समाचारं

जीवनपर्यन्तं असंख्यसौन्दर्यं मोहितं कृतवान् जगतः सुन्दरतमः पुरुषः गतः...

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


फ्रांसदेशस्य मीडिया-समाचारस्य अनुसारं फ्रांस-देशस्य चलच्चित्र-नटः एकदा विश्वस्य सुन्दरतमः पुरुषः चीनदेशे च पीढीनां मूर्तिः इति प्रशंसितः आसीत् ।एलेन डेलोन्, ८८ वर्षे गृहे एव मृतः ।


एलेन डेलोन् इत्यस्य स्वास्थ्यं अन्तिमेषु वर्षेषु दुर्बलम् अस्ति । २०२२ तमे वर्षे सः सार्वजनिकरूपेण इउथैनेशिया-करणस्य निर्णयं प्रकटितवान् यत् विशिष्टे वयसि क्षणे च व्यक्तिस्य शान्तिपूर्णराहतस्य अधिकारः भवितुम् अर्हति इति


एलेन डेलोन् इत्यस्य पारिवारिकसम्बन्धेषु अपि बहु ध्यानं आकृष्टम् अस्ति । तस्य बालकानां मध्ये विशेषतः तस्य सम्पत्तिविषये, भविष्यस्य व्यवस्थायाः विषये च विवादाः अभवन् । परिवारे विवादाः तस्य परवर्तीजीवनं जटिलं कृतवन्तः ।

एलेन डेलोन् इत्यस्य जीवनं नाटकैः परिपूर्णम् आसीत् । तस्य बहुभिः महिलाभिः सह भावनात्मकाः उलझाः आसन्, परन्तु परवर्तीषु वर्षेषु एकान्तवासः इव आसीत् ।


स्वास्थ्यस्य पारिवारिकसमस्यानां च निरन्तरं भवति चेदपि एलेन डेलोन् अद्यापि फ्रान्स्देशे विश्वे च आख्यायिका इति मन्यते । तस्य सुन्दररूपं अभिनयकौशलं च असंख्यचलच्चित्रप्रशंसकानां मध्ये सः मूर्तिः अभवत् । एलेन डेलोन् अभिनीतचलच्चित्रेषु चीनदेशे सर्वाधिकं लोकप्रियं चलच्चित्रं फ्रांस-इटालियन-सहनिर्माणम् अस्ति"जोर्रो" इति ।. एलेन डेलोन् एकस्य मुखौटाधारिणः नायकस्य प्रतिबिम्बं निर्वहति यः खड्गकलायां कुशलः, सुन्दरः च दुष्टस्य दण्डं ददाति, सद्भावं च प्रवर्धयति ।



१९७८ तमे वर्षे चीनीयसांस्कृतिकक्रान्तिस्य समाप्तेः अनन्तरं मुख्यभूमिचीनदेशे प्रथमेषु पाश्चात्यचलच्चित्रेषु अन्यतमम् आसीत् ।आँकडानां अनुसारं ७ कोटिभ्यः अधिकाः चीनीयदर्शकाः एतत् चलच्चित्रं दृष्टवन्तः, यत् तस्मिन् समये चीनदेशे निःसंदेहं सफलतां प्राप्तवती खगोलीय संख्या।



चीनदेशे ज़ोरो इत्यस्य चरित्रम् एतावत् लोकप्रियं यत् तस्य स्वरनटः टोङ्ग जिरोङ्गः अपि पर्दापृष्ठतः अग्रे गत्वा तस्मिन् वर्षे लोकप्रियतमानां स्वरनटानाम् एकः अभवत्


यदा सः युवा आसीत् तदा एलेन डेलोन् असंख्यस्त्रीणां स्वप्नप्रेमी आसीत्, "पर्दे कामुकः पुरुषदेवः", "शूरवीरः धर्मी च ज़ोरो" इति सर्वाणि लेबलानि एकदा तस्य एव आसन् .


एलेन डेलोन् इत्यस्य स्वशब्देषु "स्त्रियः मयि आकृष्टाः भवन्ति।"स्वरूपस्य शिखरे, अनेन मुखेन, सः बालिकानां सहस्राणां हृदयं गृहीतवान्।"


यशः प्रेम धनं तस्य सर्वं अस्ति। परन्तु परवर्तीषु सः विशाले जागीरे एकः एव निवसति स्म, परन्तु अनन्तैकान्ततायां निमग्नः आसीत्, केवलं तस्य श्वः एव तस्य सह आसीत् । पश्चात् मृत्योः निर्णयेन वैश्विकरूपेण उष्णचर्चा उत्पन्ना । यथा स्वयम् उक्तवान्- "मम जीवनम् एतावत् अविश्वसनीयं यत् कोऽपि अक्षरपुरुषः तत् लिखितुं न शक्तवान्।


दुष्टः बालकः, अनियंत्रितः

एलेन डेलोन् इत्यस्य जन्म १९३५ तमे वर्षे नवम्बर्-मासस्य ८ दिनाङ्के फ्रान्स्-देशे अभवत् । तस्याः मातापितरौ युवावस्थायां तलाकं प्राप्तवन्तौ, तस्याः माता च एलेन डेलोन् इत्यस्य जीवने प्रथमा महत्त्वपूर्णा महिला आसीत् तस्याः स्वप्नः अभिनेत्री भवितुम् आसीत् ।


एलेन डेलोन् स्वमातुः स्वप्नं उत्तराधिकारं प्राप्तवान्, परन्तु सः कथमपि उत्तमः बालकः नासीत् । सः स्वभावतः हठिः आक्रामकः च आसीत्, बहुवारं विद्यालयात् निष्कासितः, परन्तु विद्रोही व्यवहारस्य कृते सः कदापि क्षमायाचनां न कृतवान् । स्वस्य कार्येण असन्तुष्टः एलनः नौसेनायाः सदस्यः अभवत् । सुअनुशासितसेनायां अपि अशिष्टः एलेन डेलोन् निग्रहं कर्तुं न अस्वीकृतवान् सः बन्दुकं जीपं च अपहृत्य मूल्यं दत्तवान् - सः सेनातः निष्कासितः अभवत् । परन्तु तस्य कृते, एतत् महत् कार्यं नास्ति - केवलं तस्य अर्थः अस्ति यत् सः पुनः स्वतन्त्रः अस्ति।


ज़ोरो इत्यस्य मुखौटा, समग्रं जगत् उन्मत्तं भवति

१९५६ तमे वर्षे पूर्वः नौसेना-कार्पोरल् नागरिकजीवने प्रत्यागतवान् सः वेटर-विक्रेता, पोर्टर-रूपेण च कार्यं कृतवान्, वेश्या-समलैङ्गिकानां च भिक्षां स्वीकृत्य अपि जीवनं यापयति स्म । किन्तु एतत् सर्वं क्षणिकं इति दृढतया मन्यते, तस्य सौन्दर्यस्य आकर्षणं च सुविदितं भवति- "मम स्वरूपस्य प्रभावः सर्वत्र सर्वेषु युगेषु स्त्रीपुरुषेषु भवति इति अहं सर्वदा अवगतः आसम् । एतत् न अवगन्तुं मया मूर्खः भवितुम् अर्हति स्म।


१९५७ तमे वर्षे तस्य आश्चर्यजनकं सुन्दरं रूपं प्रभावितुं आरब्धम्, ततः "When Women Get Involved" इति चलच्चित्राय सः चयनितः, तस्य तेजस्वी चलच्चित्रवृत्तिः च आरब्धा ।


१९५९ तमे वर्षे एलेन डेलोन् "द डेड्" इति चलच्चित्रेण प्रसिद्धः अभवत् ।१९६० तमे वर्षे "लॉक् एण्ड् हिज ब्रदर्स्" इति चलच्चित्रे अभिनयं कृत्वा अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रात् मान्यतां प्राप्तवान् । १९६५ तमे वर्षे "लायन् इन द वाइल्ड्" इति चलच्चित्रेण हॉलीवुड्-प्रवेशः अभवत् । एलेन डेलोन् कदापि चलच्चित्र अभिनयस्य व्यावसायिकप्रशिक्षणं न प्राप्तवान् आसीत् प्रथमं सः प्रायः सर्वाणि सुन्दराणि नैतिकरूपेण भ्रष्टानि च पात्राणि अभिनयति स्म । १९६० तमे दशके एव डेलोङ्गः एतादृशाः भूमिकाः कर्तुं आरब्धवान् यत् शान्तं दृश्यते परन्तु स्वस्य आन्तरिकजगत् अभिव्यक्तुं केन्द्रितः आसीत् ।


१९७५ तमे वर्षे यदा एलेन डेलोन् ४० वर्षीयः आसीत् तदा सः स्वस्य करियरस्य चरमसीमाम् अवाप्तवान् - "जोर्रो" इति चलच्चित्रे सः स्वस्य उत्कृष्टसुन्दररूपेण, शीतलं दृढनिश्चयं च अभिव्यक्तिं, उत्तमखड्गचालनं, निर्दोषं अभिनयकौशलं च कृत्वा स्वस्य विशिष्टतां प्राप्तवान् बलवन्तं कुदालं कृत्वा दुर्बलं साहाय्यं करोति वीरस्य। ज़ोरोः सम्पूर्णे विश्वे प्रशंसकान् उन्मत्तं करोति कृष्णवर्णीयः नेत्रपटलः, टोपी च वस्त्रं च, अश्वः वायुवत् द्रुतगतिः, स्वप्नवत् आकर्षकं स्मितं च एलेन डेलोन् कचीनी प्रेक्षकाणां मनसि अत्यन्तं अविस्मरणीयः पटलस्मृतिः


दुःखदः नष्टः च प्रेम जनान् असहजतां जनयति

एलेन डेलोन् विवाहद्वयं, असंख्यकाण्डानि च अभवन् तथापि सः एव अस्तिरोमी श्नाइडरप्रेमप्रसङ्गेन सर्वेषां हृदयविदारकं भवति। १९५८ तमे वर्षे "सिस्सी" इति चलच्चित्रेण अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रे प्रसिद्धा रोमी श्नाइडरः "क्रिस्टीना" इति चलच्चित्रस्य शूटिंग् कर्तुं पेरिस्-नगरं गता तां अभिवादयतु।


रोमी मन्यते यत् अयं फ्रांसीसीयुवकः टैक्की, नीरसः च अस्ति, एलनः अपि मन्यते यत् रोमी इत्यस्य व्यवहारः कृत्रिमः अस्ति । प्रारम्भिकसहकार्यकाले तेषां कलहः अभवत् । एकस्मिन् दिने यावत् तौ नृत्यदृश्यानां समुच्चयस्य शूटिंग् कर्तुं ब्रुसेल्स्-नगरं बसयानेन गतवन्तौ, तावत् रोमी-माता प्रेम्णा आविष्कृतवती ।



रोमी अस्मिन् आकस्मिकप्रेमेण मत्तः अभवत्, सा च सर्वं न कृत्वा एलनस्य अनुसरणं कृत्वा पेरिस्-नगरं गत्वा तस्य नियोगं कृतवती । ततः परं एलेन डेलोन् इत्यस्य करियरं आकाशगतिम् अभवत्, रोमी च तस्य विषये अत्यन्तं गर्वितः अस्ति । परन्तु अस्मिन् सम्बन्धे सर्वे आशावादीः न सन्ति रोमी इत्यस्याः माता स्वपुत्रीं स्मारितवती यत् "एतादृशः सुन्दरः पुरुषः कदापि भवतः एव न भविष्यति!" रोमी स्वमातरं अवदत् यत् सा जानाति यत् एलनः न केवलं तां स्त्रियाः रूपेण प्रेम करोति, अपितु सः पुरुषान् अपि प्रेम्णा पश्यति, परन्तु सा तस्य विषये उन्मत्तः न भवितुम् अर्हति स्म ।"


परन्तु रोमी एतावत् अनुग्रही अस्ति चेदपि सुवर्णबालकस्य सुन्दरकन्यायाः च प्रेम्णः निर्वाहः अद्यापि कठिनः एव । तेषां व्यक्तित्वं विग्रहं करोति, ते च प्रायः स्वस्य करियरस्य कृते पृथक् वसन्ति, एलनस्य चलच्चित्रस्य तिथयः, काण्डानि च नित्यं भवन्ति, परन्तु रोमी किमपि कर्तुं न कृत्वा गृहे एव तिष्ठति, आन्तरिकयातनाः सहते


१९६३ तमे वर्षे डिसेम्बरमासे शताब्दस्य रोमान्सस्य समाप्तिः अभवत् । रोमी गृहे पुष्पगुच्छं, एकं टिप्पणं च प्राप्नोत् - "अहं नथाली (एलेन डेलोन् इत्यस्याः प्रथमपत्न्या) सह मेक्सिकोदेशं गतः। अहं भवद्भ्यः शुभकामनाम् अकरोमि - एलेन डेलोन् एवं प्रकारेण सः एतत् सम्बन्धं मारयित्वा अकथय गतः तस्य नूतनप्रेमिणा सह विदां कुर्वन्तु। विषादितः लुओ मी आत्महत्यायै कटिबन्धं छित्त्वा शामकदवानां, मद्यस्य च क्रमेण प्रयोगस्य दुष्चक्रे पतितः । रोमी पुनः जर्मनीदेशं पलायितवान्, ततः वृत्तपत्रे एकः शीर्षकः आविर्भूतः - "दरिद्रः रोमी" तदा आरभ्य विपत्तौ अस्ति, तस्य करियरं ध्वस्तं जातम्, तस्य विवाहः च विफलः अभवत्


१९८१ तमे वर्षे रोमी श्नाइडरस्य वृक्कं निष्कासितम् । तस्मिन् एव वर्षे जुलैमासे तस्याः पुत्रः डेविड् मेन् (जर्मन-अभिनेता हैरी मेन् इत्यनेन सह जन्म प्राप्य) उद्याने लोहवेष्टनस्य उपरि आरोहन् आकस्मिकतया छूरेण मारितः १९८२ तमे वर्षे मेमासस्य २९ दिनाङ्के मादकद्रव्येण, पुत्रस्य हानिवेदनायाश्च अतीव पीडितः लुओ मी हृदयघातेन भूत्वा स्वर्गं गतः ।


तस्याः चरित्रं सिस्सी इव रोमी अपि भग्नहृदयेन मृता ।

तत् ज्ञात्वा तत्क्षणमेव डेलोन् रोमी इत्यस्य पार्श्वे जानुभ्यां न्यस्तः एलनः रोमी इत्यस्य अन्तिमवारं चुम्बनं कृत्वा अश्रुपातं कृतवान् । सः सर्वाम् रात्रौ रोमी-पार्श्वे स्थित्वा "विदाई, मम बु बेइलेइ" इति प्रसिद्धं स्तुति-ग्रन्थं लिखितवान् - "अहं भवतः सुप्तमुखं प्रेक्षमाणः आसम्, अन्ये च मां अवदन् यत् भवतः अहं स्वर्गं गतः। अहं भवतः, मम, अस्माकं अतीतस्य च विषये चिन्तयामि .किमपि मया दोषी कर्तव्या? , अहं भवन्तं "क्रिस्टीन्" इति चलच्चित्रे मिलितुं चयनितः अभवम्..."


सर्वेषां निन्दानां कृते एलनः कदापि न व्याख्यातवान्——आम्, सः तां प्रेम्णा आहतं च कृतवान्। परन्तु न्यूनातिन्यूनं यदा सः प्रेम्णा भवति तदा सः निष्कपटः भवति।अतः, भङ्गस्य अनन्तरम् अपि सः तस्याः चिन्तां करोति। यदा सा करियर-संकटं प्राप्नोति स्म तदा सः तस्याः कृते एकं चलच्चित्रं दत्तवान् (Swimming Pool, 1969); बहुकालानन्तरं एकया पत्रिकायां रोमी इत्यस्य दैनिकस्य एकः अंशः प्रकाशितः -यदा सर्वं जगत् मां विस्मृतवान् तदा केवलं एलनः एव मां न विस्मरति स्म...


"तैरणकुण्डः" इति चलच्चित्रस्य स्थिराः ।

सः तस्याः कृते सर्वं कृतवान् - यथा शाश्वतप्रेम, तस्य नासीत्, अतः सः तत् दातुं न शक्तवान्।


सुखं विहाय सर्वं मम अस्ति

२०१९ तमे वर्षे कान्स्-चलच्चित्रमहोत्सवे एलेन डेलोन् इत्यस्मै मानद-पाल्म-डी-ओर्-पुरस्कारः प्रदत्तः । तदानीन्तनः ८४ वर्षीयः एलेन डेलोन् आर्द्रनेत्रेण अवदत् यत् -केवलं मम गर्वः अस्ति मम अभिनेतारूपेण करियरम्।


एलेन डेलोन् स्वजीवने ८० तः अधिकेषु चलच्चित्रेषु अभिनयम् अकरोत्, तस्य जीवने च बहवः नायिकाः अभवन् । परन्तु परवर्तीषु वर्षेषु सः स्वस्य विशाले स्विस-पर्वत-गृहे एकः एव श्वः त्रयाणां सह निवसति स्म ।


सः श्वापदश्मशानस्य मध्ये एकं चैपल् निर्मितवान्” इति ।यदा अहं म्रियते तदा अहं एकस्मिन् चर्चमध्ये, मम श्वानानां पार्श्वे दफनः भविष्यामि।


सः जनानां सह संवादं कर्तुं न रोचते ५० वर्षाणि यावत् तस्य लोकप्रियतायाः कारणात् सः वीथिषु स्वतन्त्रतया गन्तुं, भोजनालयेषु भोजनं कर्तुं, प्रदर्शनं द्रष्टुं नाट्यगृहेषु गन्तुं च न शक्नोति... सः यत् सम्मानं प्राप्तवान् तत् बहु रोचते, परन्तु कदाचित् सः तत् क्रोधं करोति।


अधुना, सः एकान्तः राजा, अतीतानां विषये नित्यं चिन्तयन् । तानि चलचित्राणि, तानि छायाचित्राणि, तस्य प्रभावकाले ये तस्य सह आसन्, ते सर्वे क्रमेण एतत् जगत् त्यक्तवन्तः । एलनः निःश्वस्य अवदत् - "केवलं अहं जीवामि। अहं तत्त्वतः अन्यसमयस्य, अन्यस्य जगतः इव अनुभूतवान्। अहं सर्वं गतः, मम सर्वं अस्ति!



कदाचित्, एकदा यथा यथा गौरवपूर्णं आसीत् तथा तथा रजः निवसति ततः परं अधिकं शून्यं निर्जनं च भविष्यति। न आश्चर्यं यत् सः सम्बन्धानां विषये वदन् किञ्चित् अभिमानेन आत्मानं हसति-सुखं विहाय सर्वं मम अस्ति।



"जीवनं कियत् आनन्ददायकं, मृत्यवे च कियत् दुःखदम्।"

तत् उक्त्वा एलेन डेलोन्, ९.

जगतः सुन्दरतमः पुरुषः, २.

संसारमिदं त्यजतु, २.

अद्यापि दुःखदं दुःखदं च अस्ति।




तदा ये स्त्रियः तं उन्मत्तरूपेण प्रेम्णा पश्यन्ति स्म,

सः चिरकालात् लेशं विना अन्तर्धानं जातः अस्ति।

तथापि चलच्चित्रजगति एलेन डेलोन्,

पूर्वमेव नित्यं नियतं, २.

न वृद्धं भविष्यति, न क्षीणं भविष्यति।

एलेन डेलोन् शान्तिं प्राप्नुयात्।


विश्व कला चयन