समाचारं

एतत् मया दृष्टं सर्वाधिकं सुन्दरं गृहम् अस्ति : केवलम् एकेन बालकनी इत्यनेन समुदाये प्रसिद्धं कृतम्, असंख्यजनाः अपि तस्य अनुकरणं कृतवन्तः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं हेनान्-नगरस्य एकस्मिन् लघु-मण्डले १२८ वर्गमीटर् (अपार्टमेण्ट्-मध्ये ११० वर्गमीटर्) इत्यस्य अलङ्कार-प्रकरणं साझां करिष्यामि । विवाहस्य २० वर्षाणां अनन्तरं १९८० तमे दशके जन्म प्राप्य दम्पत्योः एतत् प्रथमं गृहं क्रीतम् अस्ति, यस्य अलङ्कारस्य उत्तरदायित्वं केवलं परिचारिका आसीत्, यस्य कृते ७ मासाः यावत् समयः अभवत्, कठिनसज्जायाः कृते १५०,००० युआन् व्ययः अभवत् प्रभावः विलासपूर्णः नास्ति, परन्तु सरलः आरामदायकः च अस्ति। तस्याः बालकनी समुदायस्य मुख्यविषयः अस्ति, बहवः जनाः तस्य अनुकरणं कर्तुम् इच्छन्ति । अवलोकयामः !

समग्रः प्रभावः



समग्रः प्रभावः



इदं गृहं उत्तरतः दक्षिणं यावत् पारदर्शकं भवति, उत्तमप्रकाशप्रदानार्थं द्विगुणबाल्कनीः सन्ति । वासगृहं भोजनकक्षं च डिजाइनमध्ये एकीकृतम् अस्ति, तथा च परिवेष्टितबाल्कनी विशालं उज्ज्वलं च दृश्यते । छतम् पृष्ठाकारं गृह्णाति तथा च प्रकाशपट्टिकाभिः निहितं भवति मुख्यप्रकाशरहितः डिजाइनः अन्तरिक्षस्य ऊर्ध्वतां वातावरणं च वर्धयति ।

भोजनालयः



भोजनालयः



भोजनालयः संकीर्णः अस्ति यस्य उद्घाटनं २.५ मीटर् अस्ति, अतः अन्तरिक्षं लघु पारदर्शकं च दृश्यते इति प्लवमानं भोजनमेजं चयनितम् । दक्षिणभागे खोखले डिजाइनेन सह अनुकूलितरूपेण निर्मितं पूर्णभित्तियुक्तं पार्श्वफलकं भवति यत् जलवितरकं आभूषणं च धारयितुं शक्नोति बन्दं मन्त्रिमण्डलं विविधवस्तूनि संग्रहयति तथा च प्रकाशितं काचमन्त्रिमण्डलं प्रदर्शनार्थं उपयुज्यते उत्तरे बालकनीयां खिडकीमन्त्रिमण्डलानि, अन्तः निर्मिताः शीतलकाः च सन्ति येन पूर्णतया स्थानस्य रक्षणं भवति ।

आवासीय कक्षं



वासगृहं मुख्यप्रकाशं विना डिजाइनं कृतम् अस्ति, यस्याः युग्मं कृष्णवर्णीयं टोफू ब्लॉकसोफा च अमूर्तं चित्रं च अस्ति ग्रे तलः कृष्णः सोफा च।

आवासीय कक्षं



टीवी-भित्तिः यूरोपीय-पाइन-फलकेन निर्मितवती अस्ति, जिप्सम-फलकेन च आच्छादिता अस्ति, टीवी-इत्येतत् स्थानं रक्षितुं, पदानुक्रमस्य भावः च योजयितुं निहितम् अस्ति । वामभागे अन्तरिक्षस्य लचीलतां वर्धयितुं अवसादं परिहरितुं च साजसज्जाप्रदर्शनार्थं मुक्तजालेन सह डिजाइनं कृतम् अस्ति ।

बालकनी



बालकनी



बालकनी



दक्षिणस्य बालकनी ७ मीटर् दीर्घा अस्ति, यत्र तलतः छतपर्यन्तं खिडकयः, ५ व्यजनाः च सन्ति, उत्तमदृश्यानि प्रकाशं च प्रदाति । बालकनी मुख्यशय्याकक्षेण सह सम्बद्धा अस्ति, शय्यागृहस्य खिडकी स्लाइडिंग् द्वारे परिवर्तिता अस्ति, शय्यागृहस्य पार्श्वे धूपपात्रक्षेत्रं च स्थापितं यत् वासगृहं व्यवस्थितं भवति

वासगृहस्य बालकोनीयां मेजः, कुर्सीः, अलमारियाः च अवकाशक्षेत्रं भवितुं स्थापिताः सन्ति, यत्र प्रायः चायं पिबितुं, सूर्ये स्नानं कर्तुं, नीलगगनस्य, श्वेतमेघानां च आरामस्य आनन्दं लब्धुं शक्यते फलतः तस्याः बालकनी समुदाये प्रसिद्धा अभवत्, अनेके जनाः तस्य अनुकरणाय आकर्षितवन्तः ।

मुख्यशय्यागृहम्



मुख्यशय्यागृहम्



मुख्यशय्यागृहम्



मुख्यशय्यागृहस्य पृष्ठभूमिभित्तिः खुबानीधूसरवर्णेन गुलाबीवर्णेन च लेटेक्सरङ्गेन चित्रिता अस्ति तथा च रेखाभिः अलङ्कृता अस्ति, येन सौम्यः, उदारः, स्तरयुक्तः च भावः प्राप्यते स्नानगृहं कार्यद्वयं गृहीत्वा अर्धवस्त्रकक्षे परिणमति ।

बालकक्षः



बालकक्षः



बालकक्षः ९ वर्गमीटर् अस्ति तथा च एकं पलकस्य छतम् अङ्गीकुर्वति, यत् तलस्य ऊर्ध्वतां न दबाति, विशालं च दृश्यते शय्यायाः पार्श्वे पृष्ठभूमिभित्तिः क्षीरयुक्तेन काफीवर्णेन, खुबानीधूसरवर्णेन च लेटेक्सरङ्गेन च वर्णस्तरं समृद्धं कर्तुं चित्रितम् अस्ति । एकस्मिन् समये कोणमेजः, अलमारी च स्थानस्य प्रभावीरूपेण उपयोगं कर्तुं, अध्ययनस्य भण्डारणस्य च आवश्यकतानां पूर्तये, स्थानस्य रक्षणाय च डिजाइनं कृतम् अस्ति ।

द्वितीयः शय्यागृहः



द्वितीयः शय्यागृहः



द्वितीयः शय्यागृहः ९.६ वर्गमीटर् अस्ति, शय्यायाः पार्श्वे पृष्ठभूमिभित्तिः क्षीरयुक्तेन कॉफी-वर्णेन लेटेक्स-रङ्गेन चित्रिता अस्ति, आरामं, मजां च योजयितुं कार्टुन्-सज्जा-चित्रैः सह मेलनं कृतम् अस्ति श्वेत खोखला शयनं, कुमुदस्य झूमरं च नूतनं वातावरणं निर्माति । कृष्णवर्णीयः एकशब्दहस्तकयुक्तः श्वेतवर्णीयः अलमारी सरलः, सुरुचिपूर्णः च अस्ति ।

पठनार्थं भवतां सर्वेषां धन्यवादः, आशासे यत् इदं रोचमानानां मित्राणां कृते सन्दर्भं दातुं शक्नोति।