समाचारं

राजस्वं वर्धितम् किन्तु लाभः न, "अचारमरिचकुक्कुटपादाः क्रमाङ्कः १" अर्द्धवार्षिकप्रतिवेदनं प्रकाशितवान्, नूतनं उत्पादं अस्थिरहितं बतहपादं प्रारब्धवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के ए-शेयरसूचीकृतकम्पनी Youyou Foods इत्यस्य शेयरमूल्यं प्रतिशेयरं ५.६१ युआन् इति २.४३% न्यूनता अभवत् । वार्तायां १९ अगस्तदिनाङ्के सायं Youyou Food Co., Ltd. इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । रिपोर्टिंग् अवधिमध्ये कम्पनी प्रायः ५३० मिलियन युआन् परिचालन आयः प्राप्तवती, सूचीकृतकम्पन्योः भागधारकाणां कृते वर्षे वर्षे वृद्धिः प्रायः ७६.१४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ५.२२% । प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः १.६ युआन् (करसहितः) नकदलाभांशं वितरितुं योजना अस्ति ।

चित्र स्रोत अर्धवार्षिक प्रतिवेदन

अर्धवार्षिकप्रतिवेदने दर्शयति यत् कम्पनीयाः मुख्यव्यापारः अचारयुक्तानां स्वादयुक्तानां जलपानानाम् अनुसन्धानं विकासं च, उत्पादनं विक्रयणं च वर्षाणां व्यापारविकासस्य अनन्तरं क्रमेण अचारमरिचैः कुक्कुटपादैः च मुख्यव्यापारः निर्मितः, यस्य पूरकं भवति शूकरस्य त्वचास्फटिकाः, वेणुस्य अङ्कुराः, कुक्कुटपक्षाः, शुष्कटोफू, मूंगफली इत्यादयः मरिनेटयुक्तस्वादयुक्तानां जलपानभोजनानां श्रृङ्खला, येषु अचारमरिचः, कुक्कुटपादः च कम्पनीयाः प्रमुखाः उत्पादाः सन्ति

अचारमरिचतः कुक्कुटपादयोः च प्राप्तं राजस्वं कम्पनीयाः मुख्यव्यापारराजस्वस्य ७५% अधिकं भवति, यस्य कम्पनीयाः लाभप्रदतायां महत्त्वपूर्णः प्रभावः भवति अचारमरिचस्य कुक्कुटपादस्य च कम्पनीयाः प्रबलं उद्योगस्थानं ब्राण्ड्, प्रतिष्ठा, प्रतिस्पर्धा इत्यादीनां दृष्ट्या कम्पनीं प्रति स्पष्टं स्केलप्रभावं आनयत् तथापि कम्पनीयाः दीर्घकालीनविकासं विचार्य एषा तुल्यकालिकरूपेण एकल उत्पादसंरचना कम्पनीं निश्चितरूपेण उजागरयति संचालनजोखिम।