समाचारं

एप्पल् iOS 18 Beta 7 अपडेट् विमोचयति: RC अर्ध-आधिकारिकसंस्करणं मार्गे अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य २१ दिनाङ्के ज्ञातं यत् अद्य एप्पल् इत्यनेन iOS १८ विकासकपूर्वावलोकनसंस्करणं Beta 7 अपडेट् प्रकाशितम्, यस्य संस्करणसङ्ख्या २२A५३४६a अस्ति ।

ज्ञातव्यं यत् अस्य अद्यतनस्य संस्करणसङ्ख्या a इत्यनेन समाप्तं भवति, यस्य अर्थः अस्ति यत् यदि अप्रत्याशितम् किमपि न भवति तर्हि iOS 18RC इत्यस्य अर्ध-आधिकारिकं संस्करणं अग्रिमे संस्करणे विमोचितं भविष्यति, यत् आधिकारिकस्य विमोचनस्य एकं पदं समीपे अस्ति संस्करण।


तदतिरिक्तं एप्पल्-संस्थायाः सुप्रसिद्धः विश्लेषकः मार्क गुर्मान् अपि अवदत् यत् iOS 18 Beta 7 इति अन्तिमः Beta संस्करणः भवितुम् अर्हति इति ।



अस्मिन् अपडेट् लॉग् मध्ये एप्पल् इत्यनेन उक्तं यत् बीटा अपडेट् उपयोक्तृभ्यः आगामिनि अनुप्रयोगानाम्, विशेषतानां, प्रौद्योगिकीनां च प्रयोगाय आमन्त्रयिष्यति, कृपया संस्थापनात् पूर्वं स्वस्य iPhone इत्यस्य बैकअपं गृह्यताम्, तथा च नूतनानां विशेषतानां उल्लेखः न कृतः।

सितम्बरमासे iPhone 16 श्रृङ्खलायाः प्रकाशनानन्तरं iOS 18 इत्यस्य आधिकारिकं संस्करणं सर्वेषां iPhone उपयोक्तृभ्यः धक्कायिष्यते इति कथ्यते।

iOS 18 मॉडल् मध्ये समर्थिताः उन्नयनाः निम्नलिखितरूपेण सन्ति ।

iPhone15

iPhone15Plus इति

iPhone15Pro

iPhone15ProMax

iPhone14

iPhone14Plus इति

iPhone14Pro

iPhone14ProMax

iPhone13

iPhone13mini

iPhone13Pro

iPhone13ProMax

iPhone12

iPhone12mini

iPhone12Pro

iPhone12ProMax

iPhone11

iPhone11Pro

iPhone11ProMax

iPhoneXS

iPhoneXSMax

iPhoneXR

iPhoneSE (द्वितीयपीढी अथवा तदनन्तरं मॉडल्)