समाचारं

ग्वाङ्गझौ-नगरस्य एषा विशालहृदयायाः बालिका एकवारं अपि नवीनीकरणाय न गता, गृहं पिधाय च स्तब्धा अभवत्!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्वाङ्गझौ-नगरस्य विशालहृदयायाः बालिका नवीनीकरणस्य समये एकवारं अपि न गता, गृहं पिहितं चेत् च सा स्तब्धा अभवत्!

अद्यतनप्रकरणे परिचारिका अस्माभिः मिलितस्य सर्वाधिकं पालनीयं स्वामिनी इति वक्तुं शक्यते यत् वयं सम्पूर्णे नवीनीकरणप्रक्रियायां परिचारिकां केवलं त्रिवारं मिलितवन्तः प्रथमद्वयं समागमं नूतनगृहस्य अलङ्कारशैल्याः विशिष्टविन्यासस्य च चर्चायै आसीत्। द्वितीयसमागमः नूतनगृहस्य अलङ्कारशैल्याः विशिष्टविन्यासस्य च विषये चर्चां कर्तुं आसीत्, ततः परं नूतनगृहस्य अलङ्कारस्य, समर्पणस्य च समयः आसीत्, ततः परं यदा गृहं समर्पितं तदा अहं ज्ञातवान् यत् परिचारिका had taken a vacation for herself, after deciding on the decoration style, she got on a trip तथापि परिचारिकायाः ​​विश्वासः अपि डिजाइनरं कृतवान् It's very reassuring and was designed with great care.

  
विशालं चित्रं पश्यन्तु

गृहप्रकारः त्रीणि शय्यागृहाणि

गृहक्षेत्रम् : १०१ वर्गमीटर्

अलङ्कारस्य बजटम् : १,००,००० तः २,००,००० युआन् यावत्

नगरम् : ग्वाङ्गझौ

डिजाइनरः अया

मुख्यनिर्माणसामग्री : संगमरवरः, आयातिताः प्रणालीफलकाः, वेङ्गेकाष्ठाः, श्वेतओकः हस्तरञ्जितः

  
विशालं चित्रं पश्यन्तु

【गृहयोजना】

गृहस्य विन्यासः तुल्यकालिकरूपेण नियमितः अस्ति तथा च अलङ्कारस्य बजटं बहु विशालं नास्ति, अतः कठिनसज्जायां बहु समायोजनं न भवति, तथा च डिजाइनस्य केन्द्रं मृदुसज्जायां भवति स्वामिनः प्राधान्यानुसारं आवश्यकतानुसारं नवीनीकरणस्य समये मूलभोजनागारस्य भित्तिं ध्वस्तं कृत्वा बहुकार्यात्मकं बारं परिकल्पितम्

  
विशालं चित्रं पश्यन्तु

【प्रवेश】

डिजाइन मुख्यविषयः साहित्यिकः ताजाः च

प्रवेशद्वारात् जीवनस्य प्रति स्वामिनः मनोवृत्तिः अनुभवितुं शक्यते प्रवेशद्वारस्य भित्तिः उच्चस्तरीयधूसरवर्णे अस्ति, भित्तिस्य अलङ्कारार्थं च रङ्गिणं अमूर्तं चित्रं योजितम् अस्ति मया अपि नूतनं लघुपुष्पाकारं युक्तं जूतामन्त्रिणं चितम्, जूतामण्डले हरितवनस्पतयः च स्थापिताः येन सम्पूर्णं स्थानम् अलङ्कृतम्

  
विशालं चित्रं पश्यन्तु

  
विशालं चित्रं पश्यन्तु

【आवासीय कक्षं】

डिजाइन हाइलाइट्स् : सरलं उज्ज्वलं च

वासगृहे अश्वेतवर्णीयभित्तिः अस्ति, भित्तिषु उपरि अलङ्कारार्थं स्पोट्लाइट्स् डिजाइनं कृतम् अस्ति, येन वासगृहं विशेषतया उज्ज्वलं उष्णं च दृश्यते । परिचारिका आशास्ति यत् तस्याः वासगृहं तुल्यकालिकरूपेण सरलतया सजीवशैल्या भविष्यति, अतः सा सम्पूर्णे वासगृहे बहु परिवर्तनं न कृतवती, येन विशेषतया लघुः स्वाभाविकः च दृश्यते

  
विशालं चित्रं पश्यन्तु

डिजाइन मुख्यविषयः : रेट्रो कॉफी टेबल

वासगृहे रेट्रो-शैल्याः ठोसकाष्ठस्य कॉफीमेजः अपि सम्पूर्णे वासगृहे बहु साहित्यिकस्वादः योजयति जीवनस्य प्रति मनोवृत्तिः .

  
विशालं चित्रं पश्यन्तु

  
विशालं चित्रं पश्यन्तु

डिजाइनस्य मुख्यविषयाणि : अमेरिकनगोपालनशैली

सम्पूर्णं वासगृहं अतीव विशालं जीवनेन च परिपूर्णं भवितुं डिजाइनं कृतम् अस्ति, येन ताजाः उज्ज्वलाः च अमेरिकनगोपालनशैली निर्मिताः सन्ति, सरलः झूमरः समग्रशैल्या सह अपि अतीव सामञ्जस्यपूर्णः अस्ति।

  
विशालं चित्रं पश्यन्तु

  
विशालं चित्रं पश्यन्तु

【भोजनालयः】

डिजाइनस्य मुख्यविषयाणि : ठोसकाष्ठस्य मेजः कुर्सी च

भोजनालयः ठोसकाष्ठमेजः कुर्सीश्च चयनं करोति पाकशालायाः भोजनकक्षस्य च मुक्तः डिजाइनः अपि अतीव उज्ज्वलः ताजाः च सन्ति यथा, तेभ्यः प्राचीनभित्तिटाइल्स्, कैबिनेटद्वारपटलानि च रोचन्ते ते ठोसकाष्ठद्वारपत्राणि अथवा श्वेतवर्णीयद्वारपत्राणि Imitation wood grain color इत्यस्य उपयोगं कर्तुं रोचन्ते।

  
विशालं चित्रं पश्यन्तु

  
विशालं चित्रं पश्यन्तु

【स्नानागारः】

डिजाइन हाइलाइट: खिडकी बाथटब

स्नानगृहं खिडक्याः समीपे संयुक्तं स्नानकुण्डं, शॉवरक्षेत्रं च कृत्वा डिजाइनं कृतम् अस्ति, यस्य उपयोगाय बेजवर्णीय-टाइल्स् अपि रेट्रो-वातावरणेन परिपूर्णाः सन्ति ।

  
विशालं चित्रं पश्यन्तु

【शयनकक्ष】

डिजाइन हाइलाइट्स: लघु पुष्प

परिचारिकायाः ​​प्रियाः लघुपुष्पतत्त्वानि शय्याकक्षे योजिताः सन्ति, येन सम्पूर्णं शय्यागृहं बालिकाभावेन परिपूर्णं भवति।

  
विशालं चित्रं पश्यन्तु

【अध्ययनम्‌】

डिजाइन हाइलाइट्: विण्डो डेस्क

अध्ययनकक्षे खिडक्याः समीपे मेजः स्थापितः अस्ति, कार्यं कुर्वन् भवन्तः खिडक्याः बहिः दृश्यानां आनन्दं अपि लब्धुं शक्नुवन्ति, येन कार्यस्य विश्रामस्य च सम्यक् सन्तुलनं भवति ।

सारांशः- सम्पूर्णं गृहं ताजां उज्ज्वलं च अमेरिकनशैलीं चयनं कृतवान्, यत्र परिचारिकायाः ​​रोचमानानि तत्त्वानि समाविष्टानि सन्ति, आदर्शं उष्णं लघुगृहं निर्मितम्।

[प्रतिलिपि सम्पादकः] मुहैजु उज्ज्वलः प्रकाशमानः च अस्ति