समाचारं

एकः उच्चैः धमाका ! रूसी-युक्रेन-सीमातः ६,००० किलोमीटर् दूरे रूसी-रणनीतिक-बम्ब-विमानः सहसा दुर्घटितः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयस्य अनुसारं १५ अगस्तदिनाङ्के रूसदेशस्य इर्कुत्स्क्-प्रदेशे Tu-22M3 इति बम्ब-विमानं दुर्घटितम् अभवत् । यतः इर्कुत्स्क्-नगरं रूस-युक्रेन-सीमायाः ६,००० किलोमीटर्-दूरे अस्ति, तस्मात् विमानस्य पतनस्य कारणं प्रायः शून्यम् अस्ति ।

Tu-22M3 इति दीर्घदूरपर्यन्तं गन्तुं रणनीतिकं बम्बविमानं वर्तमानकाले रूसदेशे सेवायां वर्तते, यस्य दीर्घता ४२.४ मीटर्, ऊर्ध्वता ११.०५ मीटर् च अस्ति । चर-स्वीप्-विङ्ग-डिजाइनस्य उपयोगेन यदा पक्ष-स्वीप-कोणः २० डिग्री भवति तदा पक्ष-विस्तारः ३४.२८ मीटर् भवति, यदा पक्ष-स्वीप्-कोणः ६५ डिग्री भवति, तदा पक्ष-विस्तारः २३.३ मीटर् भवति

Tu-22M3 इत्यस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् इदं सुपरसोनिकवेगेन रक्षासु प्रवेशं कर्तुं शक्नोति, यस्य अधिकतमवेगः प्रतिघण्टां २३०० किलोमीटर् यावत् भवति, अपि च तुल्यकालिकरूपेण दीर्घपरिधिः, ७,००० किलोमीटर् यावत् भवति, युद्धत्रिज्या २,४१० किलोमीटर् यावत् भवति

Tu-22M3 परमाणु-परम्परागत-प्रहार-मिशनं कर्तुं शक्नोति अस्य अधिकतमं उड्डयन-भारं ​​126 टनं भवति, अधिकतमं बम्ब-भारं ​​च 24 टनं भवति than Mach 4 and a range of more than 600 kilometers.