समाचारं

किं अहं नेत्रबिन्दून् निरन्तरं उपयोक्तुं शक्नोमि येषां अवधिः न समाप्तः?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना जीवनं कार्यं च मोबाईल-फोन-सङ्गणकात् अविभाज्यम् अस्ति । नेत्रे निमील्य विश्रामं करणं कार्यं न करोति इति भाति अस्मिन् समये नेत्रबिन्दवः बहिः निष्कास्य तेषु एकं बिन्दुं स्थापयित्वा नेत्रस्य असुविधां निवारयितुं आवश्यकम्। केचन मित्राणि, नेत्रबिन्दून् उद्घाटितस्य अनन्तरं यावत् तेषां अवधिः न समाप्तः भवति तावत् यावत् तेषां उपयोगं कुर्वन्ति एतत् वस्तुतः गलतम् अस्ति।

01

नेत्रबिन्दून् न व्यतीतेऽपि किमर्थं न प्रयोक्तुं शक्नोमि ।

अनेकाः मित्राणि मन्यन्ते यत् नेत्रबिन्दून् दीर्घकालं यावत् भवति, प्रायः २ वा ३ वर्षाणि अतः यावत् शीशीं उद्घाट्य यावत् शेल्फ् लाइफः न समाप्तः अस्ति तथा च वर्षा न भवति तावत् अद्यापि तस्य उपयोगः कर्तुं शक्यतेवस्तुतः एषः विचारः गलतः अस्ति ।

अधिकांशेषु नेत्रबिन्दौ संरक्षकद्रव्याणि सन्ति ।एकदा उद्घाट्य उपयुज्यते चेत्, यदि ४ सप्ताहेभ्यः परं न प्रयुक्तं भवति तर्हि तत्क्षणमेव परित्यक्तव्यम् ।नेत्रबिन्दून् उद्घाटितस्य अनन्तरं भण्डारणवातावरणं परिवर्तितं भवति, तस्य प्रभावशीलता क्रमेण दुर्बलतां प्राप्स्यति ।

तदतिरिक्तं उपयोगे भण्डारणकाले च यदि शीशीटोपी यादृच्छिकरूपेण स्थापिता भवति वा दृढतया न पिहितं भवति इत्यादि तर्हि एतासां परिस्थितीनां कारणात् शीशीमुखस्य दूषणं नेत्रबिन्दून् दूषणं च भवितुम् अर्हति दूषितनेत्रबिन्दवः सहजतया गौणनेत्रसंक्रमणं, यथा नेत्रशोथः अथवा केराटाइटिसः अपि जनयितुं शक्नुवन्ति ।