新闻

अमेरिकादेशः पर्यटकानां बृहत्तमः स्रोतः अस्ति, व्यापारयात्रा, स्वतन्त्रयात्रा च बीजिंग-नगरस्य ग्रीष्मकालीन-प्रवेश-पर्यटनं चालयन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयविमानयानानां पुनः आरम्भेण अनुकूलप्रवेशनीतीनां कार्यान्वयनेन च वैश्विकपर्यटकानाम् "आगमनस्य" गतिः त्वरिता भवति २० अगस्त दिनाङ्के डीप् ब्लू थिङ्क् टैङ्क् संयुक्तसंस्थायाः प्रकाशितेन सर्वेक्षणदत्तांशैः ज्ञातं यत् स्रोतदेशानां दृष्ट्या अस्मिन् ग्रीष्मकाले व्यापारसमूहानां पुनर्प्राप्तेः स्वतन्त्रयात्रायाः च लाभं प्राप्य अमेरिकादेशः प्रथमदशसु स्रोतदेशेषु प्रथमस्थानं प्राप्तवान् दक्षिणकोरिया-जापान-देशयोः आगच्छन्तः पर्यटकाः, ये "३-घण्टा-उड्डयन-वृत्तस्य" अन्तः सन्ति, क्रमशः द्वितीय-तृतीय-स्थाने "सिङ्गापुर, मलेशिया, थाईलैण्ड्" च, येषां चीन-देशेन सह परस्पर-वीजा-मुक्तिः अस्ति, तेषां निकटतया अनुसरणं कृतम् चीनस्य वीजा-रहितस्य “मित्रमण्डलस्य” निरन्तरविस्तारेण अधिकदेशेभ्यः पर्यटकाः आन्तरिकपर्यटनस्य सुविधां अनुभवितुं शक्नुवन्ति, येन बीजिंगस्य आन्तरिकपर्यटनविपण्यस्य त्वरितपुनरुत्थानं वर्धते

अमेरिकादेशः पर्यटकानां बृहत्तमः स्रोतः अस्ति

१९ अगस्त दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते “उच्चगुणवत्ताविकासस्य प्रवर्धनम्” इति विषये पत्रकारसम्मेलने दलनेतृत्वसमूहस्य सदस्यः राष्ट्रियाप्रवासप्रशासनस्य उपनिदेशकः च लियू हैताओ इत्यनेन सांख्यिकीनुसारं तस्य परिचयः कृतः राष्ट्रीय आप्रवासनप्रशासनात् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १७.२५४ मिलियनं विदेशिनः विभिन्नेषु बन्दरगाहेषु प्रविष्टाः, वर्षे वर्षे १२९.९% वृद्धिः, ८४६,००० बन्दरगाहवीजाः निर्गताः, वर्षे वर्षे १८२.९% वृद्धिः; . राष्ट्रीयप्रवेशविपणनं द्रुतगत्या पुनः स्वस्थतां प्राप्नोति।

बीजिंग-विपण्यं केन्द्रीकृत्य, स्रोतदेशानां दृष्ट्या, डीप ब्लू थिङ्क् टैङ्क्, सीट्रिप् इत्यनेन प्रकटितानि आँकडानि दर्शयन्ति यत् जुलै-मासस्य प्रथमदिनात् २० अगस्तपर्यन्तं यात्रा-आदेशेषु बीजिंग-नगरे आगच्छन्तानाम् पर्यटकानाम् शीर्षदश-स्रोत-देशाः संयुक्तराज्यसंस्था, दक्षिणं च सन्ति कोरिया, तथा जापान , थाईलैण्ड्, सिङ्गापुर, मलेशिया, यूनाइटेड् किङ्ग्डम्, रूस, मङ्गोलिया, आस्ट्रेलिया च ।