समाचारं

जूली कल्चर इत्यस्य अपेक्षा अस्ति यत् निवेशकानां कृते ३१.११ मिलियन आरएमबी क्षतिपूर्तिः भविष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार(रिपोर्टरः झाङ्ग यायुन्, प्रशिक्षुः ली शियु) २० अगस्त दिनाङ्के जूली कल्चर इत्यनेन एकां घोषणां जारीकृतं यत् अद्यैव कम्पनी ३०४ निवेशकानां प्रासंगिकसाक्ष्यं सामग्रीं च एकत्रितवती ये क्षतिपूर्तिं दातुं इच्छन्ति, तथा च अनुमानं भवति यत् ३०४ निवेशकानां क्षतिपूर्तिः कर्तव्या कुलहानिः ३१.११२ मिलियन युआन् कृते ।
जूली कल्चर इत्यनेन उक्तं यत् कम्पनी उपर्युक्तानि अनुमानितहानिम् प्रासंगिकलेखामानकानां अन्यविनियमानाञ्च अनुरूपं तुलनपत्रोत्तरसमायोजनरूपेण व्यवहरति, तथा च २०२४ तमस्य वर्षस्य अर्धवार्षिकवित्तीयविवरणेषु समाविष्टानि सन्ति।
Zhejiang Juli Cultural Development Co., Ltd.
सार्वजनिकसूचनाः दर्शयति यत् जूलीसंस्कृतेः सहायकसंस्थायाः मेइशेङ्गयुआन् इत्यस्य वार्षिकप्रतिवेदने ३ कोटिरूप्यकाणां क्षतिपूर्तिः मिथ्या अभिलेखैः सह सम्बद्धा अस्ति। २०१६ तमस्य वर्षस्य मेमासे जूली कल्चर इत्यनेन कम्पनीयाः १००% भागाः ३.४ अर्ब युआन् मूल्येन क्रीताः ।
झेजियांग पर्यवेक्षण ब्यूरो इत्यस्य अनुसारं मेइशेङ्गयुआन् इत्यनेन २०१६ तः २०१८ पर्यन्तं स्वस्य राजस्वं लाभं च फुल्लितम्, यस्य परिणामेण २०१६, २०१७, २०१८ च वर्षेषु जूली कल्चरस्य वित्तीयदत्तांशेषु तथा तत्सम्बद्धेषु प्रकटीकरणसूचनासु मिथ्या अभिलेखाः अभवन्
२०२३ तमस्य वर्षस्य फरवरीमासे फेङ्ग् ज़िफाङ्ग् इत्यनेन प्रतिभूति-दुर्निरूपणस्य दायित्वस्य आधारेण जूली-संस्कृतेः, यू-हाइफेङ्ग्-इत्यस्य, जियाङ्ग-फीक्सिओङ्ग्-इत्यस्य, यू-बिकिओङ्ग्-इत्यस्य, बो बिन्-इत्यस्य, हू-हाओ-इत्यस्य च विरुद्धं प्रतिभूति-दुर्निरूपणस्य दायित्वस्य आधारेण मुकदमाः कृतः, यत्र ७९०,९०० युआन्-रूप्यकाणां सम्पूर्णनिवेश-अन्तरहानिः क्षतिपूर्तिः कर्तुं अनुरोधः कृतः stamp tax. , कमीशन, ब्याज हानि आदि कुल 800,900 युआन।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के हाङ्गझौ-मध्यमन्यायालयस्य प्रथमचरणस्य निर्णये जूली-संस्कृतेः कृते फेङ्ग-झिफाङ्ग-इत्यस्य १२८,१०० युआन्-रूप्यकाणां क्षतिपूर्तिः आवश्यकी आसीत् । यद्यपि केचन पक्षाः प्रथमस्तरीयनिर्णयेन असन्तुष्टाः आसन् तथापि हाङ्गझौ-मध्यमन्यायालयेन २०२४ तमस्य वर्षस्य एप्रिलमासे अन्तिमनिर्णयः जारीकृत्य अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम्
अगस्त २०२१ तमे वर्षे झेजियांग पर्यवेक्षण ब्यूरो इत्यनेन बाजारप्रतिबन्धनिर्णयः जारीकृतः, यस्मिन् प्रकटितं यत् तदानीन्तनः अध्यक्षः महाप्रबन्धकः च यू हाइफेङ्गः जूलीसंस्कृतेः निदेशकरूपेण, विशेषतः अध्यक्षरूपेण च कार्यं कृत्वा, सः अग्रे अवदत् धोखाधड़ीं गोपयितुं वार्षिकप्रतिवेदने मिथ्या अभिलेखाः सन्ति इति ज्ञात्वा अपि अनुमोदनं कृत्वा हस्ताक्षरं कृतवान्। तदानीन्तनः जूलीसंस्कृतेः महाप्रबन्धकः मेइशेङ्गयुआनस्य उपमहाप्रबन्धकः च बो बिन्, तत्कालीनः जूलीसंस्कृतेः उपमहाप्रबन्धकः मेइशेङ्गयुआनस्य उपमहाप्रबन्धकः च हू हाओ च मेइशेङ्गयुआन् इत्यस्य धोखाधड़ीयां स्वस्य संलग्नतायाः विषये अवगताः आसन्, जूली इत्यस्य धोखाधड़ीयां च सम्बद्धाः आसन् २०१७ तमे वर्षे २०१८ तमे वर्षे च संस्कृतिः वार्षिकप्रतिवेदने हस्ताक्षरं कुर्वन्तु।
झेजियांग पर्यवेक्षण ब्यूरो इत्यनेन ज्ञातं यत् २०१६ तमे वर्षे मेइशेङ्गयुआन् इत्यनेन स्वस्य परिचालन-आयस्य २११ मिलियन-युआन्-रूप्यकाणां, कुल-लाभस्य च १२३ मिलियन-युआन्-रूप्यकाणां वृद्धिः कृता; २०१८ तमे वर्षे मेइशेङ्गयुआन् इत्यस्य कुलम् फुल्लित-सञ्चालन-आयः १८७ मिलियन-युआन् आसीत्, तस्य कुल-फुटित-लाभः १२१ मिलियन-युआन् आसीत् ।
झेजियांग पर्यवेक्षण ब्यूरो इत्यनेन जूली संस्कृतिः सुधारं कर्तुं, चेतावनी दातुं, ६००,००० युआन् दण्डः च दातुं निर्णयः कृतः, ३००,००० युआन् दण्डः दत्तः, १० वर्षाणि यावत् प्रतिभूतिबाजारे प्रतिबन्धः कृतः; हाओ, जियांग् फेक्सिओङ्ग् च चेतावनीम् अयच्छत्, प्रत्येकं द्विलक्षं युआन् दण्डं च दत्तवन्तौ, बो बिन्, हू हाओ च पञ्चवर्षपर्यन्तं प्रतिभूतिविपण्ये प्रतिबन्धं कृतवन्तौ
१९ अगस्त दिनाङ्के जूली कल्चर इत्यनेन प्रथमार्धस्य वार्षिकप्रतिवेदनस्य घोषणा कृता यत् ४१५ मिलियन युआन् इत्यस्य परिचालन आयः प्राप्तः, यत् वर्षे वर्षे ४.६६% न्यूनता अभवत् । कुलसम्पत्तयः १.०४९ अरब युआन् अस्ति । मूलकम्पन्योः कारणं शुद्धलाभः २२१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १६२.७८% वृद्धिः अभवत् ।
गौणविपण्ये २० अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं जूलीसंस्कृतेः ४.६१% न्यूनता अभवत्, प्रतिशेयरं १.४५ युआन् यावत् अभवत्, यस्य कुलविपण्यमूल्यं २३४ मिलियनयुआन् अभवत्
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया