समाचारं

ब्रिटिशमाध्यमाः : अपशिष्टस्य क्रमणव्यवस्था अतीव जटिला अस्ति, येन ब्रिटिशजनानाम् शिरोवेदना भवति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] १९ तमे दिनाङ्के ब्रिटिश-"टाइम्स्"-रिपोर्ट्-अनुसारं यद्यपि पर्यावरण-संरक्षणे कचरा-वर्गीकरणं प्रमुखा प्रवृत्तिः अस्ति तथापि जटिल-कचरा-वर्गीकरणेन ब्रिटिश-जनाः अधिकाधिकं व्याकुलाः भवन्ति कचराशयाः तया स्थानीयनिवासिनः बहु शिकायतां प्रेरिताः।

एकं नूतनं सर्वेक्षणप्रतिवेदनं दर्शयति यत् अधुना प्रायः ७०% ब्रिटिशनगरपरिषदाः उद्यानस्य अपशिष्टनिष्कासनार्थं गृहस्वामिभ्यः शुल्कं गृह्णन्ति, यदा तु १० वर्षपूर्वं केवलं ४०% शुल्कं गृह्णन्ति स्म समासे प्रत्येकं परिषद्क्षेत्रे चत्वारि क्रमाङ्कनबिन् सन्ति, परन्तु ५६ क्षेत्रेषु षट् वा अधिकाः वा सन्ति ।

अत्यन्तं चरमसञ्चालनं ब्लेनी ग्वेण्ट्, कोट्सवोल्ड्स् तथा मर्थिर् टाइड्फिल् क्षेत्रेषु अस्ति, यत्र निवासिनः स्वस्य अपशिष्टं १० भिन्नवर्गेषु विभज्य गृहेषु अपशिष्टं, खाद्यकचराणि, कागदं, प्लास्टिकं तथा डिब्बा, काचः, लघुविद्युत् उपकरणानि इत्यादयः सन्ति ., ये स्थानीयनिवासिनां जीवने पर्याप्तं अतिरिक्तं भारं आनयन्ति इति दृश्यन्ते। प्रारम्भिकेषु दिनेषु कचरावर्गीकरणे केवलं सरलपुनःप्रयोज्य-अपुनःप्रयोगयोग्यवर्गस्य आवश्यकता आसीत् ।

ब्रिटिशकरदातृसङ्घस्य मुख्यकार्यकारी जॉन् ओकोनेल् इत्यनेन जटिलकचराणां क्रमणव्यवस्थां सरलीकर्तुं सर्वकारेण आह्वानं कृतम् अस्ति। ब्रिटिश-सर्वकारस्य प्रवक्ता पुनः अवदत् यत् कचरावर्गीकरणं अपशिष्टं न्यूनीकरोति, पुनःप्रयोगस्य दरं वर्धयति, जनसामान्यं च सुविधां ददाति इति मार्गदर्शिकायाः ​​आधारेण भवेत्, तथा च कचरापुनःप्रयोगनीतिसुधारस्य विषये समुचितसमये घोषणां निर्गन्तुं प्रतिज्ञातवान् (लुक्) ९.