समाचारं

सर्वे काचजनाः ! चतुर्णां जनानां कृते कुलम् ४६ क्रीडाः! एनबीए-वृत्तेः आशा अस्ति वा ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के बीजिंगसमये अमेरिकनमाध्यमेन क्लचपॉइण्ट्स् इत्यनेन एकं चित्रं स्थापितं यत् नूतने ऋतौ कस्य पुनरागमनस्य कृते भवान् अधिकतया उत्सुकः अस्ति? चित्रे दृश्यमानानि चत्वारि सर्वे जानन्ति : बाल्, मोरन्ट्, सन्किउ, बेन् सिमन्स च ।गतसीजनस्य बाल् १ क्रीडायां न क्रीडितः, मोरन्ट् ९ क्रीडासु क्रीडितः, २२ क्रीडासु त्रयः गोलानि कृत्वा, सिमन्सः १५ क्रीडासु क्रीडितः । चतुर्णां जनानां कृते कुलम् ४६ क्रीडाः!

एकः बन्दुकराजः त्रयः काचपुरुषाः च सर्वे पूर्णस्वास्थ्येन आगमिष्यन्ति। अग्रिमः सीजनः सिमन्सस्य अनुबन्धस्य अन्तिमः वर्षः अस्ति, यस्य वार्षिकवेतनं ३८.६१ मिलियन अमेरिकीडॉलर् अस्ति; अनुबन्धस्य अन्तिमवर्षम् । यदि सिमन्सः बालः च न क्रीडतः तर्हि ते बेरोजगाराः भविष्यन्ति!

सर्वाधिकं आश्वासनप्रदं वस्तु अस्ति त्रिलक्ष्यात्मकः, पञ्चवर्षीयः, २०४ मिलियनरूप्यकाणां अनुबन्धः, यः आगामिषु सत्रेषु कार्यान्वितः भविष्यति, २०२९ तमस्य वर्षस्य ग्रीष्मकालपर्यन्तं न समाप्तः भविष्यति मोरन्ट् इत्यस्य पञ्चवर्षीयः १९३ मिलियन डॉलरस्य अनुबन्धः २०२८ तमस्य वर्षस्य ग्रीष्मर्तौ समाप्तः भवति । दलस्य दृष्ट्या हॉर्नेट्स् इदानीं सर्वाधिकं असहजस्थाने अस्ति:विगत ४ ऋतुषु सः केवलं १८४ नियमितसीजनक्रीडाः त्रीणि गोलानि कृत्वा क्रीडितः अस्ति वा आगामिषु ५ वर्षेषु अद्यापि आशा अस्ति?