समाचारं

८० वर्षीयः जापानी-पुरुषः अमेरिका-देशं ६,००० किलोमीटर्-पर्यन्तं द्विचक्रिकायाः ​​सवारीं कृतवान् : सः बन्दुकेन दर्शितः, अकस्मात् अमेरिकी-सैन्य-अड्डे भग्नः च अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य कानागावा-प्रान्तस्य ८० वर्षीयस्य एइचि इचिकावा इत्यस्य स्वप्नः अस्ति यत् सः २०१६ तः २०१९ पर्यन्तं कैलिफोर्निया-देशस्य सैन् डिएगो-नगरात् प्रस्थानम् अकरोत्, उत्तर-युनाइटेड्-देशस्य १४ राज्येषु सायकलयानं च कृतवान् राज्यं ६ खण्डेषु, प्रायः ८,७०० किलोमीटर् दूरं व्याप्य, न्यूयॉर्कनगरम् आगतः । अधुना एव सः दावान् अकरोत् यत् अस्मिन् वर्षे मार्च-मासात् जून-मासपर्यन्तं दक्षिण-अमेरिका-देशं प्रायः ९० दिवसेषु सायकलयानं कृत्वा कैलिफोर्निया-देशस्य सैन् डिएगो-नगरात् आरभ्य न्यूयॉर्क-नगरम् आगत्य प्रायः ६,००० किलोमीटर्-पर्यन्तं यात्रां सम्पन्नवान् एतस्मिन् समये सः अन्ततः स्वप्नं साक्षात्कृतवान् ।
▲जूनमासे एइचि इचिकावा न्यूयॉर्कस्य टाइम्स् स्क्वेर्-नगरम् आगतः
मार्चमासस्य १४ दिनाङ्के इचिकावा दशवर्षाधिकं यावत् सवारितेन क्रीडाबाइकेन सैन् डिएगोतः न्यूयॉर्कं प्रति प्रस्थितवान्, यत्र तंबू, शयनपुटं, वस्त्रपरिवर्तनं च सहितं प्रायः २० किलोग्रामं सामानं वहन् सः प्रतिदिनं न्यूनातिन्यूनं १०० किलोमीटर् यावत् सवारीं करोति, प्रातः ७ वादनात् आरभ्य प्रत्येकं ५० निमेषेषु १० निमेषपर्यन्तं विरामं करोति । एकमेव मार्गदर्शनसाधनं नक्शा अस्ति, रात्रौ सहचरः च व्हिस्की अस्ति ।
यदा कदापि सः भण्डारं पश्यति तदा सः त्रयाणां भोजनानां कृते आवश्यकानि सर्वाणि सामग्रीनि क्रीणाति सः प्रायः स्वस्य क्षुधायाः तृप्त्यर्थं डिब्बाबंदभोजनैः सह तत्क्षणिकनूडल्स्, रोटिका च अवलम्बते । रात्रौ सज्जे तंबूनिद्रायाः अतिरिक्तं सः यदा कदा निजगृहस्य गोदामे तिष्ठति स्म, स्टेशने वा अन्येषु स्थानेषु वा निद्रां करोति स्म
इचिकावा यात्रायाः कालखण्डे बहवः जनान् मिलितवान्, यथा "यात्रासहभागिनः" ये स्वस्य पालतूकुक्कुरैः सह सवाराः आसन्, केचन परिवाराः अपि तं सप्ताहाधिकं यावत् स्वगृहं गृहीतवन्तः यदा सः यात्रायाः कालखण्डे स्वस्य ८०तमं जन्मदिनम् आचरितवान् तदा सः स्थानीयजनानाम् आशीर्वादं प्राप्य सामुदायिकसमागमेषु विवाहेषु च आमन्त्रितः अभवत् । एकः कम्पनीकर्मचारिणः अपि तं विशालं मांसप्रक्रियासंस्थानं द्रष्टुं नीतवान्, तस्मिन् संयंत्रे प्रतिदिनं २२०० पशूनां वधं च दृष्टवान् । सः मन्यते यत् भिन्न-भिन्न-जनानाम् साक्षात्कारः "यात्रायाः यथार्थः अर्थः" अस्ति ।
▲यात्रायाः समये इचिकावा एइचि
अवश्यं, यात्रायाः समये सर्वाणि उत्तमस्मृतयः न सन्ति । इचिकावा अवदत् यत् यदा सः अलबामा-देशेन सवारः आसीत्, मार्गस्य पार्श्वे विश्रामं च कुर्वन् आसीत् तदा एकः पुरुषः वाहनद्वारा गत्वा तस्मै बन्दुकं निदर्श्य पृष्टवान् यत् "त्वं कुतः असि?" इचिकावा वक्षःस्थले लेजरदृष्टेः रक्तबिन्दुं ज्वलन्तं दृष्टवान्, अन्ते सः पुरुषः प्रस्थितवान् । गैस-स्थानकस्य लिपिकः तस्मै खतरनाकक्षेत्रेभ्यः परिहाराय उपदेशं दत्तवान् अतः सः सुरक्षार्थं समीपस्थं नगरं प्रति बसयानेन गतः ।
मार्गे एषा एव घटना नासीत् । एकदा सः चिह्नानि अनुसृत्य गलतमार्गेण गत्वा अमेरिकीवायुसेनास्थानकं भूलवशं प्रविश्य निरुद्धः अभवत् । सः विशालेन पुलिसबलेन परितः दस्तावेजेषु हस्ताक्षरं कर्तुं पृष्टः आसीत् । सः सार्धत्रिघण्टाः व्याख्याय व्यतीतवान्, अन्ते च मुक्तः अभवत् । अमेरिकीपुलिसः तं गस्तीकारेन नगरं नीत्वा स्मारकचित्रं गृहीतवान् ।
इचिकावा अवदत् यत् यदा सः २१ वर्षे महाविद्यालयस्य छात्रः आसीत् तदा सः जापानदेशं परिभ्रमन् द्विचक्रिकायात्रायाः विषये आकृष्टः अभवत् । "अहं द्विचक्रिकायात्रायाः सौन्दर्यं प्रसारयितुम् इच्छामि।"
रेड स्टार न्यूजस्य संवाददाता डेङ्ग शुयी
सम्पादक झांग ली मुख्य सम्पादक डेंग झाओगुआंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया