समाचारं

एडवर्ड्सः - तस्मिन् युगे यथार्थतया कौशलं केवलं जोर्डन् आसीत्, परन्तु अधुना प्रायः सर्वेषां कौशलं वर्तते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिनेसोटा टिम्बरवुल्फ्स्-क्रीडकः एन्थोनी एडवर्डस् अद्यैव एनबीए-क्रीडायां प्राचीनपीढीयाः क्रीडकानां विषये स्वविचारं प्रकटितवान्, विशेषतः ये माइकल-जोर्डन्-विरुद्धं क्रीडितवन्तः तस्य मतानाम् विषये बहुधा चर्चा अभवत् किन्तु तेषां बहु आक्रोशः विवादः वा न उत्पन्नः । वस्तुतः तस्य टिप्पण्याः अतिशयेन कठोरः आक्रामकः वा नासीत्, तथा च ते प्रशंसकानां प्राचीनपीढीं न आक्षिप्तवन्तः, विशेषतः ये एडवर्ड्सं अग्रिमः जोर्डन् इति पश्यन्ति

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​संवाददाता रायन् फ्रोहेम् इत्यनेन सह साक्षात्कारे एडवर्ड्सः ओलम्पिक-क्रीडायां स्वस्य अनुभवस्य, पितुः भूमिकायाः, दैनन्दिनजीवनस्य च विषये अवदत् । एनबीए-क्रीडायां विभिन्नयुगानां विषये कथयन् एडवर्ड्सः आरक्षणं विना स्वमतानि प्रकटितवान् ।

अद्यतनस्य बास्केटबॉल-क्रीडायाः अतीतस्य च भेदस्य विषये पृष्टः एडवर्ड्सः अवदत् यत् - "तदा अहं क्रीडां न दृष्टवान्, अतः अहं वास्तवतः टिप्पणीं कर्तुं न शक्नोमि। ते अवदन् यत् क्रीडा इदानीं यत् अस्ति तस्मात् अधिका तीव्रा आसीत्, परन्तु अहं पश्यामि। t think it was there back then. तत् भयानकम् अस्ति।’ परन्तु अधुना, प्रायः सर्वेषां कृते प्रौद्योगिकी अस्ति।”