समाचारं

सम्राट् चोङ्गझेन् : भवन्तः अवश्यं म्रियन्ते ! युआन् चोङ्गहुआन् - मां मारय, त्वं महाप्राचीरं नाशयसि!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य ऐतिहासिकघटनानां कथनात् पूर्वं लेखकः भवद्भ्यः एकं संकेतं वक्तुम् इच्छति - महाप्राचीरस्य आत्मविनाशः। दक्षिण-उत्तरवंशयोः समये लियू सोङ्ग-वंशस्य स्तम्भसेनापतयः तान दाओजी इत्यस्य महत् योगदानं दत्तम्, परन्तु मन्त्रिणां ईर्ष्या, सम्राट् इत्यस्य शङ्का च अभवत् सम्राट् अनेके सिकोफन्टाः च तान दाओजीं राजधानीयां वञ्चयित्वा तस्मात् मुक्तिं प्राप्तुम् इच्छन्ति स्म: "अहं भवतः सहस्रशः माइलपर्यन्तं महाप्राचीरं नाशयन् अस्मि!" देशस्य मेरुदण्डत्वेन सः युद्धक्षेत्रे न मृतः अपितु स्वजनहस्तेन मृतः इति लज्जाजनकम् ! वस्तुतः इतिहासे महाप्राचीरस्य आत्मविनाशस्य बहवः घटनाः सन्ति, यथा सोङ्गवंशस्य सम्राट् गाओजोङ्गः झाओ गौ इत्यनेन युए फी इत्यस्य वधः कृतः, मिंगवंशस्य सम्राट् यिंगजोङ्ग् इत्यस्य झू किझेन् इत्यनेन यु कियान् इत्यस्य वधः कृतः

परन्तु यस्य सर्वाधिकं प्रभावः अभवत् सः सम्राट् चोङ्गझेन् झू युजियान् इत्यनेन युआन् चोङ्गहुआन् इत्यस्य वधः आसीत् अद्य लेखकः चोङ्गझेन् इत्यनेन युआन् चोङ्गहुआन् इत्यस्य वधं कृत्वा महाप्राचीरस्य विनाशस्य विषये वदिष्यति। युआन् चोङ्गहुआन् इत्यस्य त्रासदी तस्य सम्राट् चोङ्गझेन् इत्यस्य च चरित्रदोषाणां टकरावस्य अपरिहार्यं परिणामः इति वक्तव्यम् । एकः सम्यक् अपरः सत्यः अपरः स्वमार्गं गच्छति, अपरः संशयपूर्णः। अन्तिमे क्षणे हुआङ्ग ताइजी इति नामकः पुरुषः चूर्णपिण्डस्य पार्श्वे फ्यूजं प्रज्वलितवान्, तदा एव कार्याणि भविष्यन्ति इति अपरिहार्यम् आसीत् ।

उद्घाटनदृश्यं पुष्पैः पूर्णं भवति तथा च चन्द्रः पूर्णः अस्ति, यथा जगति "आरम्भस्य" प्रथमं सोपानं सर्वदा शान्तं, सामञ्जस्यपूर्णं च भवति। चोङ्गझेन्-नगरस्य प्रथमवर्षस्य एप्रिल-मासे सम्राट् युआन् चोङ्गहुआन्-इत्यस्य युद्धमन्त्रालयस्य सचिवत्वेन राजधानीस्य दक्षिण-उप-सेन्सरत्वेन च नियुक्तवान्, जी-लियाओ-विभागयोः निरीक्षणं कृतवान्, तथा च डेङ्ग्, लाई, 1999-नगरस्य सैन्यकार्याणां निरीक्षणं कृतवान् । तियानजिन् इति च । तयोः सहकार्यं आरब्धम्, युआन् चोङ्गहुआन् तस्य अनुग्रहस्य प्रतिकारं कृत्वा सम्राट् कृते लिआओ इत्यस्य पिङ्गं कर्तुं स्वस्य इच्छां प्रकटितवान् । चोङ्गझेन् तत्क्षणमेव प्रतिक्रियाम् अददात्, "अहं राजकुमारत्वस्य फलं न द्वेष्टि। जगतः दुःखनिवारणार्थं भवतः प्रयत्नस्य धन्यवादः! भवतः वंशजाः अपि तेन धन्याः भविष्यन्ति।