समाचारं

हैडियनः पार्किङ्गसंसाधनानाम् एकां नूतनां तरङ्गं योजयिष्यति! एतेषां क्षेत्राणां समावेशः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कठिनं पार्कं कर्तुं" "कठिनं पार्कं कर्तुं"।

कथं तस्य समाधानं करणीयम् ?

संवाददाता जिला नगर प्रबन्धन समिति (परिवहन समिति) तः ज्ञातवान्

निवासिनः पार्किङ्ग-आवश्यकतानां पूर्तये

अस्माकं मण्डले अस्मिन् वर्षे ५,००० तः न्यूनानि पार्किङ्गस्थानानि न योजयितुं योजना अस्ति

२५०० साझापार्किङ्गस्थानानि स्तब्धसमये

गलतसमये साझेदारी

निवासिनः पार्किङ्गसमस्यानां समाधानार्थं प्रभावी साधनम् अस्ति ।

गतवर्षे

"मुक्तस्रोत" इत्यस्य आधारेण ।

अस्माकं मण्डले अन्वेषणप्रयासाः कृताः सन्ति

तस्य केचन परिणामाः अपि प्राप्ताः सन्ति

01

सरकारीसंस्थानां, उद्यमानाम्, संस्थानां च पार्किङ्गस्थानेषु डगमगाह्य साझापार्किङ्गं कर्तुं अग्रणीतां गृहाण।

02

वयं नगरीयसार्वजनिकपरिवहनसमूहेन सह नगरस्य प्रथमं स्तब्धसमये साझापार्किङ्गस्थानं निर्मितवन्तः, अधुना चत्वारि स्टेशनाः ११५ साझापार्किङ्गस्थानानि प्रददति गतवर्षे कुलम् २५७९ स्तब्धाः साझापार्किङ्गस्थानानि योजिताः ।

"अस्मिन् वर्षे वयं ५,००० तः न्यूनानि पार्किङ्गस्थानानि २५०० स्तम्भितसाझापार्किङ्गस्थानानि च योजयितुं योजनामस्ति। अधुना यावत् ६०% अधिकं कार्यं सम्पन्नम् अस्ति।

अस्मिन् वर्षे योजना

1

सेवादृश्यक्षेत्राणां परितः नूतनानि पार्किङ्गसंसाधनं योजयितुं योजना अस्ति

सम्प्रति क्षियाङ्गक्वानद्वीपात् क्षियाङ्गशान् उद्यानपर्यन्तं १० सार्वजनिकपार्किङ्गस्थानानि सन्ति, येषु १५०० पार्किङ्गस्थानानि प्रदातुं शक्यन्ते तथापि बहूनां पर्यटकानां निजकाराः कुत्रापि पार्किङ्गं कर्तुं न शक्नुवन्ति, येन परितः गम्भीरः भीडः भवति

अस्मिन् वर्षे जिलानगरीयप्रबन्धनसमितिः (परिवहनसमितिः) तथा हैडियनयातायातदलः क्षियाङ्गक्वान् गोलचक्रे वायव्यदिशि अस्थायीपार्किङ्गस्थानस्य निर्माणस्य योजनां कुर्वन्ति प्रस्ताविते नूतने पार्किङ्गस्थाने ९०० तः अधिकाः पार्किङ्गस्थानानि प्रदास्यन्ति, यत्र बहुविधप्रवेशद्वाराः सन्ति तथा निर्गमाः, अतः समीपस्थं गन्तुं शक्नुवन्ति उत्तरक्षेत्रस्य दक्षिणद्वारं, उत्तरद्वारं तथा राष्ट्रियवनस्पतिउद्यानस्य दक्षिणक्षेत्रस्य पूर्वद्वारं गच्छन्तु।

2

सेवा आवासीयक्षेत्रे नूतनाः पार्किङ्गसंसाधनं योजयितुं योजना अस्ति

अस्मिन् वर्षे उत्तर-हैडियन-देशे योङ्गफेङ्ग-कुइहु-समूहेषु ४ पार्किङ्ग-स्थानकानि निर्माणार्थं योजनाकृतानि सन्ति, परितः आवासीयक्षेत्राणां पार्किङ्ग-आवश्यकताम् अवलोक्य, "एकं त्रि-आयामी + त्रि-विमानम्" पार्किङ्ग-स्थलं निर्मातुं शक्यते, । adding a total of more than 700 parking spaces , उत्तरप्रदेशस्य निर्माणे अधिकानि इष्टकाः शिलाः च योजिताः ।

3

प्रमुखक्षेत्रेषु पर्यावरणव्यवस्थायां सुधारं कुर्वन्तु

अवगम्यते यत् दाझोङ्ग-मन्दिर-क्रीडा-उद्यानं सम्प्रति भूमिगत-पार्किङ्ग-स्थलस्य निर्माणं कुर्वन् अस्ति, यस्मिन् ५१० पार्किङ्ग-स्थानानि योजिताः भविष्यन्ति इति अपेक्षा अस्ति

स्रोतः - बीजिंग हैडियन

लेखकः झाङ्ग चुजिया तथा ली यिकियाओ

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया