समाचारं

५७ तमे हाङ्गकाङ्ग् संयुक्तविद्यालयविज्ञानप्रदर्शनी छात्राणां प्रौद्योगिकीसृजनशीलतां प्रदर्शयितुं उद्घाट्यते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, २० अगस्त (सम्वादकः लियू दावेई) हाङ्गकाङ्गस्य केन्द्रीयपुस्तकालये २० दिनाङ्के हाङ्गकाङ्गस्य ५७ तमे संयुक्तविद्यालयविज्ञानप्रदर्शनी उद्घाटिता। "निरन्तरता" इति विषयेण अस्मिन् वर्षे प्रदर्शनी छात्रान् वैज्ञानिकज्ञानं प्रसारयितुं, प्रकृतेः जैवविविधतां निरन्तरं कर्तुं, नूतनावकाशानां अन्वेषणार्थं समुद्रीयसंशोधनस्य सहायतां कर्तुं, नवीनानाम् आविष्कारानाम् डिजाइनं कर्तुं, समाजस्य स्थायिविकासे योगदानं दातुं च प्रोत्साहयति।
२० अगस्त दिनाङ्के हाङ्गकाङ्ग-केन्द्रीयपुस्तकालये ५७ तमे हाङ्गकाङ्ग-संयुक्तविद्यालयविज्ञानप्रदर्शनी उद्घाटिता । चीन न्यूज सर्विस इत्यस्य संवाददाता लियू डावेइ इत्यस्य चित्रम्
प्रदर्शनस्य उद्घाटनसमारोहे हाङ्गकाङ्ग-एसएआर-सर्वकारस्य पूर्वपर्यावरणसचिवः वोङ्ग् काम-सिङ्गः भाषणं कृतवान् यत् मानवजीवनस्य उन्नयनार्थं विज्ञानस्य विशेषतया महत्त्वं वर्तते, परन्तु विज्ञानस्य विकासः सुलभः नास्ति इति। पारिस्थितिकस्थायित्वस्य प्रवर्धनार्थं प्रौद्योगिक्याः उपयोगे अधिकाः जनाः भागं गृह्णन्ति इति सः आशास्ति।
प्रतियोगितायाः अनन्तरं अन्ततः कुलम् २२ स्थानीयमध्यविद्यालयदलानि प्रदर्शन्यां भागं गृहीतवन्तः । तेषु हाङ्गकाङ्गस्य चेउङ्ग् शा वान कैथोलिक आङ्ग्लमाध्यमिकविद्यालयस्य दलं विद्युत्विपाकेन अन्यपदार्थैः च जले अत्यधिकं नाइट्रेट् क्रमेण न्यूनीकर्तुं आशास्ति।
दलस्य सदस्यः लिन् यूक्सी चीनसमाचारसेवायाः संवाददात्रे अवदत् यत् हाङ्गकाङ्गस्य समीपे जलं समुद्रीयसम्पदां जैवविविधता च अतीव समृद्धम् अस्ति तथापि तटीय औद्योगिकमलजलस्य, घरेलुमलजलस्य, जलकृषेः आहारस्य अवशेषाणां च प्रभावात् जले नाइट्रेट् इत्यादीनां पदार्थानां सामग्री क्रमेण वर्धिता अस्ति, यस्य परिणामेण समुद्रजलस्य यूट्रोफिकेशनं जातम्, येन रक्तज्वाराः इत्यादयः समुद्रीय आपदाः भवन्ति प्रौद्योगिक्या सह लालज्वारसमस्यायाः समाधानं प्रदर्शनीकार्यस्य परिकल्पने दलस्य मूल अभिप्रायः अस्ति ।
अन्येषां सहभागिनां दलानाम् अपि सृजनात्मकानि कार्याणि सन्ति । यथा, हाङ्गकाङ्गस्य बेलिरोस् बालिकाविद्यालयस्य दलेन लीक् कृतं तैलं निष्कास्य अवशोषयितुं केशानां, केशानां इत्यादीनां उपयोगः कृतः तथा च हाङ्गकाङ्गस्य सेलेशियन-आङ्ग्लविद्यालयस्य प्रदर्शनीषु वर्चुअल् रियलिटी (VR) प्रौद्योगिक्याः उपयोगः कृतः अधिकाधिकजनानाम् निकटतया अवलोकनं कर्तुं समुद्रीजीवनं, समुद्रीयपारिस्थितिकीतन्त्रं अवगत्य।
एषा प्रदर्शनी अगस्तमासस्य २६ दिनाङ्कपर्यन्तं भविष्यति। प्रदर्शन्याः कालखण्डे आयोजकाः थाईलैण्ड्-भारतयोः विश्वविद्यालयदलानि विदेशदलानि च पारसांस्कृतिक-क्षेत्रीय-वैज्ञानिक-आदान-प्रदानं शिक्षणं च प्रवर्धयितुं भागं ग्रहीतुं आमन्त्रितवन्तः। (उपरि)
प्रतिवेदन/प्रतिक्रिया