समाचारं

ज़ेलेन्स्की नूतनं विचारं कल्पितवान्, यथा यथा सः तत् श्रुतवान् तथा तथा पुटिन् इत्यस्य कृते परिचितः अभवत् वा?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयम् अद्यापि स्मरामः यत् कतिपयेभ्यः मासेभ्यः पूर्वं रूसीसेना ईशानदिशि युक्रेनदेशस्य खार्किव्-प्रदेशे विशालं आक्रमणं कृतवती रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मे-मासे दावान् अकरोत् यत् रूसस्य अस्य क्षेत्रस्य कब्जायां कोऽपि रुचिः नास्ति, केवलं "बफर-क्षेत्रम्" स्थापयितुम् इच्छति इति युक्रेनदेशस्य सैनिकानाम् आक्रमणात् रूसीसीमाक्षेत्राणां रक्षणं कुर्वन्तु। परन्तु सः स्वयमेव सम्भवतः न अपेक्षितवान् यत् केवलं मासत्रयानन्तरं रूसदेशः एतेषां वचनानां प्रतिक्रियां प्राप्स्यति इति ।

अधुना बहिः जगतः अविश्वसनीयदृष्ट्या युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते सफलतया आक्रमणं कृत्वा सर्वं मार्गं अपि उन्नतवती रूस-देशेन अद्यैव प्रकाशितं यत् युक्रेन-देशेन कुर्स्क-नगरस्य २८ बस्तयः नियन्त्रिताः, प्रायः २००० जनाः च गृहीताः युद्धप्रतिवेदनं श्रुत्वा पुटिन् इत्यस्य मुखस्य गम्भीरः भावः आसीत् सः परिस्थितेः गम्भीरताम् अतीव अवगतः आसीत्, तस्मात् सः रूसीसेनायाः कृते युक्रेन-सेनायाः शीघ्रमेव रूसदेशात् बहिः निष्कासनं कर्तुं पृष्टवान्

पुटिन् युक्रेनदेशस्य सैनिकानाम् आज्ञां ददाति यत् ते रूसीक्षेत्रात् बहिः निष्कासिताः भवेयुः

परन्तु रूसीसेनायाः स्वदेशीयकार्यक्रमस्य प्रतिकूलवास्तविकतायाः तुलने यत् पुटिन् अधिकं चिन्तितं लज्जितं च करोति तत् युक्रेनसेनायाः एतत् आक्रमणं प्रारब्धस्य उद्देश्यम्। कुर्स्क्-क्षेत्रे सहस्राणि वर्गकिलोमीटर्-क्षेत्रं नियन्त्रयितुं धमकी दत्त्वा युक्रेन-देशः सार्वजनिकरूपेण दावान् अकरोत् यत् कुर्स्क्-नगरे युक्रेन-सेनायाः कृतानि कार्याणि दीर्घकालं यावत् क्षेत्रस्य कब्जां कर्तुं न, अपितु अत्र "बफर-क्षेत्रं" स्थापयितुं प्रयत्नार्थम् इति .रूसीबमप्रहारात् स्वसीमावासिनां रक्षणम्।

युक्रेनदेशेन प्रयुक्ताः शब्दाः प्रायः पुटिन् इत्यस्य मूलवाक्पटुतायाः समानाः इति द्रष्टुं न कठिनम्। तथापि यदि भवान् यथार्थतया तस्य विषये वक्तुम् इच्छति तर्हि मम भयम् अस्ति यत् युक्रेनदेशः कुर्स्क्-नगरे आक्रमणं निरन्तरं कर्तुं न इच्छति, अपितु मास्को-नगरं "मूषकं मार्गात् बहिः क्षिप्तुं" इच्छति वर्तमानदृष्ट्या कीवस्य योजना द्वयोः सोपानयोः विभक्ता अस्ति प्रथमं रूसीसेनायाः कृते क्षेत्रे जनान् निष्कासयितुं, सर्वथा मोर्चाम् अग्रे सारयितुं, परिणामान् विस्तारयितुं च, ततः आरभ्यते रूसीसेनायाः सह रस्साकर्षणं तस्य नियन्त्रितक्षेत्रे ।