समाचारं

एतादृशः भयानकः बहुकार्यात्मकः द्वीपः, एकं न स्थापयित्वा अहं पश्चातापं करिष्यामि!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं भोजनालयाः प्रायः सज्जानि भोजनमेजः क्रेतुं चयनं कुर्वन्ति स्म तथापि यथा यथा समयः गच्छति स्म तथा तथा विविधाः जलकाचाः, जलपानाः च सञ्चिताः भवन्ति स्म, येन सम्पूर्णं भोजनालयं अव्यवस्थितं भवति स्म



इदानीं किमर्थं न प्रयत्नः करणीयः ?इदं सुन्दरं व्यावहारिकं च अस्ति




01

प्रथमं ८० × १०० से.मी.परिमाणस्य १०० से.मी.उच्चतायाः च भण्डारशैल्याः सारणीं रचयन्तु ।



02

अयं द्वीपः अत्यन्तं व्यावहारिकः अस्ति सर्वदा ।



03

अन्यः पक्षः नववर्गजालरूपेण निर्मितः अस्ति, यत् चॉपस्टिक, कटलरी इत्यादीनां मेजसामग्रीणां संग्रहणार्थं सुविधाजनकं भवति अधोलिखितं पुल-आउट् मेजं सामान्यतया प्रयुक्तानि लघुपाकशालायाः उपकरणानि स्थापयितुं भवति, यत् उपयोगाय सुपर सुविधाजनकं भवति, तथा च तलम् दराजः भण्डारणस्थानं अधिकं वर्धयितुं शक्नोति।





04

ततः, पुल-आउट् भोजनमेजस्य अनुकूलनार्थं फ्रेमरूपेण वर्गाकार इस्पातस्य उपयोगं कुर्वन्तु । नित्यभोजनकाले स्थानं न गृह्णाति यदा अतिथयः सन्ति तदा भवन्तः तत् बहिः आकर्षितुं शक्नुवन्ति तथा च बहुजनाः भोजनं कुर्वन्ति तदा सङ्कीर्णं न दृश्यते विशेषतः कक्षीयकुण्डलेन सह तस्य सङ्गतिं कर्तुं स्मर्यताम्, अतः उष्णघटस्य खादने सर्वत्र ताराः न आकर्षितव्याः, यत् सुरक्षितं सुलभं च भवति एतत् डिजाइनं न केवलं स्थानस्य पूर्णं उपयोगं करोति, अपितु भोजनालयं अधिकं व्यवस्थितं, सुन्दरं, व्यावहारिकं च करोति ।