समाचारं

इटली नवीकरणीय ऊर्जायाः सक्रियरूपेण विकासं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इटलीदेशस्य राष्ट्रियजालनिगमेन अद्यैव घोषितं यत् अस्मिन् वर्षे प्रथमार्धे इटलीदेशस्य नवीकरणीय ऊर्जाविद्युत् उत्पादनं गतवर्षस्य समानकालस्य तुलने २७.३% वर्धितम् अस्ति पीढ़ी। वर्षस्य प्रथमार्धे इटलीदेशस्य नवीकरणीय ऊर्जाविद्युत्निर्माणं विद्युत्माङ्गस्य ४३.८% भागं पूरयति स्म, यत् गतवर्षस्य समानकालस्य ३४.९% तः महती वृद्धिः, अभिलेखात्मकः उच्चतमः च

अन्तिमेषु वर्षेषु इटलीदेशेन नवीकरणीय ऊर्जायाः विकासः निरन्तरं भवति, पारम्परिकजीवाश्म ऊर्जायाः अनुपातः न्यूनीकृतः च । आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे इटलीदेशस्य अङ्गार-आधारित-विद्युत्-उत्पादने वर्षे वर्षे ७७.३% न्यूनता अभवत्, नवीकरणीय-ऊर्जा-विद्युत्-उत्पादनस्य स्थापिता क्षमता ३,६९१ मेगावाट्-पर्यन्तं वर्धिता, यत् वर्षे वर्षे ४१%, यस्य बहुभागः प्रकाशविद्युत्विद्युत्निर्माणम् आसीत् । तदतिरिक्तं इटलीदेशे नवीकरणीय ऊर्जाव्यापारे संलग्नानाम् कम्पनीनां संख्या २०२३ तमे वर्षे प्रायः ३७,७०० यावत् भविष्यति, यत् वर्षे वर्षे १३.२% वृद्धिः भविष्यति

इटलीदेशस्य राष्ट्रियजालनिगमस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते देशस्य स्थापिता नवीकरणीय ऊर्जाविद्युत् उत्पादनक्षमता ७२.८४ जीडब्ल्यू यावत् अभवत् तेषु स्थापिता प्रकाशविद्युत् उत्पादनक्षमता ३३.६२ जीडब्ल्यू यावत् अभवत्, जलविद्युत् स्थापिता क्षमता २१.५९ जीडब्ल्यू यावत् अभवत्, पवनशक्ति स्थापिता क्षमता १२.७ यावत् अभवत्; जीडब्ल्यू, जैवऊर्जा तथा भूतापीय स्थापिता क्षमता च वर्षे वर्षे ४.९३ जीडब्ल्यू यावत्, वर्षे वर्षे १०.४% वृद्धिः;

इटली-सर्वकारः नवीकरणीय-ऊर्जा-क्षेत्रे यूरोपीय-सङ्घेन सह सहकार्यं निरन्तरं सुदृढं करोति । इटली-सर्वकारेण यूरोपीयसङ्घं प्रति प्रदत्तस्य "एकीकृत-राष्ट्रीय-ऊर्जा-जलवायु-योजनायाः" अनुसारं २०३० तमे वर्षे राष्ट्रिय-विद्युत्-उपभोगे नवीकरणीय-ऊर्जायाः तस्य भागः ६५% यावत् वर्धते, तस्य स्थापिता-विद्युत्-उत्पादन-क्षमता च १३१ जीडब्ल्यू-पर्यन्तं भविष्यति यूरोपीय-आयोगेन अपि अद्यैव इटली-सर्वकारेण नवीकरणीय-ऊर्जा-विद्युत्-उत्पादन-योजनायाः अनुमोदनं कृतम् यत् २०२८ तमस्य वर्षस्य अन्ते यावत् कुल-स्थापित-क्षमतया ४,५९० मेगावाट्-क्षमतायाः नवीकरणीय-ऊर्जा-विद्युत्-केन्द्राणां देशस्य निर्माणे समर्थनं भवति एते विद्युत्केन्द्राणि भूतापी ऊर्जा, अपतटीयपवनशक्तिः, ज्वार ऊर्जा इत्यादीनां विकासे उपयोगे च केन्द्रीभवन्ति, यत्र कुलपूञ्जी ३५.३ अरब यूरो भवति