समाचारं

ली का-शिंग् इत्यस्य चेउङ्ग काङ्ग इन्फ्रास्ट्रक्चर द्वितीयवारं लण्डन् स्टॉक एक्स्चेन्ज इत्यत्र सूचीकृतः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेउंग काङ्ग आधारभूतसंरचना समूह(CK Infrastructure Holdings, CKI इति उच्यते)दशकत्रयेषु यूके-देशस्य बृहत्तमस्य सूचीनियमसुधारस्य लाभं गृहीतवती प्रथमा विदेशीया कम्पनी अस्ति ।

चेउंग काङ्ग आधारभूतसंरचना समूह(CKI) ९.हाङ्गकाङ्गस्य धनीतमस्य ली का-शिंग् इत्यस्य वैश्विकव्यापारसाम्राज्यस्य भागः अस्ति यत् सोमवासरे लण्डन्-स्टॉक-एक्सचेंज-मध्ये अस्य गौण-सूची आसीत्, परन्तु सूचीकरणेन नूतनं धनं न संग्रहितम्।

सोमवासरे लण्डन्नगरे स्थानीयसमये प्रातः ११ वादनपर्यन्तं लण्डन्-स्टॉक-एक्सचेंजे ५.६४ पाउण्ड्-मूल्ये आधारभूतसंरचना-ऊर्जा-कम्पनीयाः भागाः ०.१४% छूटाः आसन्, यत् हाङ्गकाङ्ग-सूचीकृत-शेयरस्य समापनमूल्ये ५६.५५ हाङ्गकाङ्ग-डॉलर्-मूल्ये ०.१४% छूटः अस्ति तस्मिन् एव दिने ।

सीके इन्फ्रास्ट्रक्चर प्रथमा विदेशीया कम्पनी अस्ति या प्रायः त्रयः दशकेषु ब्रिटेनस्य बृहत्तमस्य सूचीकरणनियमस्य परिष्कारस्य लाभं गृह्णाति, यस्य उद्देश्यं ब्रिटेनस्य मन्दपूञ्जीबाजारस्य पुनरुत्थानं अमेरिकी-शेयर-एक्सचेंजैः सह अधिकं प्रतिस्पर्धां कर्तुं च अस्ति अस्मिन् वर्षे जुलैमासस्य अन्ते प्रवर्तमानेषु सुधारेषु गैर-यूके-पञ्जीकृतकम्पनीनां आकर्षणार्थं नूतनवर्गः अन्तर्भवति, येषां विदेशेषु पूर्वमेव प्राथमिकसूची अस्ति

सीके इन्फ्रास्ट्रक्चरस्य मूलकम्पनी सीके हचिसन होल्डिङ्ग्स् इत्यस्य अध्यक्षः ली जेजुः(विक्टर ली) २.गतशुक्रवासरे विश्लेषकसमागमे उक्तं यत् सम्प्रति यूकेदेशे याङ्गत्से नदीसमूहस्य अन्तर्गतं अन्यकम्पनीनां माध्यमिकसूचीं कर्तुं योजना नास्ति। ली ज़ेजु, यः हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-विकासकस्य चेउङ्ग-काङ्ग-होल्डिङ्ग्स्-संस्थायाः अध्यक्षः अपि अस्ति, सः ली का-शिंग्-इत्यस्य ज्येष्ठः पुत्रः अस्ति । चेउङ्गकाङ्ग् हचिसन होल्डिङ्ग्स्, चेउङ्ग् काङ्ग् होल्डिङ्ग्स् च चेउङ्ग् काङ्ग् समूहस्य प्रमुखकम्पनयः सन्ति ।