समाचारं

"टाइगर कब्" गोएलः स्वास्थ्यकारणात् स्वस्य ११ अरब डॉलरस्य हेज फण्ड् कम्पनीं बन्दं कृतवान्, एन्विडिया शीर्षस्थानं च अभवत्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेविड् गोएलः हेज फण्ड् टाइकून् जूलियन राबर्टसनस्य पूर्व अधीनस्थः अस्ति सः टाइगर मैनेजमेण्ट् इत्यत्र प्रौद्योगिकीसंशोधनविश्लेषकरूपेण वर्षत्रयं कार्यं कृतवान् ततः १९९९ तमे वर्षे हेज फण्ड् कम्पनीं स्थापयितुं प्रस्थितवान्मैट्रिक्स पूंजी प्रबन्धन

अगस्तमासस्य २० दिनाङ्के मंगलवासरे पूर्वसमये मीडिया-समाचारानुसारं गोएलः ११ अरब-डॉलर्-मूल्यकं कम्पनीं बन्दं कृत्वा ग्राहकेभ्यः धनं प्रत्यागन्तुं निश्चयं कृतवान्

विषये परिचितजनानाम् अनुसारं गोएलः ग्राहकानाम् कृते पत्रे व्याख्यातवान् यत् सः स्वास्थ्यविषयाणां कारणेन कम्पनीं बन्दं कर्तुं ग्राहकानाम् धनं च प्रत्यागन्तुं निश्चयं कृतवान्। परन्तु विशिष्टाः स्वास्थ्यविषयाः के सन्ति इति सः न प्रकाशितवान् ।

मैट्रिक्स कैपिटल मैनेजमेण्ट् इत्यस्य सह-स्थापनं गोएल-पॉल-फेरी-योः १९९९ तमे वर्षे अभवत् ।कम्पनीयाः सहसंस्थापकः मुख्यस्वामिना च इति नाम्ना गोएलः कम्पनीयाः सर्वेषु निवेशनिर्णयेषु व्यावसायिकविषयेषु च अन्तिमवाक्यं धारयति अन्येषां "टाइगर फण्ड्" उत्तराधिकारिणां (हेज फण्ड् प्रबन्धकानां ये टाइगर मैनेजमेण्ट् संस्थापकस्य राबर्टसनस्य अधीनं प्रशिक्षिताः) तुलने मैट्रिक्सस्य सार्वजनिकप्रकाशनं न्यूनं भवति ।

म्यासाचुसेट्स्-नगरे स्थितः मैट्रिक्सः प्रौद्योगिकीक्षेत्रे स्टॉक्-निवेशं प्रति केन्द्रितः अस्ति, निजी-इक्विटी-कोषं च संचालयति । कम्पनीयाः स्थापनायाः अनन्तरं मैट्रिक्सस्य समग्ररूपेण हेजफण्ड्-प्रदर्शने चतुर्वर्षेषु हानिः अभवत् अपि च ठोस-द्वि-अङ्कीय-वृद्धिः प्राप्ता, यत्र २००८ तमे वर्षे वित्तीयसंकटः अपि अस्ति, यस्मिन् सर्वाधिकं दुष्टं २००८ तमे वर्षे आसीत्, यदा कोषस्य ३९.५% हानिः अभवत्

गोएलस्य निवेशरणनीतिः कृत्रिमबुद्धिः, जीवनविज्ञानस्य अङ्कीकरणम्, अर्धचालकाः, जननात्मककृत्रिमबुद्धिः, यन्त्रशिक्षणम् इत्यादिषु क्षेत्रेषु केन्द्रीभूता अस्ति २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः बृहत्तमेषु धारणासु एन्विडिया, क्वाल्कॉम्, ट्रान्स्डिग्म् ग्रुप् च सन्ति ।

निवेशक्षेत्रे प्राप्तानां उपलब्धीनां अतिरिक्तं गोएलः परोपकारस्य कृते अपि प्रसिद्धः अस्ति । २०१९ तमे वर्षे सः स्वपत्न्या स्टेसी एल गोएल इत्यनेन सह हार्वर्डविश्वविद्यालयाय १० कोटि डॉलरं दानं कृत्वा डेविड् ई. तथा स्टेसी एल.