समाचारं

युवानः "काष्ठतलम्" इति अभिनयं न कुर्वन्ति! ते सुन्दरं कुर्वन्ति, फॉर्मेल्डीहाइड् विना च

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अलङ्कारकाले बहवः जनाः गृहे उत्तमं वातावरणं निर्मातुं काष्ठतलं स्थापयितुं चयनं कुर्वन्ति ।

एवं भूमौ नग्नपदाः स्थित्वा अपि भवन्तः अतीव सहजतां अनुभविष्यन्ति, शीतग्रहणस्य समस्यां च परिहरन्ति!



तदतिरिक्तं काष्ठतलस्य स्वरूपम् अतीव उच्चं भवति, जनानां कृते अतीव प्रियं भवति तथापि यथा यथा कालः गच्छति तथा तथा ।भवन्तः स्पष्टतया पश्यन्ति यत् काष्ठतलाः क्रमेण जनानां अप्रियाः अभवन्, क्रमेण जनानां दृष्ट्या क्षीणाः च अभवन् ।



अस्य अंकस्य विषयवस्तुं विस्तरेण अवलोकयामः ।अधिकाधिकाः जनाः “काष्ठतलम्” इतः परं न स्थापयन्ति! युवानां अभ्यासानां अनुसरणं शस्यते, यत् सुन्दरं, फॉर्मेल्डीहाइड्-रहितं च भवति ।



किमर्थं अधिकाधिकाः जनाः “काष्ठतलम्” न स्थापयन्ति!

01. पर्यावरणविषयाणि

वयं गृहेषु काष्ठतलं न स्थापयामः, मुख्यतया ते पर्यावरणसौहृदं न भवन्ति ।

विपण्यां काष्ठतलस्य गुणवत्ता भिन्ना भवति, अनेके जनाः एकं चिन्वितुं न जानन्ति ।यदि विकल्पः उत्तमः नास्ति, अथवा सामग्री दोषपूर्णा अस्ति तर्हि भवतः अनुभवं अवश्यमेव प्रभावितं करिष्यति ।



उत्पादनप्रक्रियायां बहवः काष्ठतलाः सन्ति ।तस्मिन् अवश्यमेव बहु गोंदः भविष्यति, गोंदस्य च फॉर्मेल्डीहाइड् भवति ।

विशेषतः दुर्गुणवत्तायुक्ताः काष्ठतलाः अस्माकं कृते अतीव हानिकारकाः सन्ति, तथा च फॉर्मेल्डीहाइड् दशकैः यावत् वाष्पीकरणं करिष्यति ।

विशेषतः ईशान्यदिशि निवसतां परिवाराणां कृते शिशिरे तलतापनस्य व्यवस्थापनानन्तरं मानकं अतिक्रम्य आन्तरिकं फॉर्मेल्डीहाइड् अतीव गम्भीरं भवति ।



02. न्यूनकठोरता तथा दुर्बलपरिधानप्रतिरोधः

काष्ठतलं अधिकं आरामदायकं भवति, परन्तु तेषां कठोरता तुल्यकालिकरूपेण न्यूना भवति, साधारणसिरेमिक-टाइल-सहितं च तुलना नास्ति!

यथा - तलम् तुल्यकालिकरूपेण मृदु भवति यदा भवन्तः फर्निचरं कर्षन्ति तदा ।भूमौ अवश्यमेव खरचनानि भविष्यन्ति, तस्मिन् समये तान् मरम्मतं कर्तुं कष्टं भविष्यति ।



Netizen@erudite धूप दिवस ९५: १.

मम गृहे काष्ठतलं तुल्यकालिकं भंगुरं मन्ये यदा कठिनं वस्तु तलस्य उपरि पतति।छिद्राणि वा क्षरणं वा भवितुम् अर्हन्ति, येन समग्ररूपं गम्भीररूपेण प्रभावितं भविष्यति ।एतादृशं प्रश्नं पठित्वा अहं न जानामि यत् कति जनाः निरुद्धाः अभवन् ।



03. सूर्ये क्षीणं भवितुं सुलभम्

अनेकानां कुटुम्बानां गृहेषु काष्ठतलं भवति ।यद्यपि एतेन आन्तरिकस्य सौन्दर्यं सुनिश्चितं कर्तुं शक्यते तथापि सूर्ये क्षीणतायाः समस्या अस्ति ।



विशेषतः बालकनी-जालक-पार्श्वयोः भवन्तः स्पष्टतया पश्यन्ति यत् सूर्यस्य संपर्कात् परं काष्ठतलं अतीव गम्भीररूपेण क्षीणं भवति ।

सद्यः न निबद्धं चेत् शीघ्रं क्षीणं भविष्यति ।

अतः यदि भवान् एतां समस्यां परिहरितुम् इच्छति तर्हि नियमितरूपेण परिपालनस्य, सफाईयाः च आदतं विकसितुं आवश्यकं यत् काष्ठतलं नूतनवत् स्वच्छं भवति



युवानः किं कुर्वन्ति इति ज्ञातुं शस्यते, सुन्दराः, फॉर्मेल्डीहाइड्-रहिताः च भवेयुः

उत्तमं गृहवातावरणं निर्मातुं, अथवा काष्ठतलस्य विकल्पं अन्विष्य, काष्ठधान्यस्य टाइल्स् चयनं कर्तुं अनुशंसितम्!



यथा नाम सूचयति, काष्ठधान्यस्य टाइल्स् सिरेमिक टाइल्स् सन्ति ये काष्ठतल इव दृश्यन्ते सुन्दरस्य, फॉर्मेल्डीहाइड्-रहितस्य, प्रतिस्थापनार्थं तेषां उपयोगं कुर्वन्तु ।तदनन्तरं वास्तविकं लाभं पश्यामः तर्हि भवन्तः अवगमिष्यन्ति :

1. द्रुततापसञ्चारः : १.

यदि भवतः परिवारः ईशान्यदिशि निवसति, शिशिरे तलतापनस्य आवश्यकता भवति तर्हि काष्ठधान्यस्य टाइल्स् स्थापनेन तलस्य अपेक्षया उत्तमः प्रभावः भविष्यति ।

यदि भवन्तः काष्ठतलस्य उपयोगं कुर्वन्ति, यद्यपि सामान्यतापनं न प्रभावितं करिष्यति, यतः तत् काष्ठनिर्मितम् अस्ति,तस्यैव क्षतिः तुल्यकालिकरूपेण महती अस्ति, परन्तु यदा वयं काष्ठधान्यइष्टकानां उपयोगं कुर्मः तदा अस्माभिः एतस्याः समस्यायाः चिन्ता न भवति ।



काष्ठधान्यस्य टाइल्स् इत्यस्य तापचालकता उत्तमः भविष्यति, अतः दीर्घकालं यावत् तापनेन तलस्य क्षतिः भविष्यति इति चिन्ता न कर्तव्या!

तस्मिन् समये भवन्तः अपि पश्यन्ति यत् काष्ठधान्यइष्टकासु अद्यापि किञ्चित् तापः भविष्यति ।सम्पर्कानन्तरं भवन्तः अपि अतीव सहजतां अनुभविष्यन्ति, विशेषतया शीतं न अनुभविष्यन्ति ।



2. परिचर्या कर्तुं सुलभम् : १.

यदि गृहे प्रत्यक्षतया काष्ठतलं स्थापितं भवति तर्हि पश्चात् उपयोगे नियमितरूपेण परिपालनस्य, सफाईयाः च आवश्यकता भविष्यति ।

अन्यथा काष्ठतलस्य विविधाः समस्याः भविष्यन्ति ।



काष्ठधान्यस्य टाइल्सस्य शोधनं अधिकं सुलभं भवति यद्यपि तेषु दागः भवति यदा समयः आगच्छति तदा केवलं पोंछेन वा चीरेण वा पुनः पुनः मार्जयन्तु।अपि च, काष्ठधान्यस्य टाइल्-पट्टिकाः सिरेमिक-टाइल-सदृशाः सन्ति, तेषां किमपि परिपालनस्य आवश्यकता सर्वथा नास्ति ।



3. सुन्दरं दृश्यम् : १.

काष्ठधान्यपट्टिकासु काष्ठतलस्य स्वरूपं भवति, ते च अनेकविधशैल्याः आकारेषु च भवन्ति ।भवतः गृहस्य अलङ्कारशैली किमपि न भवतु, भवतः गृहस्य वातावरणं उत्तमं कर्तुं भवतः अनुकूलानि काष्ठधान्यस्य टाइल्स् चिन्वितुं शक्नुवन्ति ।



4. दीर्घायुः : १.

काष्ठधान्यस्य टाइल् इत्यस्य सेवाजीवनं अतीव दीर्घं भवति, तत् सिरेमिक टाइल् इत्यस्य समानम् अस्ति ।अस्य जलरोधकः, धारणप्रतिरोधः च दृढः अस्ति, येन दैनिकप्रयोगस्य अनुभवः सुनिश्चितः भवति ।



अधिकाधिकाः जनाः काष्ठतलं न स्थापयन्ति, मुख्यतया यतोहि तेषां स्थाने काष्ठधान्यस्य टाइल्-पट्टिकाः स्थापयितुं शक्यन्ते, यस्य प्रभावः उत्तमः भविष्यति, दीर्घकालीनसेवाजीवनं च भविष्यति