समाचारं

हुबेई-प्रान्तस्य गुचेङ्ग-नगरे १७६ नवनियुक्ताः शिक्षकाः "मादकद्रव्यनियन्त्रणस्य प्रथमः पाठः" आरभन्ते ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ पिंगिंग

संवाददाता वांग ज़िवेई

नूतनं सेमेस्टरं आरभ्यतुं प्रवृत्तम् अस्ति यत् शिक्षायाः शुद्धतां सुनिश्चित्य नवीनशिक्षकाणां कृते मादकद्रव्यविरोधीशिक्षायाः मिशनं उत्तरदायित्वं च अधिकतया अवगन्तुं शक्यते, गुचेङ्ग-मण्डलस्य जनसुरक्षाब्यूरो, क्षियाङ्गयाङ्ग-नगरस्य, हुबेई-नगरस्य मादकद्रव्यविरोधी ब्रिगेडः प्रान्ते, तथा च काउण्टी एजुकेशन ब्यूरो इत्यनेन हालमेव काउण्टी इत्यस्मिन् १७६ तः अधिकाः नवीनाः शिक्षकाः नियुक्ताः उच्चविद्यालयेभ्यः, प्राथमिकविद्यालयेभ्यः (बालवाटिकाभ्यः) चयनिताः शिक्षकाः कार्यात् पूर्वं मादकद्रव्यविरोधी ज्ञानप्रशिक्षणं, मादकद्रव्यस्य दुरुपयोगपरीक्षणं च प्राप्नुयुः।

प्रशिक्षकस्य नेतृत्वे शिक्षकाः गुचेङ्ग-मण्डलस्य मादकद्रव्य-विरोधी-शिक्षा-आधारं प्रविष्टवन्तः, मम देशस्य मादक-द्रव्य-विरोधि-इतिहासस्य विषये ज्ञातवन्तः, मादकद्रव्यस्य प्रकाराः, स्रोताः, संक्रमणमार्गाः, निवारण-विधिः च ज्ञातवन्तः विभिन्नानि अनुकरणीय-औषध-माडलं दृष्ट्वा वी.आर.-उपकरणानाम् अनुभवं कृत्वा सर्वेषां कृते औषधानां लक्षणानाम् अधिका सहजबोधः भवति, यत् शिक्षकानां मादकद्रव्यविरोधी ज्ञानं, विद्यालयस्य छात्राणां कृते मादकद्रव्यनिवारणशिक्षायाः उत्तरदायित्वस्य च भावः अधिकं वर्धयति

VR उपकरणस्य अनुभवं कुर्वन्तु (चित्रं संवाददातृणा प्रदत्तम्)

अध्ययनसत्रस्य अनन्तरं शिक्षकाः सम्मेलनकक्षम् आगतवन्तः, यत्र पुलिसैः समाजसेविभिः च तेभ्यः नूतनानि मादकद्रव्यपत्राणि वितरितानि, नूतनानां मादकद्रव्याणां गोपनं हानिं च व्याख्यातं च। तस्मिन् एव काले सर्वेषां मार्गदर्शनं भवति यत् ते Xiangyang-विरोधी WeChat आधिकारिक-खाते ध्यानं दत्त्वा समये एव औषध-विरोधी-ज्ञानं ज्ञातुं शक्नुवन्ति।

प्रशिक्षणानन्तरं पुलिस-मादक-द्रव्य-विरोधी-समाजसेवकाः शिक्षकेभ्यः मानकीकृत-व्यवस्थितरूपेण केशानां नमूनानि गृहीतवन्तः, तेषां हस्ताक्षराणि, सङ्ख्यां, परिणामस्य छायाचित्रं च पञ्जीकृत्य एकैकं नशानां दुरुपयोगस्य परीक्षणं कृतवन्तः एवं प्रकारेण नमूनानि प्रामाणिकाः भवन्ति, परिणामाः समीचीनाः भवन्ति, निरीक्षणकाले कोऽपि न गम्यते ।

परीक्षणपरिणामेषु ज्ञातं यत् सर्वे १७६ शिक्षकाः औषधपरीक्षायां उत्तीर्णाः अभवन् ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया