समाचारं

प्रवक्ता अत्र अस्ति |. कथं क्रयणं उपयोगः च ? अत्र पश्यतु

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पेंशनबीमा, चिकित्साबीमा, कार्यसम्बद्धाः चोटबीमा, प्रसूतिबीमा, बेरोजगारीबीमा च" इति पञ्च बीमाः सामान्यजनस्य कृते अतीव परिचिताः सन्ति अतः किं भवन्तः 'दीर्घकालीनपरिचर्याबीमा' इति श्रुतवन्तः? अधुना राष्ट्रियसमाजिकबीमायाः 'षष्ठबीमा' इति नाम्ना प्रसिद्धम् अस्ति । २० अगस्त दिनाङ्के निवासीनां जीवननीतीनां व्याख्यानार्थं "प्रवक्ता अत्र अस्ति" इति कार्यक्रमः चोङ्गकिङ्ग्-नगरस्य युझोङ्ग-मण्डले शेङ्गली-रोड्-सामुदायिक-परिसर-समित्याम् आयोजितः चोङ्गकिंग् नगरपालिकायाः ​​चिकित्सासुरक्षाब्यूरो इत्यस्य लाभसुरक्षाविभागस्य द्वितीयस्तरीयः शोधकः लियू ज़ुए इत्यनेन नागरिकेभ्यः नेटिजनेभ्यः च दीर्घकालीनपरिचर्याबीमायाः विस्तरेण परिचयः कृतः, तथा च स्थले नागरिकैः उत्थापितानां विषयाणां विस्तृतव्याख्याः दत्ताः, यथा दीर्घकालीनपरिचर्याबीमा कथं क्रेतव्यः, कथं च उपयुज्यते।
अस्मिन् वर्षे चोङ्गकिङ्ग् दीर्घकालीनपरिचर्याबीमायाः सामग्री समायोजिता अस्ति
लियू ज़ुए इत्यस्य मते "दीर्घकालीनपरिचर्याबीमा" इत्यस्य पूर्णं नाम "दीर्घकालीनपरिचर्याबीमा" इति नगरे बीमिताः सन्ति, कुलम् प्रायः ४०,००० जनाः लाभं प्राप्नुवन्ति ।
अस्मिन् वर्षे मार्चमासे चोङ्गकिंग् नगरपालिकाचिकित्साबीमाब्यूरो तथा नगरपालिकावित्तब्यूरो संयुक्तरूपेण कार्यान्वयनार्थं "दीर्घकालीनपरिचर्याबीमायाः पायलटकार्यस्य अग्रे प्रचारस्य सूचना" जारीकृतवन्तः अस्याः नीतेः अनुसारं वर्तमानकाले दीर्घकालं यावत् चत्वारि प्रमुखाणि समायोजनानि सन्ति -अवधि देखभाल बीमा। प्रथमं, लाभस्य व्याप्तेः दृष्ट्या मूलतः केवलं गम्भीरविकलाङ्गजनाः एव तान् भोक्तुं शक्नुवन्ति स्म, परन्तु अधुना मध्यमविकलाङ्गजनाः अपि तान् भोक्तुं शक्नुवन्ति स्म, द्वितीयं, लाभस्य मार्गस्य दृष्ट्या "गृहे व्यक्तिगतपरिचर्या" इत्यस्य मूलनर्सिंगपद्धतिः " "गृह-आधारित-संयुक्त-परिचर्या" इति समायोजितम् अस्ति; तृतीयम्, उपचार-निवास-मानकानां समायोजनस्य दृष्ट्या मुख्यतया समायोजनद्वयम् अस्ति । एकं मध्यम-अक्षमता-युक्तानां जनानां कृते नूतनं चिकित्सा-निवास-मानकं योजयितुं, अपरं च गम्भीरविकलाङ्गजनानाम् उपचारस्य निपटानस्य च मानकानि समुचितरूपेण वर्धयितुं चतुर्थं, समायोजनं नर्सिंगसेवापरियोजनानां कृते 5 श्रेणीषु मूल 24 परियोजनानि 6 श्रेणीषु 28 परियोजनासु अनुकूलिताः सन्ति।
दीर्घकालीनपरिचर्याबीमायाः विषये लियू ज़ुए इत्यनेन जनसामान्यं तस्मिन् अधिकं ध्यानं दातुं आह्वानं कृतम् यत् "जनसंख्यावृद्धेः प्रवृत्त्या सह एकस्य व्यक्तिस्य विकलाङ्गत्वं, समग्रपरिवारस्य च अधिकाधिकं सामान्यं भविष्यति" इति असंतुलितः। दीर्घकालीनपरिचर्याबीमानीतिषु अवगन्तुं सदुपयोगं च कर्तुं प्रोत्साहयितुं साहाय्यं च कृत्वा, परिवारस्य परिचर्यायाः भारं न्यूनीकरोति, तेषां चिन्तानां समाधानं च करोति।
आयोजने भाग लेते नागरिक
"दीर्घकालीनपरिचर्याबीमे" कथं भागं ग्रहीतव्यम्? कथं दातव्यम् ?
लियू ज़्यू इत्यस्य परिचयः तत्क्षणमेव घटनास्थले नागरिकानां, लाइव प्रसारणं पश्यन्तः नेटिजनानां च ध्यानं आकर्षितवान्? घटनास्थले केचन नागरिकाः तं पृष्टवन्तः यत् "यदि वयं दीर्घकालीनपरिचर्याबीमे भागं ग्रहीतुं इच्छामः तर्हि तस्मिन् कथं भागं ग्रहीतुं शक्नुमः? तस्य मूल्यं कथं दास्यामः?"
लियू ज़ुए इत्यनेन उक्तं यत् चोङ्गकिंग-नगरे दीर्घकालीन-देखभाल-बीमे भागं ग्रहीतुं तुल्यकालिकरूपेण सरलम् अस्ति चिकित्सा बीमा। तेषु नियतनियोक्तायुक्ताः नागरिकाः नियोक्तुः व्यक्तिस्य च माध्यमेन क्रमशः १:१ अनुपातेन प्रीमियमं ददति अनुमानतः भुगतानस्तरः व्यक्तिस्य चिकित्साप्रीमियमस्य ०.२% भवति
द्वितीयः प्रकारः ते नागरिकाः सन्ति येषां नियतकार्यस्थानं नास्ति भवेत् ते व्यक्तिरूपेण कर्मचारीचिकित्साबीमे भागं गृह्णन्ति वा नियतकार्यस्थानं विना सेवानिवृत्ताः सन्ति वा, ते दीर्घकालीनपरिचर्याबीमे भागं ग्रहीतुं शक्नुवन्ति। भुक्तिमानकस्य गणना नगरस्य चिकित्साबीमाकर्मचारिणां औसतवेतनस्तरस्य ०.२% आधारेण भवति विभिन्नानां ऑनलाइन-अफलाइन-पद्धतीनां माध्यमेन दीर्घकालीन-परिचर्या-बीमे भागं गृह्णन्तु।
"मध्यमविकलाङ्गता" "गम्भीरविकलाङ्गता" च कथं न्यायितव्या?
"अधुना एव मया उक्तं यत् दीर्घकालीनपरिचर्याबीमायाः लाभस्य उपयोगाय भवतः गम्भीररूपेण विकलाङ्गता अथवा मध्यमविकलाङ्गता आवश्यकी अस्ति। मध्यमविकलाङ्गतायाः व्याप्तिः किम् अस्ति नागरिकाः घटनास्थले दीर्घकालीनपरिचर्याबीमायाः विषये निरन्तरं प्रश्नान् पृच्छन्ति स्म?
लियू ज़्यू इत्यनेन उक्तं यत् यदि भवान् दीर्घकालीनपरिचर्याबीमायाः आनन्दं प्राप्तुम् इच्छति तर्हि प्रथमं विकलांगतास्तरस्य मूल्याङ्कनं करणीयम्। मूल्याङ्कनार्थं आवेदनस्य शर्ताः निम्नलिखितरूपेण सन्ति: प्रथमं, 24 मासान् (2 वर्षाणि) यावत् कर्मचारिणां चिकित्साबीमायाः निरन्तरं भुक्तिः; "यदि भवान् संयोगेन विकलाङ्गः अस्ति तर्हि तत्क्षणमेव आवेदनं कुरुत। अस्मिन् समये विकलाङ्गस्थितिः अस्थिरः अस्ति, अतः सा ६ मासाभ्यः अधिकं यावत् स्थास्यति।"
"यावत् आवेदनस्य शर्ताः पूर्यन्ते, तावत्पर्यन्तं भवान् चिकित्साबीमाविभागाय अथवा ऑनलाइन एपीपी 'चोंगकिंग मेडिकल इन्शुरन्स' इत्यस्य माध्यमेन विकलाङ्गतामूल्यांकनानुरोधं दातुं शक्नोति। विकलांगतामूल्यांकनआवेदनस्य अनुमोदनस्य अनन्तरं सम्बन्धितपक्षः विश्वसनीयमूल्यांकनसंस्थां चयनं करिष्यति मूल्याङ्कनं कर्तुं।" यथा मूल्याङ्कनस्य परिमाणं किम्? लियू ज़ुए इत्यनेन परिचयः कृतः यत् राष्ट्रियस्तरस्य एकीकृतः "विकलाङ्गतास्तरमूल्यांकनमानकः" विमोचितः अस्ति, यत्र व्यक्तिस्य आत्मपरिचर्याक्षमता, यथा सः स्वयमेव भोजनं, परिधानं, स्नानं इत्यादीनां क्षमताम्, किं सः स्वजनानाम् अभिज्ञानं कर्तुं शक्नोति वा इति , तिथयः इत्यादयः ;
अपस्ट्रीम न्यूज रिपोर्टर हे यान तथा प्रशिक्षु जू शीन् आयोजकेन प्रदत्तम्
प्रतिवेदन/प्रतिक्रिया