समाचारं

बीजिंग-स्टॉक-एक्सचेंज-मध्ये द्वितीयः बृहत्तमः आईपीओ, प्रौद्योगिक्याः विकासे बहवः संशयाः सन्ति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - बीजिंग व्यापार दैनिक

बीजिंग-स्टॉक-एक्सचेंज-मध्ये द्वितीय-बृहत्तम-आईपीओ-इत्यत्र नूतनाः विकासाः सन्ति, चेङ्गडु-ग्रेट्-वाल-विकास-प्रौद्योगिकी-कम्पनी-लिमिटेड् (अतः परं "विकास-प्रौद्योगिकी" इति उच्यते) 19 अगस्त-दिनाङ्के आईपीओ-समीक्षा-जाँच-पत्रस्य तृतीय-चरणं प्राप्तवती प्रश्नस्य त्रयः चक्राः पर्यवेक्षितस्य अनन्तरं ए. प्रॉस्पेक्टस् दर्शयति यत् कैफा टेक्नोलॉजी स्वस्य प्रारम्भिकप्रस्तावे १.०१७ अरब युआन् संग्रहीतुं योजनां करोति, यस्मात् ३० कोटि युआन् कार्यपुञ्जस्य पूरकत्वेन उपयुज्यते तथापि धनसङ्ग्रहस्य पूरकप्रवाहस्य च पृष्ठतः कम्पनीयाः खाते पर्याप्तं मौद्रिकनिधिः अस्ति , तथा च आईपीओ-घोषणापूर्वं वर्षेषु क्रमशः नगदलाभांशं दत्तवान् ।

१.०१७ अरब युआन् धनं संग्रहीतुं योजना अस्ति

बीजिंग-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थलस्य अनुसारं विकासप्रौद्योगिकी-आईपीओ २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के स्वीकृतः, २०२४ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्के च जाँच-पदे प्रविष्टः ।१९ अगस्त-दिनाङ्के कम्पनीयाः आईपीओ-समीक्षा-जाँच-पत्रस्य तृतीय-चरणं प्राप्तम्

अवगम्यते यत् विकासप्रौद्योगिक्याः मुख्यव्यापारः स्मार्टविद्युत्, जलगैसमीटर् इत्यादीनां स्मार्टमीटरिंग्-टर्मिनलानां अनुसन्धानं विकासं च, उत्पादनं च विक्रयणं च अस्ति, तथैव ए.एम.आइ स्मार्ट मीटर् इत्यस्य अनुसन्धानविकासे परिनियोजने च भागं ग्रहीतुं।

बीजिंग-स्टॉक-एक्सचेंजस्य सफलतायाः पृष्ठतः २०२३ तमस्य वर्षस्य प्रथमार्धे विकास-प्रौद्योगिक्याः प्रदर्शनं उत्कृष्टम् आसीत् । वित्तीयप्रतिवेदने दर्शयति यत् २०२० तः २०२२ पर्यन्तं २०२३ तमस्य वर्षस्य प्रथमार्धे च कम्पनी क्रमशः प्रायः २.१३८ अरब युआन्, १.४७५ अरब युआन्, १.७९१ अरब युआन्, १.२९९ अरब युआन् च परिचालन-आयम् अवाप्तवती, तदनुरूपं आरोपणीयं शुद्धलाभं च प्रायः ३२६ आसीत् क्रमशः २०८ मिलियन युआन्, १८३ मिलियन युआन्, २४३ मिलियन युआन् ।