समाचारं

OpenAI Condé Nast Group इत्यनेन सह सहकार्यसम्झौतां करोति तथा च "Vogue" इत्यादिभ्यः माध्यमेभ्यः सामग्रीं प्रदर्शयितुं अधिकृतः अस्ति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् OpenAI इत्यनेन मंगलवासरे Condé Nast इत्यनेन सह सहकार्यसम्झौतेः घोषणा कृता। साझेदारीद्वारा माइक्रोसॉफ्ट-समर्थित-कृत्रिम-बुद्धि-कम्पनी Vogue, The New Yorker, Condé Nast Traveler, GQ, Architectural Digest इत्येतयोः सामग्रीं स्वस्य उत्पादेषु , Vanity Fair, Wired, and Bon Appétit, इत्यादिषु प्रदर्शयितुं समर्था भविष्यति

OpenAI इत्यनेन एकस्मिन् ब्लॉग् पोस्ट् मध्ये लिखितम् यत् "यथा वयं SearchGPT प्रोटोटाइप् प्रारभामः तथा वयं नूतनानां अन्वेषणक्षमतानां परीक्षणं कुर्मः येन सूचनाः विश्वसनीयाः सामग्रीस्रोताः च शीघ्रं अधिकं सहजं च भवन्ति OpenAI इत्यनेन उक्तं यत् ते जालपुटेन सह वार्तालापात्मकप्रतिमानं एकीकृत्य सूचनां प्रदातुं संयोजिताः सन्ति द्रुत, समये उत्तरैः सह उपयोक्तारः, स्पष्टैः, प्रासंगिकैः स्रोतैः सह।

OpenAI इत्यनेन अपि उक्तं यत् SearchGPT प्रोटोटाइप् वार्ताकथानां प्रत्यक्षलिङ्कानि प्रदाति, तथा च कम्पनी "भविष्यत्काले एतेषां सर्वोत्तमानां विशेषतानां ChatGPT मध्ये एकीकृत्य" योजनां करोति

एषा नवीनतमः प्रवृत्तिः अस्ति यस्मिन् केचन माध्यमाः सामग्रीसौदान् प्राप्तुं OpenAI इत्यादिभिः कृत्रिमबुद्धिस्टार्टअपैः सह मिलित्वा कार्यं कृतवन्तः । यथा, अस्मिन् वर्षे जुलैमासे पर्प्लेक्सिटी एआइ इत्यनेन साहित्यिकचोरी-आरोपाणां प्रतिक्रियारूपेण प्रकाशकानां कृते राजस्व-साझेदारी-प्रतिरूपं प्रारब्धम् । Fortune, Time, Entrepreneur, Texas Tribune, Der Spiegel, WordPress.com इत्यादीनि मीडिया-सामग्री-मञ्चाः कम्पनीयाः "प्रकाशक-कार्यक्रमस्य" प्रथमाः भागिनः अभवन्

OpenAI इत्यनेन जूनमासे Time पत्रिकायाः ​​सह बहुवर्षीयसामग्रीसाझेदारीसमझौतेः अपि घोषणा कृता । सम्झौतेन माध्यमेन OpenAI Time पत्रिकायाः ​​100 वर्षाणाम् अधिकस्य इतिहासस्य वर्तमानं संग्रहीतं च लेखं प्राप्तुं शक्नोति, येन ChatGPT उपयोक्तृप्रश्नानां प्रतिक्रियारूपेण Time सामग्रीं प्रदर्शयितुं शक्नोति तथा च तस्याः सामग्रीयाः उपयोगं “स्वस्य उत्पादानाम् उन्नयनार्थं” कर्तुं शक्नोति, इति पत्रिकायाः ​​अनुसारम् release अस्य एआइ मॉडल् प्रशिक्षितुं अपि अस्य उपयोगः भवितुं शक्नोति ।

मेमासे न्यूज कॉर्प इत्यनेन सह अपि एतादृशी साझेदारी कृता, येन ओपनएआइ इत्यस्मै द वालस्ट्रीट् जर्नल्, मार्केटवाच्, बैरन्स्, न्यूयॉर्कपोस्ट् इत्यादीनां प्रकाशनानां वर्तमानानाम् संग्रहीतलेखानां च प्रवेशः प्राप्तः मेमासे अपि रेडिट् इत्यनेन ओपनएआइ इत्यनेन सह साझेदारी भविष्यति इति घोषितम्, येन कम्पनी स्वस्य एआइ मॉडल् प्रशिक्षितुं रेडिट् सामग्रीं उपयोक्तुं शक्नोति ।

इदानीं एआइ-जनितसामग्रीणां लोकप्रियता वर्धते इति कारणेन अन्ये समाचारप्रकाशनानि, मीडियासङ्गठनानि च सक्रियरूपेण स्वव्यापाराणां उल्लङ्घनात् रक्षणं कुर्वन्ति

अमेरिकादेशस्य प्राचीनतमं अलाभकारीं समाचारसङ्गठनं सेण्टर फ़ॉर् इन्वेस्टिगेटिव् रिपोर्टिंग् इत्यनेन अस्मिन् वर्षे जूनमासे ओपनएआइ इत्यस्य मुख्यसमर्थकस्य माइक्रोसॉफ्ट इत्यस्य च विरुद्धं संघीयन्यायालये मुकदमा कृतः, यत्र प्रतिलिपिधर्मस्य उल्लङ्घनस्य आरोपः कृतः एषः मुकदमा द न्यूयॉर्क टाइम्स्, शिकागो ट्रिब्यून्, न्यूयॉर्क डेली न्यूज् इत्यादीनां प्रकाशनानां समानमुकदमेषु सम्मिलितः अस्ति ।

गतवर्षस्य डिसेम्बरमासे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​माइक्रोसॉफ्ट-ओपनए-इ-इत्येतयोः विरुद्धं बौद्धिकसम्पत्त्याः उल्लङ्घनस्य आरोपः कृतः, न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​वार्ता-सामग्रीणां उपयोगः ChatGPT-इत्यस्य प्रशिक्षण-दत्तांशेषु कृतः इति दावान् अकरोत् दक्षिणजिल्हे संघीयन्यायालये दाखिलदस्तावेजानां अनुसारं "द न्यूयॉर्क टाइम्स् इत्यस्य अद्वितीयस्य बहुमूल्यस्य च कार्यस्य अवैधप्रतिलिपिकरणस्य उपयोगस्य च" कृते माइक्रोसॉफ्ट् तथा ओपनएआइ इत्येतयोः कृते "अर्ब-अरब-डॉलर्-रूप्यकाणां वैधानिक-वास्तविकक्षतिपूर्तिः" दातुं पत्रस्य योजना अस्ति न्यूयॉर्कस्य। अस्मिन् विषये ओपनएआइ-संस्थायाः कथनमस्ति यत् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​आरोपैः सह असहमतिः अस्ति ।

अस्मिन् वर्षे एप्रिलमासे शिकागो-ट्रिब्यून्-पत्रिकायाः ​​अन्येषु सप्तपत्रेषु च एतादृशः एव मुकदमाः कृतः ।