समाचारं

एआइ चिप्स् इत्यस्य माङ्गल्यं प्रबलं वर्तते! वेडबुश एनवीडिया विषये दृढतया आशावादी अस्ति: Q2 वित्तीयप्रतिवेदनं सशक्तं भविष्यति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २० अगस्त (सम्पादक बियान चुन) २.२८ अगस्तदिनाङ्के एनवीडिया २०२५ वित्तवर्षस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनं घोषयिष्यति । अमेरिकीनिवेशबैङ्कस्य प्रसिद्धः वेडबुश सिक्योरिटीज् इत्यनेन उक्तं यत् कृत्रिमबुद्धिव्ययस्य उल्लासः पूर्णरूपेण प्रचलति इति कारणेन एनवीडिया अन्यं सशक्तं त्रैमासिकं प्रतिवेदनं प्रकाशयितुं बाध्यते।

यद्यपि एआइ निवेशस्य उत्साहः अधुना शीतलः अभवत् तथापि वेड्बुशः अद्यापि एनवीडिया विषये दृढतया आशावादी अस्ति । वेडबुश-संस्थायाः इक्विटी-संशोधनस्य वरिष्ठः उपाध्यक्षः मैट् ब्रायसनः अवदत् यत् पूर्वं सः भविष्यवाणीं कृतवान् यत् कृत्रिम-बुद्धि-व्ययस्य १ खरब-डॉलर्-रूप्यकाणां "तरङ्गः" प्रचलति, प्रौद्योगिकी-कम्पनयः अद्यापि कृत्रिम-बुद्धि-हार्डवेयर्-मध्ये निवेशस्य प्रारम्भिक-पदे एव सन्ति इति

एनवीडिया इत्यनेन निर्मितेषु कृत्रिमबुद्धिचिपेषु अद्यापि बहु धनं निवेशितम् अस्ति।

सः दर्शितवान् यत् एनवीडिया-समूहस्य हाले एव विक्रयणं कम्पनीयाः कृत्रिमबुद्धिचिप्सस्य माङ्गल्यं न्यूनीभवति इति चिन्तया उत्पन्नम् अस्ति तथा च कम्पनीयाः अग्रिमपीढीयाः जीपीयू ब्ल्याक्वेल् इत्यस्य वितरणस्य समस्याः भवितुम् अर्हन्ति इति।

परन्तु एनवीडिया इत्यस्य केचन बृहत्तमाः भागिनः स्वस्थलाभान् अवदन्, यस्य कारणं कृत्रिमबुद्धौ निवेशः वर्धितः इति अंशतः ।

फॉक्सकॉन् - एनवीडिया चिप्स् इत्यस्य प्रमुखः क्रेता - गतत्रिमासे ६% लाभं वर्धितवान्, यस्य मुख्यकारणं तस्य कृत्रिमबुद्धिसर्वरतः "सशक्तगतिः" अभवत् ।

ब्रायसनः दर्शितवान् यत् एनवीडिया इत्यस्य अन्यस्य बृहत्ग्राहकस्य सुपरमाइक्रो इत्यस्य विक्रयः अपि गतत्रिमासे "अति उत्तमः" आसीत्, यत्र राजस्वः अपेक्षायाः अपेक्षया अधिकः अभवत्, यद्यपि लाभः अपेक्षितापेक्षया न्यूनः अभवत्

एआइ-विषये व्ययः मन्दः न भवति इति अद्यतन-बहु-दत्तांशैः ज्ञायते इति सः अवदत् ।

ब्रायसनः भविष्यवाणीं करोति यत् व्यक्तिगतयन्त्रेषु कृत्रिमबुद्धेः एकीकरणं अर्धचालक-उद्योगस्य कृते अपि महत् चालकं भवितुम् अर्हति, यतः एतत् एआइ-सामग्रीणां अधिका माङ्गं उत्तेजयिष्यति

सः अपि अवदत् यत् एन्वीडिया इत्यस्य ब्ल्याक्वेल् चिप् इत्यस्य विमोचनार्थं विलम्बः अपि "अप्रासंगिकः" भवितुम् अर्हति, यतः कम्पनी इतः परं यथानियोजितं चिप् प्रक्षेपयति इति कल्पयित्वा।

"मम अद्यापि एनवीडिया इत्यत्र 'क्रयणम्' इति रेटिंग् अस्ति, अहं मन्ये एनवीडिया इत्यस्य परिणामाः आगामित्रिमासे पुनः अपेक्षां ताडयिष्यन्ति। ते सर्वदा एव कुर्वन्ति। तेषां ग्राहकवर्गस्य गतिषु किमपि परिवर्तनं न दृश्यते।

गोल्डमैन सैक्स विश्लेषकाः अपि अद्यैव एकं शोधप्रतिवेदनं जारीकृतवन्तः यत् एनवीडिया एआइ तथा त्वरितगणनाक्षेत्रेषु स्वस्य दृढं स्थानं निरन्तरं निर्वाहयिष्यति, बृहत् क्लाउड् सेवाप्रदातृभ्यः उद्यमग्राहकेभ्यः च प्रबलमागधायाः लाभं प्राप्स्यति, अपि च स्वस्य "क्रयणं" निरन्तरं निर्वाहयिष्यति। रेटिंग्। स्टॉकमूल्यानां सम्भावनायाः दृष्ट्या गोल्डमैन् सैच्स् इत्यनेन एनवीडिया इत्यस्य कृते १२ मासस्य लक्ष्यमूल्यं १३५ डॉलर इति निर्धारितम् ।

संशयस्य स्वरः

परन्तु यथा यथा अधिकाधिकाः प्रौद्योगिकीकम्पनयः कृत्रिमबुद्धेः क्षेत्रे त्वरितरूपेण गच्छन्ति तथा तथा केचन विश्लेषकाः एन्विडियायाः विशालसफलतायाः विषये संशयिताः अभवन्, यतः तेषां मतं यत् एनविडियाचिप्सस्य माङ्गं निश्चितरूपेण न्यूनीभवति इति

एनवीडिया-समूहस्य मन्दगति-स्थितस्य एकस्य विश्लेषकस्य मते एनवीडिया-संस्थायाः केचन बृहत्तमाः ग्राहकाः यथा मेटा, अल्फाबेट्, अमेजन च पूर्वमेव स्वकीयानि चिप्स् विकसयन्ति अथवा अन्येषु भागिनेषु निवेशं कुर्वन्ति

सोमवासरे एनवीडिया इत्यस्य शेयर्स् ४.३५% वर्धमानाः १३० डॉलरं यावत् अभवन् । विगत ५ वर्षेषु अस्य स्टोक् ३,०२१% उच्छ्रितः अस्ति ।

(बियन चुन, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया