समाचारं

Xiaomi स्मार्ट होम स्क्रीन श्रृङ्खला प्रमुख उन्नयन: WeChat आह्वानं अधुना विडियो समर्थयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् अद्य Xiaomi Smart Ecosystem इत्यस्य आधिकारिक Weibo इत्यनेन घोषितं यत् Xiaomi इत्यस्य smart home screen series इत्यस्य महत्त्वपूर्णं उन्नयनं कृतम् अस्ति, WeChat calling functions इत्यस्य नूतनसमर्थनेन सह।

उन्नयनानन्तरं Xiaomi स्मार्ट होम स्क्रीन श्रृङ्खला WeChat स्वरं विडियो च द्विपक्षीयसञ्चारं समर्थयति, ज्ञातिजनानाम् मित्राणां च कृते अनुकूलितं WeChat टिप्पणं समर्थयति, Xiaoai Voice केवलं एकेन वाक्येन आह्वानं कर्तुं शक्नोति।

समाचारानुसारं WeChat calling function इत्यनेन Xiaomi Smart Home Screen 10, Xiaomi Smart Home Screen Pro 8 इत्यादीनां मॉडलानां समर्थनं भवति ।

कार्यस्य उपयोगः WeChat इत्यस्य नवीनतमसंस्करणेन सह Mijia App इत्यस्य नवीनतमेन संस्करणेन च करणीयम्, तथा च OTA उन्नयनं नवीनतमं ३० सितम्बर् २०२४ दिनाङ्के पूर्णतया प्रारभ्यते ।

अवगम्यते यत् २०२२ तमस्य वर्षस्य एप्रिलमासे शाओमी इत्यनेन सम्पूर्णगृहगुप्तचर्यायाः कृते प्रथमं प्रमुखं उत्पादं Xiaomi Smart Home Screen 10 इति प्रकाशितम्, यस्य मूल्यं ९९९ युआन् आसीत् ।

Xiaomi Smart Home Screen 10 10.1-इञ्च् उच्चपरिभाषा-बृहत्-पर्दे, धातुशरीरेण, जाली-वस्त्रेण, विविध-प्लेसमेण्ट्-परिदृश्यानां कृते उपयुक्तेन एकीकृत-डिजाइनेन च सुसज्जितम् अस्ति

इदं गृहपर्दे परिवारस्य स्थितिं दूरस्थदर्शनं समर्थयति, अतः वृद्धाः, बालकाः, पालतूपजीविनः च एकान्ते एव सहजतां अनुभवितुं शक्नुवन्ति, एतत् आँकडासुरक्षां सुनिश्चित्य वित्तीय-श्रेणीयाः सुरक्षाचिप् इत्यनेन सुसज्जितम् अस्ति

तस्मिन् एव काले Xiaomi Smart Home Screen 10 सम्पूर्णस्य गृहस्य कृते स्मार्ट-केन्द्रीय-नियन्त्रणस्य रूपेण अपि कार्यं कर्तुं शक्नोति, यत् प्रकाशस्य, पर्यावरणस्य, सॉकेट-स्विचस्य, निरीक्षणस्य, पर्दानां, गृहकार्यस्य, गृहस्य च स्थितिः एकदृष्टौ एक-स्क्रीन्-नियन्त्रणं सक्षमं करोति