अनुमोदनं प्राप्तम्।

संवाददाता दु ज़ियाओजिन

सम्पादक हान येकिंग

प्रतिवेदन/प्रतिक्रिया