समाचारं

शङ्घाई पुडोङ्ग विकासबैङ्कस्य झाङ्ग जियान् : ब्याजदरप्रसारस्य उपरि अधः गमनस्य दबावः अद्यापि वर्तते, २०२५ तमे वर्षे तस्य तलस्य गमनस्य अपेक्षा अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथमपङ्क्तिः"

लेखक झू युटिंग सम्पादक लियू पेंग

२० अगस्त, atशंघाई पुडोंग विकास बैंक२०२४ तमे वर्षे अन्तरिमपरिणामानां वृत्तान्तः शङ्घाईपुडोङ्गविकासबैङ्कस्य मुख्यकार्यालयस्य सम्पत्तिदेयतावित्तीयप्रबन्धनविभागस्य महाप्रबन्धकः झाङ्गजियानः शुद्धव्याजमार्जिनस्य विषये चर्चां कृतवान् तथा च अवदत् यत् यद्यपि शङ्घाईपुडोङ्गविकासबैङ्कस्य शुद्धव्याजस्य उपरि दबावः प्रथमार्धे मार्जिनः न्यूनीकृतः अस्ति, भविष्ये अद्यापि सम्पूर्णः उद्योगः अधोगतिदबावस्य सामनां करिष्यति .

झाङ्ग जियान् इत्यस्य मतं यत् सम्प्रति नियमितदीर्घकालीननिक्षेपस्य प्रवृत्तिः अद्यापि निरन्तरं वर्तते, व्याजदरस्य कठोरक्षयः अपि प्रभावितः भविष्यति।

“अस्माकं स्थिरगणनानुसारं २०२५ तमे वर्षे व्याजदरप्रसारः अधः भवितुं शक्नोति इति अपेक्षा अस्ति” इति सः अवदत् ।

वर्षस्य प्रथमार्धे शङ्घाई पुडोङ्ग विकासबैङ्कस्य शुद्धव्याजमार्जिनं स्थिरं जातम्, प्रथमत्रिमासे तुलने मूलकम्पन्योः शुद्धव्याजमार्जिनं आधारबिन्दुद्वयेन वर्धितम्

झाङ्ग जियानस्य अनुसारं शङ्घाई पुडोङ्ग विकासबैङ्केन वर्षस्य प्रथमार्धे ऋणऋणस्य वृद्धिः कृता प्रतिवेदनकालस्य कालखण्डे समूहस्य शुद्धऋणवृद्धिः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् २९७.२ अरब युआन् यावत् अभवत्, यत् ५.९२% वृद्धिः अभवत्

अपरपक्षे "व्याजभुगतानव्ययस्य सख्यं नियन्त्रणं" अस्मिन् वर्षे शङ्घाईपुडोङ्गविकासबैङ्कस्य व्यावसायिककेन्द्रबिन्दुः अस्ति । "वयं न केवलं निक्षेपपरिमाणस्य वृद्धिं अनुसृत्य स्मः, अपितु अस्माकं व्याजभुगतानव्ययस्य सख्यं नियन्त्रणं कुर्मः।" तत्सह, प्रतिवेदनकालस्य मध्ये ६.४१% वृद्ध्या समूहस्य व्यापारस्य प्रबन्धनशुल्कस्य च वर्षे वर्षे ३.२२% न्यूनता अभवत्;

"वित्तीयबाजारव्यवहारस्य दृष्ट्या वयं स्वस्थानानि न्यूनीकर्तुं स्वस्थानानां समायोजनं निरन्तरं करिष्यामः। अस्माभिः एकं व्यापारप्रोत्साहनतन्त्रमपि स्थापितं यस्य उत्साहं संयोजयितुं विपण्यावसरं च ग्रहीतुं अन्यबैङ्कानां अपेक्षया स्पष्टलाभाः सन्ति।

आँकडा दर्शयति यत् शङ्घाई पुडोङ्ग विकासबैङ्कः २०२४ तमस्य वर्षस्य प्रथमार्धे ८८.२४८ अरब युआन् परिचालन आयः प्राप्तवान्, शुद्धलाभः २६.९८८ अरब युआन्, वर्षे वर्षे १६.६४% वृद्धिः अभवत्