समाचारं

"प्रकाशे छायायां च नवीनं चीनम्" विशेषनियोजनाङ्कः १ "स्थापनसमारोहः" ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चसप्ततिः वर्षाणि


पञ्चसप्ततिः वर्षाणि

वायुवृष्टौ शूरः, अग्रे गच्छन्तु

पञ्चसप्ततिः वर्षाणि

प्रकाशः छाया च परस्परं बुनति, लालित्यं अभिलेखयति

सुवर्णवर्षाणि पुनः जीवन्तु

संघर्षप्रक्रियाम् पुनः सृजतु

चित्रैः सह इतिहासं अभिलेखयन्तु

मूल्यं प्रदातुं कथानां उपयोगं कुर्वन्तु

हेबेई प्रान्तीय चलचित्र ब्यूरो द्वारा मार्गदर्शित

हेबेई प्रांतीय दल समिति कम्युनिस्ट पार्टी सदस्य पत्रिका

हेबेई रेडियो तथा दूरदर्शनस्थानकेन प्रायोजितम्

न्यू चीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति सर्वेषां माध्यमानां कृते विशेषयोजना

——"प्रकाशे छायायां च नवीनः चीनदेशः"।

"स्थापना समारोहः" २.
04:04हेबेई साम्यवादी दलस्य सदस्येभ्यः


"स्थापना समारोहः" २.

"चीनगणराज्यस्य केन्द्रीयजनसर्वकारः अद्य स्थापितः!"


१९४९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने माओत्सेतुङ्गः तियानमेन्-द्वारे स्थित्वा चीनगणराज्यस्य केन्द्रीयजनसर्वकारस्य स्थापनां विश्वस्य समक्षं गम्भीरतापूर्वकं घोषितवान् ततः परं समग्रं विश्वं एकं प्रतिध्वनितं नाम जानाति यत् चीनगणराज्यम् इति ।


१९८९ तमे वर्षे "संस्थापकसमारोहः" इति चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितम्, यत्र चीनगणराज्यस्य स्थापनायाः ऐतिहासिकक्षणस्य पुनः सृष्टिः अभवत् । इदं चलच्चित्रं चीनगणराज्यस्य स्थापनायाः ४० वर्षाणि पूर्णानि आयोजयितुं चाङ्गचुन् चलच्चित्रस्टूडियोद्वारा निर्मितं श्रद्धांजलिचलच्चित्रम् अस्ति । अस्मिन् चलच्चित्रे चीनस्य साम्यवादीदलस्य भव्यं इतिहासं दर्शयितुं शक्यते यत् लियाओशेन्, हुआइहाई, पिंगजिन् इति त्रयाणां प्रमुखानां युद्धानां विजयात् आरभ्य १९४९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-नगरे चीन-जनगणराज्यस्य स्थापना-समारोहः यावत् अभवत् अपि च युद्धक्षेत्रे गृहीताः बहुमूल्यं छायाचित्रं समावेशयति तेषु वृत्तचित्रसामग्रीः विच्छिन्नाः सन्ति, येन प्रेक्षकाः वास्तविकचित्रेषु इतिहासस्य अनुभवं कर्तुं शक्नुवन्ति।


१९४९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने अपराह्णे ३ वादने चीनगणराज्यस्य केन्द्रीयजनसर्वकारस्य स्थापनायाः उत्सवस्य उत्सवस्य आयोजनं बीजिंगनगरस्य तियानमेन्-चतुष्कं कृतम् माओत्सेतुङ्गः केन्द्रीयजनसर्वकारस्य स्थापनायाः घोषणां कृतवान्, तदनन्तरं भव्यं समारोहः अभवत् सैन्यपरेडः सामूहिकप्रदर्शनानि च। जनाः उत्साहेन, गायनेन, नृत्येन च परिपूर्णाः आसन्, सर्वे च आनन्दिताः आसन् "द फाउंडिंग सेरेमनी" इति चलच्चित्रेण राजधानीयां त्रिलक्षसैनिकानाम्, नागरिकानां च संस्थापकसमारोहस्य आयोजनस्य एतत् भव्यं दृश्यं पुनः प्रदर्शितम् चीनगणराज्यस्य स्थापनायाः कारणात् सहस्रवर्षेभ्यः सामन्तनिरङ्कुशतायाः जनप्रजातन्त्रपर्यन्तं महत् कूर्दनं प्राप्तम्, येन चीनीराष्ट्रस्य विकासाय, प्रगतेः च नूतनयुगस्य आरम्भः अभवत्


"चीनगणराज्यं जीवतु!"


चलचित्रस्य पराकाष्ठायां माओत्सेतुङ्गः तियानमेन्-द्वारगोपुरे "जनाः जीवन्तु" इति उद्घोषयन्, जयजयकारं कुर्वन्तं जनसमूहं प्रति बहुधा लहराति च । यदा पर्दायां आतिशबाजीप्रदर्शनस्य शॉट् आविर्भूतः तदा शनैः शनैः पतन्तः युद्धक्षेत्रे आक्रमणं कुर्वन्तः सैनिकानाम् अनेकाः शॉट्-आच्छादिताः, येन प्रेक्षकाः यथार्थतया अनुभूयन्ते स्म : नूतनं चीनं असंख्यशहीदानां प्राणैः क्रीतम्!


"द फाउंडिंग सेरेमनी" इत्यस्य प्रदर्शनानन्तरं सनसनीभूतं जातम्, उत्तमं बक्स् आफिस, उत्तमं प्रतिष्ठां च लभते स्म, तथापि सर्वोत्तमफीचरचलच्चित्रस्य १० तमः चीनस्वर्णमुर्गः पुरस्कारः, सर्वोत्तमफीचरचलच्चित्रस्य १३तमः लोकप्रियचलच्चित्रशतपुष्पपुरस्कारः इत्यादयः पुरस्काराः अपि प्राप्ताः .


२०१९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः ७० वर्षस्य अवसरे "द फाउंडिंग सेरेमनी" इत्यस्य ४K पुनर्स्थापितं संस्करणं राष्ट्रव्यापिरूपेण प्रदर्शितम् प्रौद्योगिक्याः कारणात् क्लासिकस्य नूतनं तेजः प्राप्तः, प्रकाशः छाया च सर्वेषां पुनः जीवितुं शक्नोति स्म इतिहासस्य आघातः।


"जनाः जीवन्तु...जनाः जीवन्तु...जनाः जीवन्तु...जनाः जीवन्तु..."


बहुवर्षेभ्यः परं "The Founding Ceremony" इति चलच्चित्रं दृष्ट्वा प्रेक्षकाः अद्यापि प्रबलं आघातं विश्वासस्य शक्तिं च अनुभवितुं शक्नुवन्ति । नवीनचीनस्य स्थापनायाः महान् क्षणः चीनीयराष्ट्रस्य सामूहिकस्मृतौ सदा उत्कीर्णः भविष्यति, तथा च "संस्थापकसमारोहः" चलच्चित्रकलानां अद्वितीयेन आकर्षणेन सह अस्याः सामूहिकस्मृतेः रङ्गिणः भागः अभवत्!


स्रोतः हेबेई साम्यवादी दलस्य सदस्यजालम्

प्रतिवेदन/प्रतिक्रिया