समाचारं

अध्ययनम् : लघु-वीडियो-दर्शनेन जनाः अधिकं बोरं अनुभवन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना लघु-वीडियो-दर्शनं मुख्यधारा-मनोरञ्जन-विधिः अभवत्, बहवः जनाः प्रतिदिनं यावत् स्वस्य सहायतां कर्तुं न शक्नुवन्ति तावत् यावत् तत् पश्यन्ति । परन्तु शोधं कृत्वा ज्ञातं यत् लघु-वीडियो-प्रेक्षणेन, विशेषतः निरन्तरं द्रुत-अग्रे प्रेषणं वा विडियो-परिवर्तनं वा, वस्तुतः जनाः अधिकं बोरं अनुभवितुं शक्नुवन्ति ।
फोटो/पेक्सेल
टिकटोक् अथवा यूट्यूब इत्यत्र विडियो ब्राउज् करणं हिट्-एण्ड्-मिस्-प्रकरणं भवितुम् अर्हति, मध्यमप्रयत्नानाम् मध्ये रत्नाः प्रच्छन्नाः सन्ति । परन्तु शोधकर्तारः ज्ञातवन्तः यत् अन्यस्मिन् विडियो मध्ये परिवर्तनं, अथवा तस्मिन् एव भिडियो अग्रे पश्चात् च कूर्दनं वस्तुतः जनान् अधिकं बोरं करोति।लघु-वीडियो-प्रेक्षणं केवलं भाग्यस्य प्रयासः एव भवन्तः अर्धदिनस्य दर्शनानन्तरं रोचकं विडियो गृहीतुं शक्नुवन्ति। परन्तु शोधकर्तृभिः ज्ञातं यत् निरन्तरं भिडियो परिवर्तनं, परं गमनम्, पुनः द्रष्टुं पूर्वविडियो प्रति प्रत्यागमनं वा वस्तुतः जनान् अधिकं बोरं अनुभवितुं शक्नोति।
टोरोन्टो स्कारबोरो विश्वविद्यालयस्य डॉ. केटी टैम् इत्यनेन अस्य शोधस्य प्रमुखलेखिका उक्तवती यत् बोरियतस्य ध्यानस्य निकटतया सम्बन्धः अस्ति।अध्ययनस्य प्रमुखलेखिका टोरोन्टोविश्वविद्यालयस्य स्कारबोरो परिसरस्य डॉ. केटी टैम् इत्यस्याः कथनमस्ति यत् बोरियतस्य एकाग्रतायाः च निकटसम्बन्धः अस्ति।
"वयं बोरं अनुभवामः यदा वयं कियत् नियोजिताः स्मः, कथं नियोजिताः भवितुम् इच्छामः इति मध्ये अन्तरं भवति" इति सा अवदत्। "यदा जनाः भिडियानां माध्यमेन स्विच् कुर्वन्ति तदा ते विडियोभिः सह न्यूनतया नियोजिताः भवन्ति तथा च ते किमपि अधिकं रोचकं अन्विषन्ति। एतत् नीरसतायाः भावाः वर्धयितुं शक्नुवन्ति” इति ।“वयं तदा बोरं प्राप्नुमः यदा वयं कियत् केन्द्रीकृताः स्मः कियत् केन्द्रीकृताः भवितुम् इच्छामः इति मध्ये अन्तरं भवति” इति सा अवदत् “यथा यथा जनाः भिडियो परिवर्तनं कुर्वन्ति तथा तथा तेषां विडियो विषये ध्यानं न्यूनीकर्तुं आरभते, अग्रिमः भिडियो किं भविष्यति इति चिन्तयन्ति। किं तत् अधिकं रोचकं न स्यात् ?
परिणामाः अन्यैः अध्ययनैः सह ध्वनिं कुर्वन्ति इति भासते: यथा दलं टिप्पणी करोति, पूर्वसंशोधनेन सूचितं यत् यद्यपि बोरियतनिवृत्तिः जनानां कृते सामाजिकमाध्यमानां वा स्मार्टफोनस्य वा उपयोगाय चालकः भवति तथापि एतादृशप्रौद्योगिक्याः उपयोगेन भावना अधिका भवति इति भासते।एतत् निष्कर्षं अन्येषां अध्ययनानाम् निष्कर्षैः सह सङ्गच्छते । दलेन अवलोकितं यत् पूर्वाध्ययनेन ज्ञातं यत् बोरः जनान् सामाजिकमाध्यमानां स्मार्टफोनानां वा उपयोगं कर्तुं प्रेरयति, एतेषां प्रौद्योगिकीनां उपयोगेन जनाः अधिकं बोरं अनुभवन्ति इति भासते।
जर्नल् आफ् एक्सपेरिमेण्टल् साइकोलॉजी इत्यस्मिन् लेखनम् : सामान्यः, टैम् सहकारिणश्च कथं सप्त प्रयोगान् कृतवन्तः येषु कुलम् १,२०० तः अधिकाः प्रतिभागिनः सम्मिलिताः इति प्रतिवेदयन्ति।टैम सहकारिभिः "जर्नल आफ् एक्सपेरिमेण्ट् साइकोलॉजी: जनरल्" इत्यस्मिन् परिचयः कृतः यत् तेषां कृते १,२०० तः अधिकैः प्रतिभागिभिः सह ७ प्रयोगाः कृताः ।
प्रथमे, यस्मिन् १४० प्रतिभागिनः सम्मिलिताः, तत्र ज्ञातं यत् जनाः सामग्रीं अधिकं नीरसं मूल्याङ्कनं कृत्वा अधिकं विडियो मध्ये स्विच् कर्तुं प्रवृत्ताः भवन्ति, यदा तु द्वितीयं – २३१ प्रतिभागिनः सम्मिलितं ऑनलाइन सर्वेक्षणं – जनाः चिन्तयन्ति यत् विडियो माध्यमेन त्यक्त्वा अन्यस्मिन् स्विच् कर्तुं विकल्पः अस्ति इति एकं विडियो द्रष्टुं न्यूनं नीरसं करिष्यति।प्रथमे प्रयोगे १४० जनाः सम्मिलिताः आसन्, तत्र ज्ञातं यत् जनाः यदा सामग्रीं नीरसं मन्यन्ते तदा अधिकवारं विडियो परिवर्तयन्ति । २३१ जनानां अन्येन ऑनलाइन सर्वेक्षणेन ज्ञातं यत् जनाः मन्यन्ते यत् अन्यं विडियो त्यक्तुं वा स्विच् कर्तुं वा विकल्पः भवति चेत् विडियो द्रष्टुं न्यूनं नीरसं भवति।
परन्तु तदनन्तरं दलस्य प्रयोगैः एतत् न भवति इति ज्ञायते ।परन्तु तदनन्तरं दलस्य प्रयोगेषु एतत् न भवति इति ज्ञातम् ।
१६६ स्नातकानाम् एकस्य समूहस्य आँकडानां द्वारेण ज्ञायते यत् प्रतिभागिनः अधिकं बोरं अनुभवन्ति यदा तेषां कृते एकस्य भिडियोस्य अन्तः कूर्दितुं अनुमतिः दत्ता आसीत्, यदा ते न समर्थाः आसन्, यदा तु १५९ स्नातकानाम् परिणामेषु प्रकाशितं यत् ते पञ्चनिमेषस्य विडियो संग्रहं दत्तवन्तः तदा ते उच्चस्तरं वा बोरं वा निवेदितवन्तः मध्ये स्विच् कर्तुं शक्नोति स्म, एकस्य १० निमेषस्य भिडियो इत्यस्य तुलने ।१६६ महाविद्यालयस्य छात्राणां आँकडानां संग्रहणं कृत्वा एकः प्रयोगः ज्ञातवान् यत् यदा प्रतिभागिनः इच्छानुसारं विडियो परिवर्तनं कर्तुं समर्थाः भवन्ति तदा तेषां कृते विडियो द्रष्टुं अधिकं नीरसता भवति यदा ते इच्छानुसारं परिवर्तनं कर्तुं असमर्थाः भवन्ति। १५९ महाविद्यालयस्य छात्रैः सह अन्यः प्रयोगः ज्ञातवान् यत् यदा ते व्यक्तिगत-५-निमेषस्य भिडियो-समूहस्य दर्शनस्य मध्ये परिवर्तनं कर्तुं समर्थाः भवन्ति तदा प्रतिभागिनः केवलं १०-निमेषस्य भिडियो-दृश्यस्य अपेक्षया अधिकं बोरं अनुभवन्ति स्म
"अस्माकं शोधकार्यं दर्शयति यत् जनाः यदा नीरसतां परिहरितुं शीघ्रं अग्रे गच्छन्ति वा भिडियो लङ्घयन्ति, तथापि एषः व्यवहारः वस्तुतः तेषां अधिकं बोरं अनुभवितुं शक्नोति" इति सा अवदत् स्वयमेव विडियोषु स्वाइप् कर्तुं न अपि तु” इति ।"अस्माकं शोधं दर्शयति यत् यदा जनाः नीरसतां परिहरितुं शीघ्रं अग्रे गच्छन्ति वा विडियो लङ्घयन्ति तदा एषः व्यवहारः वस्तुतः तेषां अधिकं बोरं करोति" इति तामः अवदत् "यथा वयं चलचित्रगृहस्य विमर्शात्मकस्य अनुभवस्य आनन्दं प्राप्तुं धनं ददामः, तथैव The pleasure of video इति दर्शनं प्रायः आगच्छति नित्यं परिवर्तनं न तु पूर्णतया नियोजितत्वात्” इति ।
आङ्ग्लस्रोतः : द गार्जियन
संकलितः : दान्नी
समीक्षकाः : डोंग जिंग, क्यूई लेई
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया