समाचारं

मानवस्य तापमानम् |.अहं श्रुतवान् यत् एकस्याः गर्भिणीयाः महिलायाः परिचारिकायाः ​​अकालं जन्म अभवत्, सा केबिने स्वहस्तं उत्थापितवती: २५ सप्ताहस्य अकालजन्मस्य शिशुं उद्धारयितुं चालकदलेन सह कार्यं कृतवती

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी
सूचनाविस्फोटस्य युगे केचन ध्यानं आकर्षकवार्ताः प्रायः विग्रहविरोधयोः केन्द्रीभवन्ति, सूचनाकोकं बुनन्ति, जनान् उदासीनतायाः, परायापनस्य, चिन्तायाः च भावेन परितः भवन्ति तथापि अस्माकं परितः बहवः उष्णक्षणाः, दयालुतायाः कार्याणि च शान्ततया भवन्ति । बीजिंग-युवा-दैनिकेन विशेषतया "मानवतापमानम्" इति स्तम्भस्य आरम्भः कृतः यत् बीजिंग-जनानाम् दैनन्दिनजीवनात् उष्णतां निर्वहन्ति इति कथाः आविष्कृताः: किं तत् अपरिचितानाम् मध्ये निश्छलसहायता, कतिपयवर्षेभ्यः स्वयंसेवकानां मौनसमर्पणं, अथवा प्रतिवेशिनः The caring and जनानां मध्ये अभिवादनम्, एते क्षणाः एकस्य नगरस्य सांस्कृतिकविरासतां मानवीयस्पर्शस्य च मूर्तरूपाः सन्ति। वयम् आशास्महे यत् "मानवतापमानम्" इत्यस्मिन् कथानां माध्यमेन अधिकाः जनाः जीवनस्य सौन्दर्यं मानवस्वभावस्य दयालुतां च अनुभवितुं शक्नुवन्ति इति अपि आशास्महे यत् एताः कथाः अधिकाधिकं सकारात्मकं ऊर्जां प्रसारयितुं शक्नुवन्ति, अस्य नगरस्य अद्वितीयं तापमानं आकर्षणं च दर्शयितुं शक्नुवन्ति।
अधुना एव हैको-नगरात् बीजिंग-नगरं प्रति गच्छन्त्याः विमानयाने २५ सप्ताहाधिकं गर्भवती गर्भवती सहसा प्रसवम् अकरोत् । अस्मिन् गम्भीरे क्षणे सौभाग्येन एकस्मिन् एव विमाने बहवः चिकित्साकर्मचारिणः आसन्, यत्र नवजातविभागस्य एकः परिचारिका अपि आसीत् । कालः (२० तमे) बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता हैनान्-प्रान्तीय-जन-अस्पतालस्य नवजात-विभागस्य परिचारिकायाः ​​चेन्-शानशान्-इत्यस्य सम्पर्कं कृतवान् यः नवजातानां उद्धाराय संलग्नः आसीत्, सा १०,००० मीटर्-उच्चतायां महत्त्वपूर्णस्य क्षणस्य वर्णनं कृतवती
२५ सप्ताह + उच्चे ऊर्ध्वतायां जातः अकालः शिशुः
अगस्तमासस्य ३ दिनाङ्के हैनान् प्रान्तीयजनचिकित्सालये नवजातविभागस्य परिचारिका चेन् शान्शान् हाइकोतः बीजिंगनगरं प्रति CZ3119 इति विमानं गृहीतवती, ततः ५ अगस्तदिनाङ्के बालरोगसंशोधनसंस्थानं (कैपिटलबालरोगचिकित्सासं सम्बद्धं बालचिकित्सालयं) गन्तुं योजनां कृतवती अग्रे अध्ययनम्।
"अगस्ट-मासस्य ३ दिनाङ्के मया यत् विमानं गृहीतं तत् मूलतः प्रातः ८:१५ वादने उड्डीयमानं आसीत्, मध्याह्न १२ वादने बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तुं अपेक्षितम् आसीत् । विमानस्य बहुकालानन्तरं ९:३० वादने एषा घटना अभवत् flying smoothly." चेन् शान्शान् इत्यस्य स्मृत्यानुसारं सा अर्थव्यवस्थावर्गस्य अग्रपङ्क्तौ, स्नानगृहस्य अत्यन्तं समीपे उपविष्टा आसीत्। "मया भोजनं समाप्तुं पूर्वं स्नानगृहे क्रन्दनं श्रुतम्, ततः विमानसेविकस्य रेडियोद्वारा पृच्छन्तं श्रुतम् केबिनमध्ये केचन चिकित्साकर्मचारिणः आसन् वा” इति।
सा प्रथमं विशिष्टां स्थितिं न जानाति स्म "अहं श्रुतवान् यत् चिकित्साकर्मचारिणां आवश्यकता अस्ति, अतः अहं हस्तं उत्थापितवान्। तस्मिन् समये अन्ये द्वौ वैद्यौ आस्ताम्।" परिचारिका, अहं एकां महिलां दृष्टवान् या प्रसवम् अकरोत्। तदा अहं किञ्चित् घबरामि स्म, प्रथमं यतोहि अहं पूर्वं कदापि अक्षुण्णभ्रूणझिल्लीभिः वेष्टितान् अकालशिशुं न दृष्टवान्, द्वितीयं कारणं यत् चिकित्सालये अपि पर्याप्तचिकित्सास्थितौ २५ वर्षाधिकानां अकालशिशुनां जीवितस्य सम्भावना अस्ति सप्ताहाः न्यूनाः, किं पुनः विमाने” इति ।
चिकित्साकर्मचारिणां विमानदलस्य च संयुक्तप्रथमचिकित्सा
चेन् शान्शन् इत्यनेन उक्तं यत् मातुः स्थितिः तुल्यकालिकरूपेण स्थिरः इति दृष्ट्वा ते विमानसेविकानां साहाय्येन अग्रे उद्धारार्थं व्यापारिकवर्गस्य अर्थव्यवस्थावर्गस्य च मध्ये मुक्तस्थानं गतवन्तः।
"प्रथमं सोपानं झिल्लीं भग्नं कृत्वा शिशुं भ्रूणस्य झिल्लीभ्यः बहिः नेतुम् अस्ति।" the chest compressions continued एकनिमेषानन्तरं शिशुस्य हृदयं पुनः धड़कितुं आरब्धम्।"
"अति-अकाल-शिशुं, अत्यन्तं न्यून-जन्म-वजन-शिशुं च पर्याप्तरूपेण उष्णं स्थापयितव्यम्। शिशुं यथाशीघ्रं शरीरस्य तापमानं पुनः प्राप्तुं आवश्यकम्!" नवजातशिशुनां कृते पर्याप्तं आक्सीजनस्य आपूर्तिः भवतु इति सुनिश्चितं करणं अपि महत्त्वपूर्णं कदमम् अस्ति यत् चेन् शान्शान् आक्सीजनस्य आपूर्तिं कर्तुं स्थानीयसामग्रीणां उपयोगं कृतवान्, विमानेषु आक्सीजनमास्कस्य उपयोगं कृतवान् च।
कप्तानस्य समन्वयेन विमानं चाङ्गशा हुआङ्गहुआ विमानस्थानके आपत्कालीनम् अवरोहणं कृतवान् । चेन् शान्शान् नवजातं वहन् एम्बुलेन्सेन सह समीपस्थं मातृबालचिकित्सालये गता, माता नवजातश्च निवसन्ति ततः परं बीजिंगनगरं गन्तुं विमानस्थानकं प्रति त्वरितम् अगच्छत्
नवजातस्य स्थितिः स्थिरः अस्ति, परिवारः धन्यवादं प्रकटयति
मातुः पतिः सनमहोदयः बेइकिंग् दैनिकपत्रिकायाः ​​संवाददात्रे अवदत् यत् अगस्तमासस्य ३ दिनाङ्के तस्य पत्नी ६ मासस्य गर्भवती आसीत्, सा ज्येष्ठपुत्र्या सह हैकौतः बीजिंगनगरं प्रति उड्डीय गता। अप्रत्याशितरूपेण विमानस्य उड्डयनस्य एकघण्टानन्तरं मम पत्नी अस्वस्थतां अनुभवति स्म, स्नानगृहं गमनस्य १० निमेषेभ्यः न्यूनेन समये अकालं प्रसवम् अकरोत् एवं सति पत्नी चालकदलस्य समीपं गत्वा चिकित्साकर्मचारिणः अन्विषत् । "चेन् शान्शान् तत्क्षणमेव उत्थाय स्वस्य व्यावसायिकनर्सिंगज्ञानस्य उपयोगेन बालकस्य उद्धारं कृतवती। विमानस्य आपत्कालीन-अवरोहणस्य अनन्तरं बालस्य सह चिकित्सालयं गता इति अहं तस्याः धन्यवादं दातुम् इच्छामि बालकं उद्धारयन् ।
सूर्यमहोदयः अवदत् यत् तस्य द्वितीयकन्यायाः भारः केवलं ८२० ग्रामः एव आसीत् यदा तस्याः जन्म अभवत् । अर्धमासस्य अनन्तरं तस्य भारः ५० ग्रामं वर्धितः अस्ति, परन्तु तस्य वर्तमानः स्थितिः स्थिरः अस्ति, परन्तु अद्यापि तस्य चिकित्सालये अधिकचिकित्सायाः आवश्यकता वर्तते । सूर्यमहोदयः अवदत् यत् - "वयं तस्याः नाम सन यि'आन् इति कृतवन्तः, यस्य अर्थः 'सुरक्षितजीवनम्' इति। नर्स चेन् विना अयं बालकः न जीविष्यति स्म। पश्चात् वयं नर्स चेन् इत्यस्मै बैनरं प्रेषयित्वा तस्याः व्यक्तिगतरूपेण धन्यवादं दास्यामः।
संवादः
"सुरक्षितं भवितुं साधु। आशासे शिशुः सम्यक् वर्धते।"
Beiqing Daily: प्रथमवारं भवन्तः सम्पूर्णभ्रूणझिल्लीभिः आच्छादितस्य शिशुस्य सम्मुखीभवन्ति किं भवन्तः प्रथमचिकित्सां कर्तुं जानन्ति?
चेन् शान्शनः - सामान्यपरिस्थितौ भ्रूणं प्रत्यक्षतया झिल्लीं विना प्रसवः भवति एषा महिला एम्नियोटिक गुहायां प्रसवम् अकरोत्, यस्मिन् एम्नियोटिक द्रवः भ्रूणं च भवति। नवजातविभागे एतादृशं भ्रूणं मया कदापि न दृष्टम् आसीत् पश्चात् अहं अस्माकं प्रसूतिचिकित्सकान् पृष्टवान् तेषां प्रायः कदापि एतादृशी स्थितिः न अभवत् । मम प्रथमा प्रतिक्रिया आसीत् यत् किं कर्तव्यमिति न ज्ञात्वा, परन्तु भ्रूणः झिल्लीषु आसीत्, प्रथमं सोपानं च झिल्लीनां भङ्गः भवितुमर्हति ।
बेइकिंग् दैनिकः - यदा विमाने सर्वविधसहायकसाधनं अपर्याप्तं भवति तदा प्रथमचिकित्सायां भवतः विश्वासः अस्ति वा?
चेन् शान्शनः - अस्माकं चिकित्सालये २४ सप्ताहाधिकानां शिशवानां चिकित्सा कृता यदा अहं ज्ञातवान् यत् अयं शिशुः २५ सप्ताहाधिकः आसीत् तदा अहं मन्ये अद्यापि आशा अस्ति, एषा माता च अस्मान् "शिशुं रक्षतु" इति याचनां कुर्वती अस्ति। अतः वयं मातुः परामर्शं कृत्वा शिशुं अवसरं दातुं प्राथमिकचिकित्सां आरब्धवन्तः। भ्रूणस्य झिल्लीनां भग्नतायाः अनन्तरं शिशुस्य स्थितिः खलु दुर्गता आसीत्, परन्तु वक्षःस्थले संपीडनेन, प्राणवायुप्रदायेन च शिशुः बहु सुस्थः अभवत्, तस्य मुखं किञ्चित् गुलाबी जातम्, सः च श्वसति स्म
बेइकिंग् दैनिकः - विमानं चाङ्गशानगरे अवतरित्वा आपत्कालीनकर्मचारिणः कार्यभारं स्वीकृत्य किमर्थं तस्य अनुसरणं कृत्वा चिकित्सालयं गन्तुं चितवन्तः?
चेन् शान्शान् - अहं हस्तान्तरणस्य समये शिशुं धारयन् आसीत्, अपि च हस्तान्तरणस्य समये वक्षःस्थलसंपीडनं कुर्वन् आसीत्, तस्मात् स्थगितुं न शक्तवान्। विमानस्थानके द्वौ एम्बुलेन्सौ आस्ताम्, एकः मातृणां परिवहनार्थं, एकः बालकानां परिवहनार्थं च, तदतिरिक्तं मम चिन्ता आसीत् यत् आपत्कालीनकर्मचारिणः पूर्वं कदापि एतादृशं लघुशिशुं न उद्धारितवन्तः अहं असहजः अभवम्, अतः अहं तान् अनुसृत्य चिकित्सालयं गतः।
अहं मूलतः बीजिंग-नगरं पूर्वमेव आगन्तुं योजनां कृतवान् यत् मम चिकित्सालयं गत्वा अपि समयः स्यात्, अपि च मम मोबाईल-फोनम् अपि स्वेन सह आनयम् । पश्चात् चाइना साउथर्न् एयरलाइन्स् इत्यस्य कर्मचारी मम सर्वं सामानं व्यवस्थापितवान् इति अवदन् अतः अहं चिन्ता विना सह अगच्छम्। अहं यावत् माता शिशुः च न निवसतः तावत् न गतः, तस्मिन् एव दिने सुचारुतया बीजिंग-नगरम् आगतः। अहं मन्ये एतत् सर्वं हिताय एव। केवलं सा सुरक्षिता भवतु इति कामयतु, शिशुः सुष्ठु वर्धयितुं शक्नोति इति आशासे, यथाशीघ्रं चिकित्सालयात् निर्गमनस्य विषये शुभसमाचारं प्राप्नुयात् इति आशासे।
प्रतिवेदन/प्रतिक्रिया