समाचारं

पोली डेवलपमेण्ट् ९.५ अरब युआन् परिवर्तनीयनिगमबाण्ड् निर्गन्तुं योजनां करोति, यत्र बन्धकनिर्गमनपरिमाणं वर्षे प्रायः ४० अरब युआन् यावत् भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता चेन् रोन्घाओ, सम्पादकः वी वेन्यी

१९ अगस्तस्य सायंकाले पोली डेवलपमेण्ट् (SH600048, स्टॉकमूल्यं ८.०२ युआन्, मार्केट् मूल्यं ९६ अरब युआन्) इत्यनेन विशिष्टलक्ष्येभ्यः परिवर्तनीयकारपोरेट् बाण्ड् निर्गन्तुं योजना घोषिता योजनायाः अनुसारं विशिष्टवस्तूनाम् निर्गतस्य परिवर्तनीयनिगमबन्धकानां कुलराशिः ९.५ अरब युआन् (मुख्यराशिसहितं) अधिका न भविष्यति, निर्गमनस्य संख्या च ९५ मिलियनं न भविष्यति

विशेषतया, परिवर्तनीयबाण्ड्-पत्राणि ३५ (३५ सहित) विशिष्टलक्ष्याणां कृते निर्गताः भवन्ति, येषु पोली-समूहः अपि अस्ति, ये चीन-प्रतिभूति-नियामक-आयोगेन, शङ्घाई-स्टॉक-एक्सचेंजेन च निर्धारितशर्तानाम् पूर्तिं कुर्वन्ति तेषु पोली ग्रुप् इत्यस्य योजना अस्ति यत् अस्य परिवर्तनीयस्य बन्धनस्य सदस्यतां नगदरूपेण १ अरब युआन् इत्यस्मात् अधिकं न भवति ।

उद्धृतधनस्य उपयोगस्य दृष्ट्या निर्गमनव्ययस्य कटौतीं कृत्वा शुद्धसङ्ग्रहितधनस्य उपयोगः १५ परियोजनानां कृते भविष्यति, ये बीजिंग, फोशान्, तियानजिन्, शङ्घाई, ग्वाङ्गझौ इत्यादिषु नगरेषु स्थिताः सन्ति। तेषु बृहत्तरनिवेशराशिभिः सह परियोजनासु शङ्घाई पोली ओशन झेनुए, बीजिंग पोली यिजिंग हेक्सु, फोशान् पोली लङ्ग्युए च सन्ति उपर्युक्तपरियोजनासु निवेशः ८५ कोटि युआन् अतिक्रान्तवान् अचलसम्पत्परियोजनानां समर्थनस्य अतिरिक्तं पोली डेवलपमेण्ट् इत्यनेन कार्यपुञ्जस्य पूरकत्वेन १ अरब युआन् धनं अपि आरक्षितम् ।

घोषणा दर्शयति यत् पोली डेवलपमेण्ट् द्वारा परिवर्तनीयनिगमबन्धनानां निर्गमनात् विशिष्टवस्तूनाम् अचलसम्पत्विकासपरियोजनानां कृते संकलितस्य धनस्य उपयोगः केवलं अचलसम्पत्परियोजनानिर्माणव्ययसम्बद्धस्य पूंजीव्ययस्य भागस्य कृते एव भविष्यति, अर्थात् निर्माणस्य स्थापनायाः च अभियांत्रिकी शुल्कं तथा सहायकसुविधानिर्माणशुल्कम्।