समाचारं

लावरोवः - पुटिन् स्पष्टं कृतवान् यत् कोऽपि वार्ता असम्भवः अस्ति! रूसदेशः अपि पोलैण्ड्देशं चेतवति स्म

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

२० अगस्त दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं युक्रेनदेशस्य तनावपूर्णस्थितेः मध्ये रूसस्य विदेशमन्त्रालयस्य अधिकारिणः कठोरचेतावनीम् अयच्छन्।यदि पोलैण्ड् युक्रेनदेशस्य उपरि रूसीक्षेपणानि अवरुद्धं करोति तर्हि रूसदेशात् "ठोसं पर्याप्तं च" प्रतिक्रियां प्राप्स्यति।

जर्मन-प्रेस-एजेन्सी-द्वारा अगस्त-मासस्य १९ दिनाङ्के उद्धृतानां सन्दर्भ-वार्तानुसारं रूस-देशस्य विदेशमन्त्री लाव्रोवः स्पष्टं कृतवान् यत् रूस-क्षेत्रे युक्रेन-देशस्य विध्वंस-कार्यं दृष्ट्वारूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कीव-देशेन सह वार्तायां भवितुं नकारितवान्। लावरोवः अपि अवदत् यत् पुटिन् शीघ्रमेव स्थितिं मूल्याङ्कयिष्यति इति।

चित्रस्य स्रोतः : Visual China-VCG111461877620 (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

रूसदेशः पोलैण्ड्देशं चेतयति

२०१९ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के सीसीटीवी चाइनीज इन्टरनेशनल् इत्यस्य आधिकारिक-वीचैट्-अकाउण्ट्-अनुसारम् ।रूसीमाध्यमेन रूसस्य विदेशमन्त्रालयस्य एकस्य अधिकारीणः उद्धृत्य १९ तमे दिनाङ्के उक्तं यत् यदि पोलैण्ड् युक्रेनदेशस्य उपरि रूसीक्षेपणानि अवरुद्धयति तर्हि रूसदेशात् "ठोसं पर्याप्तं च" प्रतिक्रियां प्रवर्तयिष्यति।

चित्र स्रोतः : CCTV चीनी अन्तर्राष्ट्रीय आधिकारिक WeChat ID विडियो स्क्रीनशॉट