समाचारं

रूसी आधिकारिक पुष्टि! युक्रेन-सेनायाः लक्ष्यं लीक् कृतम् अस्ति : एतदर्थं सर्वाणि आरक्षितानि संयोजितानि आसन्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीमुख्यभूमिं प्रति युक्रेनसेनायाः प्रथमप्रतिक्रमणस्य विषये बहिः जगतः भिन्नाः मताः सन्ति अधुना आधिकारिकवार्ता अन्ततः अत्र अस्ति। १५ अगस्तदिनाङ्के रेफरेन्स् न्यूज नेटवर्क् इत्यस्य प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्य-राजनैतिकनिदेशालयस्य उपनिदेशकः अलाउडिनोवः अवदत् यत् तस्य समीपे यत् गुप्तचरं वर्तते तस्य आधारेण ज़ेलेन्स्की इत्यस्य योजना अगस्तमासस्य ११ दिनाङ्के कुर्स्क्-दिनाङ्के नगरं ग्रहीतुं आसीत् परमाणुविद्युत्संस्थानं कृत्वा "अन्तिमवार्तालापं प्रारभ्य" इति सौदामिकीरूपेण उपयुज्यते स्म of the Ukrainian army" केचन शस्त्राणि उपकरणानि च नष्टानि सन्ति।"

अरौडिनोवः रूसीसेनायाः आधिकारिकः सदस्यः अस्ति तस्य वक्तव्यं अनुमानानाम् आधारेण नास्ति, अपितु रूसीपक्षेण प्राप्तस्य गुप्तचरसूचनायाः आधारेण "अति उल्लेखनीयसामग्री" इत्यस्मिन् सः युक्रेन-सेनायाः "तत्परता-कार्यक्रमस्य" सम्पूर्णप्रक्रियायाः उल्लेखं कृतवान् । " layout तथा ​​च के सैनिकाः तत् निष्पादयिष्यन्ति" इत्यादयः विवरणाः । अतः अरौडिनोवः अवदत् यत् युक्रेन-सेनायाः लक्ष्यं कुर्स्क-परमाणुविद्युत्संस्थानम् एव अस्ति यत् युक्रेन-सेना रूसी-मुख्यभूमिं प्रति अकस्मात् किमर्थं प्रतिहत्याम् अकरोत् इति विषये अद्यावधि “अत्यन्तं आधिकारिकं” आधिकारिकं वचनं भवितुमर्हति