समाचारं

बहुमूल्यम् : ५० ऐतिहासिकक्षणाः पश्चात् पश्यितुं योग्याः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


1. 1952, पैरामाउण्ट् थिएटर, हॉलीवुड

इतिहासे प्रथमं रङ्ग-3D चलच्चित्रं "Bwana Devil" इति ।


2. १५० वर्षपूर्वं लण्डन्-भूमिगतं । लण्डन्-नगरं विश्वस्य प्रथमं नगरम् अस्ति यत्र मेट्रोयानं भवति ।

मेट्रोयानस्य जनसङ्ख्या अस्ति इति शिकायतुं त्यजन्तु न्यूनातिन्यूनं, भवतः आवरणम् अस्ति।


3. 1960 तमे वर्षे दक्षिणे प्राथमिकविद्यालये प्रवेशं कृतवान् प्रथमः श्वेतवर्णीयः छात्रः आसीत्

आफ्रिका अमेरिकन रूबी सेतुः। अंगरक्षकाः बहु।


4. १९५७ तमे वर्षे नॉर्विच्-नगरपरिषद् सङ्गणकं क्रीतवन्


5. १९५५ तमे वर्षे लण्डन्-नगरस्य एकस्मिन् रिकार्ड्-भण्डारे ग्राहकाः ध्वनिरोधक-बूथ्-मध्ये अभिलेखान् शृण्वन्ति स्म ।


6. १९९१ तमे वर्षे स्टीव जॉब्स्, बिल् गेट्स् च पीसी इत्यस्य भविष्यस्य विषये चर्चां कृतवन्तौ


7. विण्डोज 95 मुक्तम् अस्ति।


8. 1956, ग्रेस् केली तथा ऑड्रे हेप्बर्न्

आस्कर-पुरस्कारे मञ्चपृष्ठे । शुद्धप्राकृतिकसौन्दर्यस्य युगम्।


9. पर्ल् हार्बर-आक्रमणस्य एकसप्ताहस्य अनन्तरं १९४१ तमे वर्षे डिसेम्बर्-मासस्य १५ दिनाङ्के मियामी-नगरस्य समुद्रतटे चीनीय-भोजनागारस्य परिचारिका रुथ्-ली-इत्यनेन जापानी-देशस्य ध्वजः न भवितुं स्वस्य पार्श्वे चीनगणराज्यस्य ध्वजः रोपितः


10. बर्लिन-प्राचीरस्य पतनस्य अनन्तरं प्रथमशनिवासरे १९८९ तमे वर्षे नवम्बरमासे ।

पूर्वबर्लिन-नगरस्य जनाः पश्चिमबर्लिन-नगरं बहुसंख्येन गतवन्तः ।


11. १९६७ तमे वर्षे सेप्टेम्बर्-मासस्य ३ दिनाङ्के स्वीडेन्-देशेन मार्गयानस्य दिशा परिवर्तिता

वामतः दक्षिणतः परिवर्तनस्य अनन्तरं प्रथमदिने।


12. १९६९ तमे वर्षे एकस्याः फैशनपत्रिकायाः ​​न्यूयॉर्क-नगरस्य स्ट्रीट्-शूट् । इदानीं पार्थिवं न दृश्यते ।


13. अमेरिकादेशे वर्णभेदस्य समये फव्वारपानम्।


14. इरान् १९६० तमे वर्षे। अधुना तत् वेषभूषः स्यात् यत् सम्भवतः वधं जनयिष्यति ।


15. १९४५ तमे वर्षे फ्लायिंग् टाइगर्स् इत्यस्य सदस्याः शङ्घाई इन्टरनेशनल् होटेल् इत्यस्मात् शाङ्घाई-नगरं दृष्टवन्तः । तस्मिन् समये प्रवेशः निर्गमः च अतीव सुलभः आसीत् तस्मिन् समये अमेरिकादेशः अनुसृत्य आसीत् चीनेन सह सम्बन्धाः अतीव उत्तमाः सन्ति।


16. हॉलीवुड्-युगस्य आरम्भे १९२८ तमे वर्षे एमजीएम-शीर्षकचिह्नस्य चलच्चित्रं गृहीतम् ।

तस्मिन् समये PS नासीत्, अतः प्रॉप्स् वास्तविकाः आसन्!


17. अफगानिस्तानस्य काबुलस्य वीथीः १९७२ तमे वर्षे, तत् युगम्

अफगानिस्तानदेशः स्वतन्त्रः, मुक्तः, धनिकः च देशः अस्ति ।


18. "JFK's Assassin Was Shot" - 1963 तमे वर्षे नवम्बर्-मासस्य 22 दिनाङ्के ओस्वाल्ड् इत्यनेन डल्लास्-नगरस्य टेक्सास्-राज्य-पुस्तकालयस्य षष्ठ-तलात् वीथिकायां गोलीकाण्डं कृत्वा राष्ट्रपति-केनेडी-इत्यस्य हत्यां कृत्वा तत्रैव गृहीतः दिनद्वयानन्तरं यदा सः डल्लास्-निरोधकेन्द्रस्य बहिः पुलिसैः अनुसृतः आसीत् तदा नाइटक्लबस्य स्वामिनी रुबी सहसा बहिः गत्वा ओस्वाल्ड् इत्यस्य गोली मारितवती । रूबी इत्यस्याः दावानुसारं वधः आक्रोशेन प्रेरितः, न तु मौनेन, केनेडी-प्रकरणं अधिकं जटिलं करोति । छायाचित्रकारः ऐतिहासिकं क्षणं गृहीतवान् यदा रूबी आक्रमणं कृत्वा ओस्वाल्ड् इत्यस्य मृत्युं गोलिकाभिः मारितवती ।


19. 1945, दक्षिणकोरियादेशस्य सियोलनगरस्य लालप्रकाशमण्डलम्।


20. टोक्यो १९८३ तमे वर्षे
अमेरिकीराष्ट्रपतिः रोनाल्ड् रेगनः सम्राट् शोवा च ।


21. बेकहमः 14 वर्षे म्यान्चेस्टर-युनाइटेड्-क्लबस्य सह अनुबन्धं कृतवान् ।


22. १९७९ तमे वर्षे ओबामा इत्यस्य आल्मा मेटरस्य पुनाहौ विद्यालयस्य वर्षपुस्तके ओबामा इत्यस्य बास्केटबॉलदलस्य अन्यैः सदस्यैः सह छायाचित्रं गृहीतम् ।


23. १९६९ तमे वर्षे महाविद्यालयात् सद्यः एव स्नातकपदवीं प्राप्तवती हिलारी रोडम्

(पश्चात् हिलारी क्लिण्टन) २.


24. १८८८ तमे वर्षे एफिल-गोपुरस्य निर्माणं जातम् ।


25. मूलः रोनाल्ड् मेक्डोनाल्ड्, विलार्ड स्कॉट्।


26. 1940 तमे वर्षे जर्मनी-ब्रिटिश-विमानयोः लण्डन्-नगरस्य उपरि घोरयुद्धम् अभवत् । शान्तिः एतावत् उत्तमः अस्ति।


27. "विजयस्य चुम्बनं" । टाइम्स् स्क्वेर् इत्यत्र उत्सवस्य समये एकः नाविकः स्वस्य पार्श्वे एकां महिलां चुम्बितवान् सः क्षणः लाइफ पत्रिकायाः ​​छायाचित्रकारेन आल्फ्रेड् आइज़नस्टेड् इत्यनेन गृहीतः ।


28. 1956, जनरल मोटर्स तकनीकी केन्द्र।


29. 20 वर्षेषु दुबईनगरस्य परिवर्तनम्। किं वदामि ? तैलस्य कृते विजयः ? अथवा पृथिव्याः रक्तस्य स्थाने उच्चैः भवनैः स्थापयन्तु?


30. प्रथमपङ्क्तौ दक्षिणतः द्वितीयं हरितवस्त्रधारी श्वेतटोपीधारी बिन् लादेनः अस्ति?


31. १९४५ तमे वर्षे नागासाकी-नगरे यदा फोटो गृहीतः तदा परमाणुबम्बः पूर्वमेव पतितः आसीत् । छायाचित्रकारः RiP, एतत् भवतः जीवनेन सह चित्राणि गृह्णाति। दूरभाषस्तम्भस्य अधः स्थिताः त्रयः जनाः भयानकाः सन्ति।


32. 1967 तमे वर्षे हाङ्गकाङ्गस्य वीथिषु आसन् आङ्ग्लसैनिकाः यदा हाङ्गकाङ्गस्य वामपक्षिणः सांस्कृतिकक्रान्तिं कृतवन्तः आसन्, ते निश्चितरूपेण रोलेक्सस्य रक्षणं न कुर्वन्ति स्म।


33. १९६४ तमे वर्षे एप्रिलमासस्य १२ दिनाङ्के शतरंजस्य निपुणः बॉबी फिशर् एकस्मिन् समये ५० प्रतिद्वन्द्वीन् क्रीडित्वा ४७ प्रतिद्वन्द्वीनां विजयं प्राप्तवान्


34. "द सेल्फ-इमोलेटिङ्ग् मॉन्क्" इति अमेरिकन-छायापत्रकारेन मैल्कम-ब्राउन्-इत्यनेन १९६८ तमे वर्षे वियतनाम-देशे गृहीतम् । बौद्धविरोधी डिएम्-सर्वकारस्य विरोधार्थं साईगन्-नगरस्य चौराहे भिक्षुः थिच् क्वाङ्ग् डक् इत्यनेन स्वयमेव अग्निः प्रज्वलितः । तदनन्तरं मध्यसाइगन्-नगरस्य अवशेषमन्दिरस्य क्वाङ्ग् डक् इत्यस्य शवस्य दाहसंस्कारः कृतः । किन्तु तस्य हृदयं न दग्धं पवित्रवस्तुत्वेन गण्यते अद्यपर्यन्तं रक्षितम् अस्ति ।


35. १९७४ तमे वर्षे यदा चीनदेशस्य युद्धकलाप्रतिनिधिमण्डलं अमेरिकादेशं गतः तदा किसिन्जरः जेट् ली इति युवाना सह हस्तं कृतवान्


36. १९७१ तमे वर्षे न्यूयॉर्कनगरे विश्वव्यापारकेन्द्रस्य द्विगोपुरस्य निर्माणं प्रचलति स्म । तदा च... समग्रं जगत् जानाति स्म


37. १९४५ तमे वर्षे राजकुमारी एलिजाबेथ् ब्रिटिशसेनायाः सेवां कृतवती अधुना सा इङ्ग्लैण्ड्-देशस्य राज्ञी अस्ति ।


38. केनेडी-हत्यायाः पूर्वं १९६३ तमे वर्षे नवम्बर्-मासस्य २२ दिनाङ्के


39. चैम्बरलेन् उच्चविद्यालये ट्रैक एण्ड् फील्ड् इत्यत्र प्रशिक्षणं कुर्वन् आसीत् चैम्बर्लेन् 2.16 मीटर् ऊर्ध्वः आसीत् ।


40. 1939 तमे वर्षे हिटलरयुवः


41. १९२५ तमे वर्षे स्टन्ट्-क्रीडकाः ग्लैडीस् रॉयः इवान् उङ्गर् च उड्डयनविमानेन टेनिस् क्रीडितवन्तौ ।


45. पिकासो पोपेये कॉस्प्ले


43. १९३० तमे वर्षे इटालियन-फासिस्ट-दलस्य मुख्यालयः


44. 1914 तमे वर्षे ब्रुकलिन् सेतुनिर्माणकर्मचारिणः तेषां तुलने स्पाइडर-मैन् किमपि नास्ति!


45. 1920 तमे दशके हेल्मेट्-परीक्षणस्य पद्धतयः। प्रत्येकं शिरस्त्राणं सर्वैः पोषितव्यम्


46. ​​फ्रान्सदेशस्य जर्मनीदेशस्य पतनस्य अनन्तरं फ्रांसदेशस्य नागरिकाः। मामा मा रोदि


47. १९९७ तमे वर्षे सेप्टेम्बरमासे केन्सिङ्गटन्-महलस्य बहिः राजकुमारी डायना इत्यस्याः कृते जनाः पुष्पाणि अर्पितवन्तः । (शुक्लानि सर्वाणि पुष्पाणि) २.


48. १९४१ तमे वर्षे डिसेम्बर्-मासस्य ७ दिनाङ्के जापानदेशस्य प्रथमतरङ्गेन १८३ विमानानाम् आक्रमणं कृत्वा पर्ल् हार्बर्-नगरे सफलतया आक्रमणं कृत्वा १६८ विमानैः सह उड्डीय अन्यत् आक्रमणं कृतम्


49. प्राग् वसन्तकाले सोवियत-टङ्काः चेकगणराज्यस्य वीथिषु लुठन्ति स्म


50. १९२३ तमे वर्षे अक्टोबर्-मासस्य १३ दिनाङ्के विलियम एच्.मर्फी इत्यनेन गोलीरोधक-वेस्ट्-इत्यस्य प्रदर्शनं कृतम् । उदाहरणं स्थापयितुं स्वजीवनस्य उपयोगं कुर्वन्तु।

विश्व कला चयन