समाचारं

सुवर्णस्य मूल्यं २५०० अमेरिकी-डॉलर्-रूप्यकाणि भग्नं भवति, सुवर्णस्य दृष्टिकोणं प्रभावितं कुर्वन्तः मुख्यकारकाणां अवलोकनं च करोति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः अपेक्षाभिः प्रभावितः सुवर्णः अभिलेख-भङ्ग-मोड्-मध्ये प्रवेशं कृत्वा प्रति-औंस-रूप्यकाणां २५०० डॉलर-चिह्नं अतिक्रान्तवान् ।

अस्मिन् वर्षे अद्यावधि सुवर्णस्य वृद्धिः २१% अस्ति, येन २०२४ तमे वर्षे सर्वोत्तमप्रदर्शनस्य प्रमुखवस्तूनाम् एकः अस्ति । यूबीएस, एएनजेड् इत्यादिभिः बङ्कैः अग्रे लाभस्य स्थानं वर्तते इति उक्तम्।

सुवर्णस्य मूल्यं "२०२५ तमस्य वर्षस्य मध्यभागे प्रायः २७०० डॉलर प्रति औंसं प्रति गमिष्यति" इति यूबीएस ग्लोबल वेल्थ् मैनेजमेण्ट् इत्यस्य वस्तुरणनीतिज्ञः वेन गोर्डन् इत्यनेन फेड्, केन्द्रीयबैङ्कक्रयणे, पोर्टफोलियो हेजिंग् इत्यस्य आवश्यकतासु परिवर्तनस्य उल्लेखः कृतः

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् अस्मिन् सप्ताहे अन्ते जैक्सनहोल् वार्षिकसभायां मौद्रिकनीतेः दृष्टिकोणस्य विषये सुरागं दातुं निश्चितः अस्ति, अधोलिखिते चार्टे च सुवर्णस्य दृष्टिकोणं प्रभावितं कुर्वन्तः केचन प्रमुखाः चालकाः वर्णिताः सन्ति:

वास्तविक व्याजदर

सुवर्णस्य हाले एव उदयः बहुधा अमेरिकीनीतिनिर्मातारः शीघ्रमेव व्याजदरेषु कटौतीं आरभेत इति अपेक्षायाः कारणतः अस्ति, यत् आगामिमासे नीतिसमागमे भविष्यति इति अपेक्षा अस्ति। एतेन आख्यानेन वास्तविकव्याजदराणि न्यूनानि कर्षितानि, येन सुवर्णस्य कृते अधिकं अनुकूलं वातावरणं निर्मितम् ।